ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [50]  Gocare bhikkhave caratha sake pettike visaye. Gocare bhikkhave
carantā  sake  pettike  visaye  āyunāpi  vaḍḍhissatha  vaṇṇenapi vaḍḍhissatha
sukhenapi vaḍḍhissatha bhogenapi vaḍḍhissatha balenapi vaḍḍhissatha.
     {50.1}  Kiñca  bhikkhave  bhikkhuno  āyusmiṃ  .  idha  bhikkhave bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  viriyasamādhipadhāna ...
Cittasamādhipadhāna    ...    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ
bhāveti   so   imesaṃ   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā
ākaṅkhamāno  kappaṃ  vā  tiṭṭheyya  kappāvasesaṃ  vā . Idaṃ kho bhikkhave
bhikkhuno āyusmiṃ.
     {50.2}  Kiñca  bhikkhave bhikkhuno vaṇṇasmiṃ. Idha bhikkhave bhikkhu sīlavā
hoti   pātimokkhasaṃvarasaṃvuto   viharati   ācāragocarasampanno   anumattesu
vajjesu  bhayadassāvī  samādāya  sikkhati  sikkhāpadesu  .  idaṃ  kho bhikkhave
bhikkhuno vaṇṇasmiṃ.
     {50.3}  Kiñca bhikkhave bhikkhuno sukhasmiṃ. Idha bhikkhave bhikkhu vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ    jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ   vūpasamā   .pe.
Dutiyaṃ   jhānaṃ   .  tatiyaṃ  jhānaṃ  .  catutthaṃ  jhānaṃ  upasampajja  viharati .
Idaṃ kho bhikkhave bhikkhuno sukhasmiṃ.
     {50.4}    Kiñca    bhikkhave    bhikkhuno    bhogasmiṃ    .   idha
bhikkhave      bhikkhu     mettāsahagatena     cetasā     ekaṃ     disaṃ

--------------------------------------------------------------------------------------------- page86.

Pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . karuṇāsahagatena cetasā . Muditāsahagatena cetasā . upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . idaṃ kho bhikkhave bhikkhuno bhogasmiṃ. {50.5} Kiñca bhikkhave bhikkhuno balasmiṃ . idha bhikkhave bhikkhu āsavānaṃ khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . idaṃ kho bhikkhave bhikkhuno balasmiṃ . nāhaṃ bhikkhave aññaṃ ekabalampi samanupassāmi evaṃ 1- duppasahaṃ yathāyidaṃ bhikkhave mārabalaṃ kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatīti . idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Cakkavattisuttaṃ niṭṭhitaṃ tatiyaṃ 2-. ------------------- @Footnote: 1 Ma. yaṃ evaṃ . 2 Yu. cakkavattisīhanādasuttantaṃ tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 11 page 85-86. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=50&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=50&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=50&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=50&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=50              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=727              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=727              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :