ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page87.

Aggaññasuttaṃ [51] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . tena kho pana samayena vāseṭṭhabhāradvājā bhikkhūsu parivasanti bhikkhubhāvaṃ ākaṅkhamānā . Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamati. {51.1} Addasā kho vāseṭṭho bhagavantaṃ sāyaṇhasamayaṃ paṭisallānā vuṭṭhitaṃ pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamantaṃ disvāna bhāradvājaṃ āmantesi ayaṃ āvuso bhāradvāja bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamati āyāmāvuso bhāradvāja yena bhagavā tenupasaṅkamissāma appevanāma labheyyāma bhagavato sammukhā 1- dhammiṃ kathaṃ savanāyāti . evamāvusoti kho bhāradvājo vāseṭṭhassa paccassosi. {51.2} Athakho vāseṭṭhabhāradvājā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavantaṃ caṅkamantaṃ anucaṅkamiṃsu . athakho bhagavā vāseṭṭhaṃ āmantesi tumhe khvattha vāseṭṭhā 2- brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaṃ pabbajitā kacci vo vāseṭṭhā 3- brāhmaṇā na akkosanti na paribhāsantīti . taggha no bhante brāhmaṇā akkosanti paribhāsanti attarūpāya @Footnote: 1 Ma. Yu. santikā . 2-3 Ma. Yu. vāseṭṭha.

--------------------------------------------------------------------------------------------- page88.

Paribhāsāya paripuṇṇāya no aparipuṇṇāyāti . yathākathaṃ pana vo vāseṭṭhā brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti . brāhmaṇā bhante evamāhaṃsu brāhmaṇo va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo va sukko vaṇṇo kaṇhā aññe vaṇṇā brāhmaṇā va sujjhanti no abrāhmaṇā brāhmaṇā 1- brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā te tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnamatthavaṇṇaṃ ajjhupagatā yadidaṃ muṇḍake samaṇake ibbhe kaṇhe bandhupādā pacceti 2- tayidaṃ na sādhu tayidaṃ nappaṭirūpaṃ yaṃ tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnamatthavaṇṇaṃ ajjhupagatā yadidaṃ muṇḍake samaṇake ibbhe kaṇhe bandhupādā pacceti . evaṃ kho no bhante brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti. {51.3} Taggha vo vāseṭṭhā brāhmaṇā porāṇaṃ asarantā evamāhaṃsu brāhmaṇo va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo va sukko vaṇṇo kaṇhā aññe vaṇṇā brāhmaṇā va sujjhanti no abrāhmaṇā brāhmaṇā 1- brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti . dissanti kho pana vāseṭṭhā brāhmaṇānaṃ brāhmaṇiyo utuniyopi gabbhiniyopi vijāyamānāpi pāyamānāpi te ca brāhmaṇā yonijā va samānā @Footnote: 1 Ma. Yu. brāhmaṇā va. evamupari . 2 Ma. Yu. bandhupādāpacce.

--------------------------------------------------------------------------------------------- page89.

Evamāhaṃsu brāhmaṇo va seṭṭho vaṇṇo .pe. brahmadāyādāti . Te ca 1- brahmānañceva abbhācikkhanti musā ca bhāsanti bahuñca apuññaṃ pasavanti. [52] Cattārome vāseṭṭhā vaṇṇā khattiyā brāhmaṇā vessā suddā . khattiyopi kho vāseṭṭhā idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇavāco 2- pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī . Iti kho vāseṭṭhā yeme dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā nālamariyā nālamariyasaṅkhātā kaṇhā kaṇhavipākā viññugarahitā . khattiyepi te idhekacce sandissanti . Brāhmaṇopi kho vāseṭṭhā .pe. Vessopi kho vāseṭṭhā .pe. suddopi kho vāseṭṭhā idhekacco pāṇātipātī hoti adinnādāyī .pe. micchādiṭṭhī . iti kho vāseṭṭhā yeme dhammā akusalā akusalasaṅkhātā .pe. kaṇhā kaṇhavipākā viññugarahitā suddepi te idhekacce sandissanti. [53] Khattiyopi kho vāseṭṭhā idhekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhī . iti kho vāseṭṭhā yeme dhammā kusalā kusalasaṅkhātā @Footnote: 1 Ma. Yu. casaddo na dissati . 2 Yu. pisuṇāvāco pharusāvāco.

--------------------------------------------------------------------------------------------- page90.

Anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkavipākā viññupasatthā . khattiyepi te idhekacce sandissanti . brāhmaṇopi kho vāseṭṭhā . vessopi kho vāseṭṭhā . suddopi kho vāseṭṭhā idhekacco pāṇātipātā paṭivirato hoti .pe. anabhijjhālu abyāpannacitto sammādiṭṭhī . Iti kho vāseṭṭhā yeme dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkavipākā viññupasatthā . suddepi te idhekacce sandissanti. {53.1} Imesu kho vāseṭṭhā catūsu vaṇṇesu evaṃ ubhayabyokiṇṇesu 1- vattamānesu kaṇhasukkesu dhammesu viññuvigarahitesu ceva viññupasatthesu ca yadettha brāhmaṇā evamāhaṃsu brāhmaṇo va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo va sukko vaṇṇo kaṇhā aññe vaṇṇā brāhmaṇā va sujjhanti no abrāhmaṇā brāhmaṇā brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti . Tantesaṃ viññū nānujānanti . taṃ kissa hetu . imesaṃ hi vāseṭṭhā catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇakavasaññojano sammadaññā- vimutto so nesaṃ aggamakkhāyati dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca . @Footnote: 1 Ma. Yu. ubhayaokiṇṇesu.

--------------------------------------------------------------------------------------------- page91.

Tadamināpetaṃ vāseṭṭhā pariyāyena veditabbaṃ yathā dhammo 1- seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca. [54] Jānāti kho vāseṭṭhā rājā pasenadi kosalo samaṇo gotamo anuttaro 2- sakyakulā pabbajitoti . sakyā kho pana vāseṭṭhā rañño pasenadissa kosalassa anantarā 3- anuyantā bhavanti . karonti kho vāseṭṭhā sakyā raññe pasenadimhi kosale nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ . iti kho vāseṭṭhā yaṃ karonti sakyā raññe pasenadimhi kosale nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karoti taṃ rājā pasenadi kosalo tathāgate nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ nanu sujāto samaṇo gotamo dujjātohamasmi balavā samaṇo gotamo dubbalohamasmi pāsādiko samaṇo gotamo dubbaṇṇohamasmi mahesakkho samaṇo gotamo appesakkhohamasmīti athakho naṃ dhammaṃyeva sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacayamāno . evaṃ rājā pasenadi kosalo tathāgate nipaccakāraṃ karoti abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ . iminā 4- kho evaṃ 5- vāseṭṭhā pariyāyena veditabbaṃ yathā dhammo seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca. [55] Tumhe khvattha vāseṭṭhā nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaṃ pabbajitā ke tumheti @Footnote: 1 Ma. dhammo va . 2 Ma. anantarā . 3 Ma. Yu. ayaṃ pāṭho na dissati. @4 Ma. imināpi . 5 Ma. Yu. etaṃ vāseṭṭha.

--------------------------------------------------------------------------------------------- page92.

Puṭṭhā samānā samaṇā sakyaputtiyāmhāti paṭijānāthāti 1- . yassa kho panassa vāseṭṭhā tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṃhāriyā 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ tassetaṃ kallaṃ vācāya bhagavatomhi putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādoti . taṃ kissa hetu . tathāgatassa hetaṃ vāseṭṭhā adhivacanaṃ dhammakāyo itipi brahmakāyo itipi dhammabhūto itipi brahmabhūto itipi. [56] Hoti kho so vāseṭṭhā samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti te tattha [2]- manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti . hoti kho so vāseṭṭhā samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati vivaṭṭamāne loke yebhuyyena sattā ābhassarakāyā cavitvā itthattaṃ āgacchanti te ca honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti. {56.1} Ekodakīkūtaṃ kho pana vāseṭṭhā tena samayena hoti andhakāro andhakāratimisā na candimasuriyā paññāyanti na nakkhattāni tārakarūpāni paññāyanti na rattindivā paññāyanti na māsaddhamāsā paññāyanti na utusaṃvaccharā @Footnote: 1 Ma. Yu. itisaddo na dissati . 2 Yu. asaṃhārikā . 3 Ma. Yu. honti.

--------------------------------------------------------------------------------------------- page93.

Paññāyanti na itthīpurisā 1- paññāyanti . sattā sattātveva saṅkhyaṃ gacchanti . athakho tesaṃ vāseṭṭhā sattānaṃ kadāci karahaci dīghassa addhuno accayena rasapaṭhavī udakasmiṃ samantāni 2- seyyathāpi nāma payatattassa nibbāyamānassa upari santānakaṃ hoti evamevaṃ 3- pāturahoti sā ahosi vaṇṇasampannā gandhasampannā rasasampannā seyyathāpi nāma sampannā vā sappi sampannaṃ vā navanītaṃ evaṃvaṇṇā ahosi seyyathāpi nāma khuddamadhuṃ aneḷakaṃ evamassādā ahosi. {56.2} Athakho vāseṭṭhā aññataro satto lolajātiko ambho kimevidaṃ bhavissatīti rasapaṭhaviṃ aṅguliyā sāyi tassa rasapaṭhaviṃ aṅguliyā sāyato acchādesi taṇhāpassa 4- okkami . aññepi 5- kho vāseṭṭhā sattā tassa sattassa diṭṭhānugatiṃ āpajjamānā rasapaṭhaviṃ aṅguliyā sāyiṃsu . tesaṃ rasapaṭhaviṃ aṅguliyā sāyataṃ acchādeti taṇhā ca nesaṃ okkami. {56.3} Athakho te vāseṭṭhā sattā rasapaṭhaviṃ hatthehi āluppakārakaṃ upakkamiṃsu paribhuñjituṃ . yato kho vāseṭṭhā sattā rasapaṭhaviṃ hatthehi āluppakārakaṃ upakkamiṃsu paribhuñjituṃ atha tesaṃ sattānaṃ sayaṃpabhā antaradhāyi . sayaṃpabhāya antarahitāya candimasuriyā pāturahesuṃ candimasuriyesu pātubhūtesu nakkhattāni tārakarūpāni pāturahesuṃ nakkhattesu tārakarūpesu pātubhūtesu rattindivā paññāyiṃsu rattindivesu paññāyamānesu māsaddhamāsā paññāyiṃsu māsaddhamāsesu paññāyamānesu utusaṃvaccharā paññāyiṃsu ettāvatā @Footnote: 1 Ma. Yu. itthipumā . 2 Ma. Yu. samatāni . 3 Ma. evameva. evamupari. @4 Ma. Yu. taṇhā cassa . 5 Yu. aññatarepi.

--------------------------------------------------------------------------------------------- page94.

Kho vāseṭṭhā ayaṃ loko puna vivaṭṭo hoti. [57] Athakho te vāseṭṭhā sattā rasapaṭhaviṃ paribhuñjantā tabbhakkhā tadāhārā 1- ciraṃ dīghamaddhānaṃ aṭṭhaṃsu . yathā yathā kho te vāseṭṭhā sattā rasapaṭhaviṃ paribhuñjantā tabbhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu tathā tathā tesaṃ sattānaṃ kharattañceva kāyasmiṃ okkami vaṇṇavevaṇṇatā ca paññāyittha . ekidaṃ sattā vaṇṇavanto honti ekidaṃ sattā dubbaṇṇā . tattha ye te sattā vaṇṇavanto te dubbaṇṇe satte atimaññanti mayametehi vaṇṇavantatarā amhehete dubbaṇṇatarāti . tesaṃ vaṇṇātimānapaccayā mānātimānajātikānaṃ rasapaṭhavī antaradhāyi . Rasapaṭhaviyā antarahitāya sannipatiṃsu sannipatitvā anutthuniṃsu aho rasaṃ aho rasanti . tadetarahipi manussā kiñcideva surasaṃ 2- labhitvā evamāhaṃsu aho rasaṃ aho rasanti . tadeva porāṇaṃ aggaññaṃ akkharaṃ anussaranti 3- na tvevassa atthaṃ ājānanti. [58] Athakho tesaṃ vāseṭṭhā sattānaṃ rasapaṭhaviyā antarahitāya bhūmipappaṭiko 4- pāturahosi . seyyathāpi nāma ahicchattako evamevaṃ pāturahosi . so ahosi vaṇṇasampanno gandhasampanno rasasampanno seyyathāpi nāma sampannā vā sappi sampannaṃ vā navanītaṃ evaṃvaṇṇo ahosi seyyathāpi nāma khuddamadhuṃ aneḷakaṃ @Footnote: 1 Yu. tadahārā . 2 Yu. sādhurasaṃ . 3 Yu. anupatanti. evamupari. @4 Ma. Yu. bhūmipappaṭako.

--------------------------------------------------------------------------------------------- page95.

Evamassādo ahosi. {58.1} Athakho te vāseṭṭhā sattā bhūmipappaṭikaṃ upakkamiṃsu paribhuñjituṃ te [1]- paribhuñjantā tabbhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu . yathā yathā kho te vāseṭṭhā sattā bhūmipappaṭikaṃ paribhuñjantā tabbhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu tathā tathā tesaṃ sattānaṃ bhiyyoso mattāya kharattañceva kāyasmiṃ okkami vaṇṇavevaṇṇatā ca paññāyittha . ekidaṃ sattā vaṇṇavanto honti ekidaṃ sattā dubbaṇṇā . tattha ye te sattā vaṇṇavanto te dubbaṇṇe satte atimaññanti mayametehi vaṇṇavantatarā amhehete dubbaṇṇatarāti . tesaṃ vaṇṇātimāna- paccayā mānātimānajātikānaṃ bhūmipappaṭiko antaradhāyi. {58.2} Bhūmipappaṭike antarahite padālatā pāturahosi. Seyyathāpi nāma kalambakā 2- evamevaṃ pāturahosi . sā ahosi vaṇṇasampannā gandhasampannā rasasampannā seyyathāpi nāma sampannā vā sappi sampannaṃ vā navanītaṃ evaṃvaṇṇā ahosi seyyathāpi nāma khuddamadhuṃ aneḷakaṃ evamassādā ahosi . athakho te vāseṭṭhā sattā padālataṃ upakkamiṃsu paribhuñjituṃ te paribhuñjantā tabbhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu . yathā yathā kho te vāseṭṭhā sattā padālataṃ paribhuñjantā tabbhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu tathā tathā tesaṃ sattānaṃ bhiyyoso mattāya kharattañceva kāyasmiṃ okkami vaṇṇavevaṇṇatā ca paññāyittha . ekidaṃ @Footnote: 1 Ma. Yu. taṃ . 2 Ma. Yu. kalambukā.

--------------------------------------------------------------------------------------------- page96.

Sattā vaṇṇavanto honti ekidaṃ sattā dubbaṇṇā . tattha ye te sattā vaṇṇavanto te dubbaṇṇe satte atimaññanti mayametehi vaṇṇavantatarā amhehete dubbaṇṇatarāti . tesaṃ vaṇṇātimānapaccayā mānātimānajātikānaṃ padālatā antaradhāyi. {58.3} Padālatāya antarahitāya sannipatiṃsu sannipatitvā anutthuniṃsu ahu vata no ahāyi vata no padālatāti. Tadetarahi manussā kenacideva dukkhadhammena phuṭṭhā evamāhaṃsu ahu vata no ahāyi vata noti . tadeva porāṇaṃ aggaññaṃ akkharaṃ anussaranti na tvevassa atthaṃ ājānanti. [59] Athakho tesaṃ vāseṭṭhā sattānaṃ padālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho 1- sugandho taṇḍulapphalo . yantaṃ sāyaṃ sāyamāsāya āharanti pāto taṃ hoti pakkaṃ paṭiviruḷhaṃ yantaṃ pāto pātarāsāya āharanti sāyaṃ taṃ hoti pakkaṃ paṭiviruḷhaṃ nāpadānaṃ paññāyati . athakho [2]- vāseṭṭhā sattā akaṭṭhapākaṃ sāliṃ paribhuñjantā tabbhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu. {59.1} Yathā yathā kho te vāseṭṭhā sattā akaṭṭhapākaṃ sāliṃ paribhuñjantā tabbhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu tathā tathā tesaṃ sattānaṃ bhiyyoso mattāya kharattañceva kāyasmiṃ okkami vaṇṇavevaṇṇatā ca paññāyittha . itthiyā ca itthīliṅgaṃ pāturahosi purisassa purisaliṅgaṃ. @Footnote: 1 Yu. ayaṃ pāṭho na dissati . 2 te.

--------------------------------------------------------------------------------------------- page97.

Itthī ca sudaṃ 1- ativelaṃ purisaṃ 2- upanijjhāyati puriso ca itthiṃ. Tesaṃ ativelaṃ aññamaññaṃ upanijjhāyantānaṃ sārāgo udapādi pariḷāho kāyasmiṃ okkami. Te pariḷāhapaccayā methunaṃ dhammaṃ paṭiseviṃsu. {59.2} Ye kho pana te vāseṭṭhā tena samayena sattā passanti methunaṃ dhammaṃ paṭisevante aññe paṃsuṃ khipanti aññe seṭṭhiṃ khipanti aññe gomayaṃ khipanti nassa vasali 3- nassa vasalīti 3-. Kathañhi nāma satto sattassa evarūpaṃ karissatīti . tadetarahipi manussā ekaccesu janapadesu vadhaniyā 4- nibbuyhamānāya aññe paṃsuṃ khipanti aññe seṭṭhiṃ khipanti aññe gomayaṃ khipanti . tadeva porāṇaṃ aggaññaṃ akkharaṃ anussaranti na tvevassa atthaṃ ājānanti. [60] Adhammasammataṃ taṃ 5- kho pana vāseṭṭhā tena samayena hoti tadetarahi dhammasammataṃ . ye kho pana te 6- vāseṭṭhā tena samayena sattā methunaṃ dhammaṃ paṭisevanti temāsaṃpi dvemāsaṃpi na labhanti gāmaṃ vā nigamaṃ vā pavisituṃ . yato kho vāseṭṭhā te sattā tasmiṃ asaddhamme ativelaṃ pātabyataṃ āpajjiṃsu atha agārāni upakkamiṃsu kātuṃ tasseva asaddhammassa paṭicchādanatthaṃ . athakho vāseṭṭhā aññatarassa sattassa alasajātikassa etadahosi ambho kimevāhaṃ vihaññāmi sāliṃ āharanto sāyaṃ sāyamāsāya pāto pātarāsāya yannūnāhaṃ sāliṃ āhareyyaṃ sakideva sāyaṃ pātarāsāyāti. @Footnote: 1 Ma. ayaṃ na dissati . 2 Ma. purisaṃ ativelaṃ . 3 Ma. Yu. asuci. @4 Ma. Yu. vadhuyā. 5-6 Ma. Yu. ayaṃ na dissati.

--------------------------------------------------------------------------------------------- page98.

{60.1} Athakho so vāseṭṭhā satto sāliṃ āhāsi sakideva sāyaṃ pātarāsāyāti 1- . athakho vāseṭṭhā aññataro satto yena so satto tenupasaṅkami upasaṅkamitvā taṃ sattaṃ etadavoca ehi bho satta sālāhāraṃ gamissāmāti . alaṃ bho satta āhaṭo me sāli sakideva sāyaṃ pātarāsāyāti. {60.2} Athakho so vāseṭṭhā satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakideva dvīhāya 2- evaṃpi kira bho sādhūti. {60.3} Athakho vāseṭṭhā aññataro satto yena so satto tenupasaṅkami upasaṅkamitvā taṃ sattaṃ etadavoca ehi bho satta sālāhāraṃ gamissāmāti . alaṃ bho satta āhaṭo me sāli sakideva sāyaṃ pātarāsāyāti 1-. {60.4} Athakho so vāseṭṭhā satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakideva catūhāya evaṃ 3- kira bho sādhūti . athakho vāseṭṭhā aññataro satto yena so satto tenupasaṅkami upasaṅkamitvā taṃ sattaṃ etadavoca ehi bho satta sālāhāraṃ gamissāmāti . alaṃ bho satta āhaṭo me sāli sakideva catūhāyāti. {60.5} Athakho so vāseṭṭhā satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakideva aṭṭhāhāya evaṃ 3- kira bho sādhūti. {60.6} Yato kho te vāseṭṭhā sattā sannidhikārakaṃ sāliṃ upakkamiṃsu paribhuñjituṃ . athakho vāseṭṭhā 4- kaṇo taṇḍulaṃ pariyonaddhi 5- thusopi taṇḍulaṃ pariyonaddhi 5- lunaṃpi @Footnote: 1 Yu. itisaddo na dissati . 2 Ma. Yu. dvīhāyāti . 3 Ma. Yu. evaṃpi. @4 Ma. Yu. ayaṃ na dissati . 5 Ma. Yu. pariyonandhi.

--------------------------------------------------------------------------------------------- page99.

Nappaṭiviruḷhaṃ apadānaṃ paññāyittha saṇḍasaṇḍā sālayo 1- aṭṭhaṃsu. [61] Athakho te vāseṭṭhā sattā sannipatiṃsu sannipatitvā anutthaniṃsu pāpakā vata bho dhammā sattesu pātubhūtā mayaṃ hi pubbe manomayā ahumhā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ aṭṭhamhā tesaṃ no amhākaṃ kadāci karahaci ciraṃ 2- dīghassa addhuno accayena rasapaṭhavī udakasmiṃ samantāni sā ahosi vaṇṇasampannā gandhasampannā rasasampannā te mayaṃ rasapaṭhaviṃ hatthehi āluppakārakaṃ upakkamimhā 3- paribhuñjituṃ tesanno rasapaṭhaviṃ hatthehi āluppakārakaṃ upakkamataṃ paribhuñjituṃ sayaṃpabhā antaradhāyi sayaṃpabhāya 4- antarahitāya candimasuriyā pāturahesuṃ 5- candimasuriyesu pātubhūtesu nakkhattāni tārakarūpāni pāturahesuṃ 5- nakkhattesu tārakarūpesu pātubhūtesu rattindivā paññāyiṃsu rattindivesu paññāyamānesu māsaddhamāsā paññāyiṃsu māsaddhamāsesu paññāyamānesu utusaṃvaccharā paññāyiṃsu te mayaṃ rasapaṭhaviṃ paribhuñjantā tabbhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamhā tesaṃ no pāpakānaṃyeva akusalānaṃ dhammānaṃ pātubhāvā rasapaṭhavī antaradhāyi rasapaṭhaviyā antarahitāya bhūmipappaṭiko pāturahosi so ahosi vaṇṇasampanno gandhasampanno rasasampanno te mayaṃ bhūmipappaṭikaṃ upakkamimhā 3- paribhuñjituṃ te mayaṃ taṃ paribhuñjantā tabbhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamhā tesaṃ no pāpakānaṃyeva akusalānaṃ dhammānaṃ @Footnote: 1 Yu. sāliyo . 2 Ma. Yu. ayaṃ na dissati . 3 Ma. Yu. upakkamimha. @4 Ma. tāya . 5 Yu. pāturahaṃsu.

--------------------------------------------------------------------------------------------- page100.

Pātubhāvā bhūmipappaṭiko antaradhāyi bhūmipappaṭike antarahite padālatā pāturahosi sā ahosi vaṇṇasampannā gandhasampannā rasasampannā te mayaṃ padālataṃ upakkamimhā paribhuñjituṃ te mayaṃ taṃ paribhuñjantā tabbhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamhā tesaṃ no pāpakānaṃyeva akusalānaṃ dhammānaṃ pātubhāvā padālatā antaradhāyi padālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho sugandho taṇḍulapphalo yantaṃ sāyaṃ sāyamāsāya āharāma pāto taṃ hoti pakkaṃ paṭiviruḷhaṃ yantaṃ pāto pātarāsāya āharāma sāyantaṃ hoti pakkaṃ paṭiviruḷhaṃ nāpadānaṃ paññāyittha te mayaṃ akaṭṭhapākaṃ sāliṃ paribhuñjantā tabbhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamhā tesanno pāpakānaṃyeva akusalānaṃ dhammānaṃ pātubhāvā kaṇopi taṇḍulaṃ pariyonaddhi thusopi taṇḍulaṃ pariyonaddhi lūnaṃpi nappaṭiviruḷhaṃ apadānampi paññāyittha saṇḍasaṇḍā sālayo ṭhitā yannūna mayaṃ sāliṃ vibhajeyyāma mariyādaṃ ṭhapeyyāmāti. Athakho [1]- vāseṭṭhā sattā sāliṃ vibhajiṃsu mariyādaṃ ṭhapesuṃ. [62] Athakho vāseṭṭhā aññataro satto lolajātiko sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji . Tamenaṃ aggahesuṃ gahetvā etadavocuṃ pāpakaṃ vata bho satta karosi yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ @Footnote: 1 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page101.

Adinnaṃ ādiyitvā paribhuñjasi mā bho 1- satta puna 2- evarūpamakāsīti. Evaṃ bhoti kho vāseṭṭhā so satto tesaṃ sattānaṃ paccassosi . Dutiyampi kho vāseṭṭhā so satto .pe. tatiyampi kho vāseṭṭhā so satto sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji . tamenaṃ aggahesuṃ gahetvā 3- etadavocuṃ pāpakaṃ vata bho satta karosi yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji 4- mā bho 1- satta punapi evarūpaṃ akāsīti . aññe pāṇinā pahariṃsu aññe leḍḍunā pahariṃsu aññe daṇḍena pahariṃsu . tadagge kho pana vāseṭṭhā adinnādānaṃ paññāyati garahā paññāyati musāvādo paññāyati daṇḍādānaṃ paññāyati. {62.1} Athakho seṭṭhasattā sannipatiṃsu sannipatitvā anutthaniṃsu pāpakā vata bho dhammā sattesu pātubhūtā yatra hi nāma adinnādānaṃ paññāyissati garahā paññāyissati musāvādo paññāyissati daṇḍādānaṃ paññāyissati yannūna mayaṃ ekaṃ sattaṃ sammanneyyāma yo 5- no sammākhīyitabbaṃ khīyeyya sammāgarahitabbaṃ garaheyya sammāpabbājetabbaṃ pabbājeyya mayaṃ panassa sālīnaṃ bhāgaṃ anupadassāmāti. {62.2} Athakho te vāseṭṭhā sattā yo nesaṃ satto abhirūpataro ca dassanīyataro ca pāsādikataro ca mahesakkhataro ca taṃ sattaṃ upasaṅkamitvā etadavocuṃ ehi bho satta sammākhīyitabbaṃ khīyi sammāgarahitabbaṃ garahi sammāpabbājetabbaṃ @Footnote: 1 Ma. Yu. māssu bho . 2 Ma. Yu. punapi . 3 Yu. aggahetvā. @4 Ma. Yu. paribhuñjasi . 5. Yu. so.

--------------------------------------------------------------------------------------------- page102.

Pabbājehi mayaṃ pana vo sālīnaṃ bhāgaṃ anupadassāmāti . evaṃ bhoti kho so vāseṭṭhā satto tesaṃ sattānaṃ paṭissutvā sammākhīyitabbaṃ khīyi sammāgarahitabbaṃ garahi sammāpabbājetabbaṃ pabbājesi . te panassa sālīnaṃ bhāgaṃ anupadaṃsu. [63] Mahājanasammatoti kho vāseṭṭhā mahāsammatotveva paṭhamaṃ akkharaṃ upanibbattaṃ . khettānaṃ adhipatīti kho vāseṭṭhā khattiyo khattiyotveva dutiyaṃ akkharaṃ upanibbattaṃ . dhammena paresaṃ 1- rañjetīti kho vāseṭṭhā rājā rājātveva tatiyaṃ akkharaṃ upanibbattaṃ. Iti kho vāseṭṭhā evamevassa 2- khattiyamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi . Tesaṃyeva sattānaṃ aññesaṃ 3- sadisānaṃyeva no asadisānaṃ dhammeneva no adhammena . Dhammo hi vāseṭṭhā seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca. [64] Athakho tesaṃ sattānaṃyeva ekaccānaṃ etadahosi pāpakā vata bho dhammā sattesu pātubhūtā yatra hi nāma adinnādānaṃ paññāyissati garahā paññāyissati musāvādo paññāyissati daṇḍādānaṃ paññāyissati pabbājanaṃ paññāyissati yannūna mayaṃ pāpake akusale dhamme vāheyyāmāti . te pāpake akusale dhamme vāhesuṃ. Pāpake akusale dhamme vāhentīti kho vāseṭṭhā brāhmaṇātveva paṭhamaṃ akkharaṃ upanibbattaṃ . te araññāyatane paṇṇakuṭiyo ca karitvā paṇṇakuṭīsu jhāyanti . vītaṅgārā vītadhūmā @Footnote: 1 Ma. Yu. pare . 2 Ma. Yu. evametassa . 3 Ma. Yu. anaññesaṃ.

--------------------------------------------------------------------------------------------- page103.

Paṇṇamusalā sāyaṃ sāyamāsāya pāto pātarāsāya gāmanigama- rājadhāniyo osaranti ghāsamesanā . te ghāsaṃ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyanti . tamenaṃ manussā disvā evamāhaṃsu ime kho bho sattā araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti vītaṅgārā vītadhūmā paṇṇamusalā sāyaṃ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesanā . te ghāsampaṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyanti 1- . te kho 2- vāseṭṭhā jhāyikā jhāyikātveva dutiyaṃ akkharaṃ upanibbattaṃ tesaṃyeva kho vāseṭṭhā sattānaṃ ekacce sattā araññāyatane paṇṇakuṭīsu [3]- jhānaṃ anabhisambhunamānā gāmasāmantaṃ nigamasāmantaṃ osaritvā gaṇṭhe karontā āgacchanti. {64.1} Tamenaṃ manussā disvā evamāhaṃsu ime kho pana bho sattā araññāyatane paṇṇakuṭīsu jhānaṃ anabhisambhunamānā gāmasāmantaṃ nigamasāmantaṃ osaritvā gaṇṭhe karontā gacchanti 4- . nadānime jhāyanti nadānime jhāyantīti kho vāseṭṭhā ajjhāyikā ajjhāyikātveva tatiyaṃ akkharaṃ upanibbattaṃ . hīnasammataṃ kho pana vāseṭṭhā tena samayena hoti tadetarahi seṭṭhasammataṃ . iti kho vāseṭṭhā evametassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṃyeva sattānaṃ aññesaṃ sadisānaṃyeva no asadisānaṃ dhammeneva no adhammena . Dhammo hi vāseṭṭhā seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca. @Footnote: 1 Ma. jhāyantīti . 2 Ma. jhāyantīti kho . 3 Ma. Yu. taṃ . 4 Ma. acchanti. @Yu. acchenti.

--------------------------------------------------------------------------------------------- page104.

[65] Tesaṃyeva kho vāseṭṭhā sattānaṃ ekacce sattā methunaṃ dhammaṃ samādāya visuṃ kammante 1- payojesuṃ . methunaṃ dhammaṃ samādāya visuṃ kammante payojentīti kho vāseṭṭhā vessā vessātveva akkharaṃ nibbattaṃ 2-. Iti kho vāseṭṭhā evametassa. Saṅkhittaṃ 3-. Iti kho vāseṭṭhā evametassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṃyeva sattānaṃ aññesaṃ sadisānaṃyeva no asadisānaṃ dhammeneva no adhammena . Dhammo hi vāseṭṭhā seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca. [66] Ahu kho so vāseṭṭhā samayo yaṃ khattiyopi sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati samaṇo bhavissāmīti . Brāhmaṇopi 4- vāseṭṭhā .pe. vessopi vāseṭṭhā .pe. Suddopi kho [5]- sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati samaṇo bhavissāmīti . imehi kho vāseṭṭhā catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti ahosi tesaṃyeva sattānaṃ aññesaṃ sadisānaṃyeva no asadisānaṃ dhammeneva no adhammena . dhammo hi vāseṭṭhā seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca. [67] Khattiyopi kho vāseṭṭhā kāyena duccaritañcaritvā vācāya @Footnote: 1 Ma. visukammante. Yu. vissutakammante . 2 Ma. Yu. upanibbattaṃ. @3 ayaṃ vitthāro. vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi @tesaṃyeva sattānaṃ aññesaṃ sadisānaṃyeva no asadisānaṃ dhammeneva no adhammena. @dhammo hi vāseṭṭhā seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca. tesaṃyeva @kho vāseṭṭhā sattānaṃ ye te sattā avasesā te luddācārā luddācārā ahesuṃ. @luddācārā luddācārāti kho vāseṭṭhā suddā suddātveva akkharaṃ upanibbattaṃ. @4 Ma. brāhmaṇopi kho. Yu. brāhmaṇopi sakaṃ dhammaṃ .pe. 5 Ma. vāseṭṭhā.

--------------------------------------------------------------------------------------------- page105.

Duccaritañcaritvā manasā duccaritañcaritvā micchādiṭṭhiko micchādiṭṭhi- kammasamādāno 1- micchādiṭṭhikammasamādānahetu kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . brāhmaṇopi kho vāseṭṭhā .pe. vessopi kho vāseṭṭhā .pe. Suddopi kho vāseṭṭhā .pe. samaṇopi kho vāseṭṭhā kāyena duccaritañcaritvā vācāya duccaritañcaritvā manasā duccaritañcaritvā micchādiṭṭhiko micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. [68] Khattiyopi kho vāseṭṭhā kāyena sucaritañcaritvā vācāya sucaritañcaritvā manasā sucaritañcaritvā sammādiṭṭhiko sammādiṭṭhi- kammasamādāno 2- sammādiṭṭhikammasamādānahetu kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati . Brāhmaṇopi kho vāseṭṭhā .pe. Vessopi kho vāseṭṭhā .pe. suddopi kho vāseṭṭhā .pe. Samaṇopi kho vāseṭṭhā kāyena sucaritañcaritvā vācāya sucaritañcaritvā manasā sucaritañcaritvā sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. [69] Khattiyopi kho vāseṭṭhā kāyena dvayakārī vācāya dvayakārī manasā dvayakārī vimissadiṭṭhiko 3- vimissakammasamādāno 4- vimissakammasamādānahetu kāyassa bhedā paraṃ maraṇā sukhadukkhapaṭisaṃvedī hoti . brāhmaṇopi kho vāseṭṭhā kāyena dvayakārī vācāya @Footnote: 1 Yu. ayaṃ pāṭho na dissati . 2-4 Yu. ayaṃ pāṭho na dissati . 3 Yu. @vītimissadiṭṭhiko.

--------------------------------------------------------------------------------------------- page106.

Dvayakārī manasā dvayakārī vimissadiṭṭhiko vimissakammasamādāno vimissakammasamādānahetu kāyassa bhedā paraṃ maraṇā sukhadukkhapaṭisaṃvedī hoti . vessopi kho vāseṭṭhā kāyena dvayakārī vācāya dvayakārī manasā dvayakārī vimissadiṭṭhiko vimissakammasamādāno vimissakamma- samādānahetu kāyassa bhedā paraṃ maraṇā sukhadukkhapaṭisaṃvedī hoti . suddopi kho vāseṭṭhā kāyena dvayakārī vācāya dvayakārī manasā dvayakārī vimissadiṭṭhiko vimissakammasamādāno vimissakammasamādānahetu kāyassa bhedā paraṃ maraṇā sukhadukkhapaṭisaṃvedī hoti . samaṇopi kho vāseṭṭhā kāyena dvayakārī vācāya dvayakārī manasā dvayakārī vimissadiṭṭhiko vimissakammasamādāno vimissakamma- samādānahetu kāyassa bhedā paraṃ maraṇā sukhadukkhapaṭisaṃvedī hoti. [70] Khattiyopi kho vāseṭṭhā kāyena saṃvuto vācāya saṃvuto manasā saṃvuto sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāya diṭṭheyeva 1- dhamme parinibbāyati . brāhmaṇopi kho vāseṭṭhā kāyena saṃvuto vācāya saṃvuto manasā saṃvuto sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāya diṭṭheyeva dhamme parinibbāyati . vessopi kho vāseṭṭhā kāyena saṃvuto vācāya saṃvuto manasā saṃvuto sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāya diṭṭheyeva dhamme parinibbāyati . suddopi kho vāseṭṭhā kāyena saṃvuto vācāya @Footnote: 1 Ma. Yu. diṭṭheva.

--------------------------------------------------------------------------------------------- page107.

Saṃvuto manasā saṃvuto sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāya diṭṭheyeva dhamme parinibbāyati. [71] Imesaṃ hi vāseṭṭhā catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto so nesaṃ aggamakkhāyati dhammeneva no adhammena . dhammo hi vāseṭṭhā seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyañca . brahmunāpi 1- vāseṭṭhā sanaṅkumārena gāthā bhāsitā [72] Khattiyo seṭṭho janetasmiṃ 2- ye gottapaṭisārino vijjācaraṇasampanno so seṭṭho devamānuseti. Sāpi 3- kho panesā vāseṭṭhā brahmunā sanaṅkumārena gāthā sugītā no duggītā subhāsitā no dubbhāsitā atthasañhitā no anatthasañhitā anumatā mayā. Ahaṃpi vāseṭṭhā evaṃ vadāmi khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino vijjācaraṇasampanno so seṭṭho devamānuseti. Idamavoca bhagavā . attamanā vāseṭṭhabhāradvājā bhagavato bhāsitaṃ abhinandunti. Aggaññasuttaṃ niṭṭhitaṃ catutthaṃ. ------------- @Footnote: 1 Ma. Yu. brahmunāpesā . 2 Yu. jane tasmiṃ . 3 Ma. Yu. sā.


             The Pali Tipitaka in Roman Character Volume 11 page 87-107. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=51&items=22&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=51&items=22&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=51&items=22&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=51&items=22&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1093              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1093              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :