ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page72.

Sallekhasuttaṃ [100] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā mahācundo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā mahācundo bhagavantaṃ etadavoca yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā ādimeva nu kho bhante bhikkhuno manasikaroto evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti evametāsaṃ diṭṭhīnaṃ paṭinissaggo hotīti. [101] Yā imā cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā yattha cetā diṭṭhiyo uppajjanti yattha 1- ca anusenti yattha ca samudācaranti taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passato evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. [102] Ṭhānaṃ kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu @Footnote: 1 Sī. yattha cetā anusenti yattha cetā samudācaranti.

--------------------------------------------------------------------------------------------- page73.

Vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyya tassa evamassa sallekhena viharāmīti na kho panete cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. {102.1} Ṭhānaṃ kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyya tassa evamassa sallekhena viharāmīti na kho panete cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. {102.2} Ṭhānaṃ kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu pītiyā ca virāgā upekkhako ca vihareyya sato ca sampajāno sukhañca kāyena paṭisaṃvedeyya yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihareyya tassa evamassa sallekhena viharāmīti na kho panete cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. {102.3} Ṭhānaṃ kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyya tassa evamassa sallekhena viharāmīti na kho panete cunda ariyassa vinaye

--------------------------------------------------------------------------------------------- page74.

Sallekhā vuccanti diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. [103] Ṭhānaṃ kho panetaṃ cunda vijjati ayaṃ idhekacco bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihareyya tassa evamassa sallekhena viharāmīti na kho panete cunda ariyassa vinaye sallekhā vuccanti santā ete vihārā ariyassa vinaye vuccanti. {103.1} Ṭhānaṃ kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyya tassa evamassa sallekhena viharāmīti na kho panete cunda ariyassa vinaye sallekhā vuccanti santā ete vihārā ariyassa vinaye vuccanti. {103.2} Ṭhānaṃ kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya tassa evamassa sallekhena viharāmīti na kho panete cunda ariyassa vinaye sallekhā vuccanti santā ete vihārā ariyassa vinaye vuccanti. {103.3} Ṭhānaṃ kho panetaṃ cunda vijjati yaṃ idhekacco bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya tassa evamassa sallekhena viharāmīti na kho panete cunda ariyassa vinaye

--------------------------------------------------------------------------------------------- page75.

Sallekhā vuccanti santā ete vihārā ariyassa vinaye vuccanti. [104] Idha kho pana vo cunda sallekho karaṇīyo . pare vihiṃsakā bhavissanti mayamettha avihiṃsakā bhavissāmāti sallekho karaṇīyo . pare pāṇātipātī bhavissanti mayamettha pāṇātipātā paṭiviratā bhavissāmāti sallekho karaṇīyo . pare adinnādāyī bhavissanti mayamettha adinnādānā paṭiviratā bhavissāmāti sallekho karaṇīyo . pare abrahmacārī bhavissanti mayamettha brahmacārī bhavissāmāti sallekho karaṇīyo. {104.1} Pare musāvādī bhavissanti mayamettha musāvādā paṭiviratā bhavissāmāti sallekho karaṇīyo . Pare pisuṇavācā 1- bhavissanti mayamettha pisuṇāya vācāya paṭiviratā bhavissāmāti sallekho karaṇīyo . pare pharusavācā 2- bhavissanti mayamettha pharusāya vācāya paṭiviratā bhavissāmāti sallekho karaṇīyo . pare samphappalāpī bhavissanti mayamettha samphappalāpā paṭiviratā bhavissāmāti sallekho karaṇīyo. {104.2} Pare abhijjhālū bhavissanti mayamettha anabhijjhālū bhavissāmāti sallekho karaṇīyo . pare byāpannacittā bhavissanti mayamettha abyāpannacittā bhavissāmāti sallekho karaṇīyo . pare micchādiṭṭhikā 3- bhavissanti mayamettha sammādiṭṭhikā 4- bhavissāmāti sallekho karaṇīyo . pare @Footnote: 1 Sī. Yu. pisuṇā vācā. 2 pharusā vācā. 3 Sī. Yu. micchādiṭṭhī. @4 Sī. Yu. sammādiṭṭhī.

--------------------------------------------------------------------------------------------- page76.

Micchāsaṅkappā bhavissanti mayamettha sammāsaṅkappā bhavissāmāti sallekho karaṇīyo . pare micchāvācā bhavissanti mayamettha sammāvācā bhavissāmāti sallekho karaṇīyo . pare micchākammantā bhavissanti mayamettha sammākammantā bhavissāmāti sallekho karaṇīyo . pare micchāājīvā bhavissanti mayamettha sammāājīvā bhavissāmāti sallekho karaṇīyo . pare micchāvāyāmā bhavissanti mayamettha sammāvāyāmā bhavissāmāti sallekho karaṇīyo. {104.3} Pare micchāsatī bhavissanti mayamettha sammāsatī bhavissāmāti sallekho karaṇīyo . pare micchāsamādhī bhavissanti mayamettha sammāsamādhī bhavissāmāti sallekho karaṇīyo . pare micchāñāṇī bhavissanti mayamettha sammāñāṇī bhavissāmāti sallekho karaṇīyo . pare micchāvimuttī bhavissanti mayamettha sammāvimuttī bhavissāmāti sallekho karaṇīyo. {104.4} Pare thīnamiddhapariyuṭṭhitā bhavissanti mayamettha vigatathīnamiddhā bhavissāmāti sallekho karaṇīyo . pare uddhatā bhavissanti mayamettha anuddhatā bhavissāmāti sallekho karaṇīyo . Pare vecikicchī bhavissanti mayamettha tiṇṇavicikicchā bhavissāmāti sallekho karaṇīyo . pare kodhanā bhavissanti mayamettha akkodhanā bhavissāmāti sallekho karaṇīyo . pare upanāhī bhavissanti mayamettha anupanāhī bhavissāmāti sallekho karaṇīyo . pare makkhī bhavissanti mayamettha amakkhī bhavissāmāti sallekho karaṇīyo .

--------------------------------------------------------------------------------------------- page77.

Pare paḷāsī bhavissanti mayamettha apaḷāsī bhavissāmāti sallekho karaṇīyo . pare issukī bhavissanti mayamettha anissukī bhavissāmāti sallekho karaṇīyo . pare maccharī bhavissanti mayamettha amaccharī bhavissāmāti sallekho karaṇīyo . pare saṭhā bhavissanti mayamettha asaṭhā bhavissāmāti sallekho karaṇīyo . pare māyāvī bhavissanti mayamettha amāyāvī bhavissāmāti sallekho karaṇīyo . pare thaddhā bhavissanti mayamettha athaddhā bhavissāmāti sallekho karaṇīyo . Pare atimānī bhavissanti mayamettha anatimānī bhavissāmāti sallekho karaṇīyo. {104.5} Pare dubbacā bhavissanti mayamettha suvacā bhavissāmāti sallekho karaṇīyo . pare pāpamittā bhavissanti mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo . pare pamattā bhavissanti mayamettha appamattā bhavissāmāti sallekho karaṇīyo . Pare asaddhā bhavissanti mayamettha saddhā bhavissāmāti sallekho karaṇīyo . pare ahirikā bhavissanti mayamettha hirimanā bhavissāmāti sallekho karaṇīyo . pare anottappī 1- bhavissanti mayamettha ottappī bhavissāmāti sallekho karaṇīyo . pare appasutā bhavissanti mayamettha bahussutā bhavissāmāti sallekho karaṇīyo . pare kusītā bhavissanti mayamettha āraddhaviriyā bhavissāmāti sallekho karaṇīyo . pare muṭṭhassatī bhavissanti mayamettha upaṭṭhitasatī @Footnote: 1 Sī. anuttāpī. Ma. Yu. anottāpī.

--------------------------------------------------------------------------------------------- page78.

Bhavissāmāti sallekho karaṇīyo . pare duppaññā bhavissanti mayamettha paññāsampannā bhavissāmāti sallekho karaṇīyo . Pare sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggī bhavissanti mayamettha asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggī bhavissāmāti sallekho karaṇīyo. [105] Cittuppādampi kho ahaṃ cunda kusalesu dhammesu bahukāraṃ vadāmi ko pana vādo kāyena vācāya anuvidhiyanāsu . tasmātiha cunda pare vihiṃsakā bhavissanti mayamettha avihiṃsakā bhavissāmāti cittaṃ uppādetabbaṃ . pare pāṇātipātī bhavissanti mayamettha pāṇātipātā paṭiviratā bhavissāmāti cittaṃ uppādetabbaṃ .pe. Pare sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggī bhavissanti mayamettha asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggī bhavissāmāti cittaṃ uppādetabbaṃ. [106] Seyyathāpi cunda visamo maggo tassāssa 1- añño samo maggo parikkamanāya seyyathāpi pana cunda visamaṃ titthaṃ tassāssa aññaṃ samaṃ titthaṃ parikkamanāya evameva kho cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parikkamanāya . pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya . Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parikkamanāya . abrahmacārissa purisapuggalassa brahmacariyaṃ hoti @Footnote: 1 Ma. assa tassa.

--------------------------------------------------------------------------------------------- page79.

Parikkamanāya . musāvādissa purisapuggalassa musāvādā veramaṇī hoti parikkamanāya . pisuṇavācassa 1- purisapuggalassa pisuṇāya vācāya veramaṇī hoti parikkamanāya . pharusavācassa 2- purisapuggalassa pharusāya vācāya veramaṇī hoti parikkamanāya . samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parikkamanāya . Abhijjhālussa purisapuggalassa anabhijjhā hoti parikkamanāya . Byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya. {106.1} Micchādiṭṭhikassa purisapuggalassa sammādiṭṭhi hoti parikkamanāya . micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parikkamanāya . micchāvācassa purisapuggalassa sammāvācā hoti parikkamanāya . micchākammantassa purisapuggalassa sammākammanto hoti parikkamanāya . micchāājīvassa purisapuggalassa sammāājīvo hoti parikkamanāya . micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parikkamanāya . micchāsatissa purisapuggalassa sammāsati hoti parikkamanāya . micchāsamādhissa purisapuggalassa sammāsamādhi hoti parikkamanāya . micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti parikkamanāya . micchāvimuttissa purisapuggalassa sammāvimutti hoti parikkamanāya. {106.2} Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti parikkamanāya . uddhatassa purisapuggalassa @Footnote: 1 Sī. Yu. pisuṇāvācassa. 2 pharusāvācassa.

--------------------------------------------------------------------------------------------- page80.

Anuddhaccaṃ hoti parikkamanāya . vecikicchissa purisapuggalassa tiṇṇavicikicchatā hoti parikkamanāya . kodhanassa purisapuggalassa akkodho hoti parikkamanāya . upanāhissa purisapuggalassa anupanāho hoti parikkamanāya . makkhissa purisapuggalassa amakkho hoti parikkamanāya . paḷāsissa purisapuggalassa apaḷāso hoti parikkamanāya . issukissa purisapuggalassa anissā hoti parikkamanāya . maccharissa parisapuggalassa amacchariyaṃ hoti parikkamanāya. Saṭhassa purisapuggalassa asāṭheyyaṃ hoti parikkamanāya . māyāvissa purisapuggalassa amāyā hoti parikkamanāya. {106.3} Thaddhassa purisapuggalassa athaddhiyaṃ hoti parikkamanāya . Atimānissa purisapuggalassa anatimāno hoti parikkamanāya . dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya . pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya . pamattassa purisapuggalassa appamādo hoti parikkamanāya . asaddhassa purisapuggalassa saddhā hoti parikkamanāya . ahirikassa purisapuggalassa hiri hoti parikkamanāya . anottāpissa purisapuggalassa ottappaṃ hoti parikkamanāya . appasutassa purisapuggalassa bāhusaccaṃ hoti parikkamanāya . kusītassa purisapuggalassa viriyārambho hoti parikkamanāya . muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti parikkamanāya . duppaññassa purisapuggalassa paññāsampadā hoti

--------------------------------------------------------------------------------------------- page81.

Parikkamanāya . sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā hoti parikkamanāya. [107] Seyyathāpi cunda yekeci akusalā dhammā sabbe te adhobhāvaṅgamanīyā yekeci kusalā dhammā sabbe te uparibhāvaṅgamanīyā evameva kho cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti uparibhāvāya . pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya . adinnādāyissa .pe. Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā hoti uparibhāvāya. [108] So vata cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati . so vata cunda attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissatīti ṭhānametaṃ vijjati . so vata cunda attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjati . So vata cunda attanā danto vinīto parinibbuto paraṃ damessati vinessati parinibbāpessatīti ṭhānametaṃ vijjati . evameva kho cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya . Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya . adinnādāyissa purisapuggalassa adinnādānā

--------------------------------------------------------------------------------------------- page82.

Veramaṇī hoti parinibbānāya . abrahmacārissa purisapuggalassa brahmacariyaṃ 1- hoti parinibbānāya . musāvādissa purisapuggalassa musāvādā veramaṇī hoti parinibbānāya . pisuṇavācassa purisapuggalassa pisuṇāya vācāya veramaṇī hoti parinibbānāya . pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti parinibbānāya . Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parinibbānāya . abhijjhālussa purisapuggalassa anabhijjhā hoti parinibbānāya . byāpannacittassa purisapuggalassa abyāpādo hoti parinibbānāya. {108.1} Micchādiṭṭhikassa purisapuggalassa sammādiṭṭhi hoti parinibbānāya . micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parinibbānāya . micchāvācassa purisapuggalassa sammāvācā hoti parinibbānāya . micchākammantassa purisapuggalassa sammākammanto hoti parinibbānāya . micchāājīvassa purisapuggalassa sammāājīvo hoti parinibbānāya . micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parinibbānāya. {108.2} Micchāsatissa purisapuggalassa sammāsati hoti parinibbānāya. Micchāsamādhissa purisapuggalassa sammāsamādhi hoti parinibbānāya . Micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti parinibbānāya . Micchāvimuttissa purisapuggalassa sammāvimutti hoti parinibbānāya . Thīnamiddhapariyuṭṭhitassa @Footnote: 1 abrahmacariyā veramaṇītipi pāṭho.

--------------------------------------------------------------------------------------------- page83.

Purisapuggalassa vigatathīnamiddhatā hoti parinibbānāya . uddhatassa purisapuggalassa anuddhaccaṃ hoti parinibbānāya . vecikicchissa purisapuggalassa tiṇṇavicikicchatā hoti parinibbānāya . kodhanassa purisapuggalassa akkodho hoti parinibbānāya . upanāhissa purisapuggalassa anupanāho hoti parinibbānāya . makkhissa purisapuggalassa amakkho hoti parinibbānāya . paḷāsissa purisapuggalassa apaḷāso hoti parinibbānāya . issukissa purisapuggalassa anissā hoti parinibbānāya . maccharissa purisapuggalassa amacchariyaṃ hoti parinibbānāya . saṭhassa purisapuggalassa asāṭheyyaṃ hoti parinibbānāya . māyāvissa purisapuggalassa amāyā hoti parinibbānāya. Thaddhassa purisapuggalassa athaddhiyaṃ hoti parinibbānāya. {108.3} Atimānissa purisapuggalassa anatimāno hoti parinibbānāya. Dubbacassa purisapuggalassa sovacassatā hoti parinibbānāya . Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parinibbānāya . pamattassa purisapuggalassa appamādo hoti parinibbānāya . asaddhassa purisapuggalassa saddhā hoti parinibbānāya . ahirikassa purisapuggalassa hiri hoti parinibbānāya . anottappissa purisapuggalassa ottappaṃ hoti parinibbānāya . appasutassa purisapuggalassa bāhusaccaṃ hoti parinibbānāya . kusītassa purisapuggalassa viriyārambho hoti parinibbānāya. Muṭṭhassatissa

--------------------------------------------------------------------------------------------- page84.

Purisapuggalassa upaṭṭhitasatitā hoti parinibbānāya . duppaññassa purisapuggalassa paññāsampadā hoti parinibbānāya . Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānagāhisupaṭinissaggitā hoti parinibbānāya. [109] Iti kho cunda desito mayā sallekhapariyāyo desito cittuppādapariyāyo desito parikkamanapariyāyo desito uparibhāvapariyāyo desito parinibbānapariyāyo . yaṃ kho cunda satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā . etāni cunda rukkhamūlāni etāni suññāgārāni jhāyatha cunda mā pamādattha mā pacchā vippaṭisārino ahuvattha . Ayaṃ vo 1- amhākaṃ anusāsanīti. Idamavoca bhagavā attamano āyasmā mahācundo bhagavato bhāsitaṃ abhinandīti. Catuttāḷīsa padā vuttā sandhiyo pañca desitā sallekho nāma suttanto gambhīro sāgarūpamoti. Sallekhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. --------- @Footnote: 1 Ma. kho.


             The Pali Tipitaka in Roman Character Volume 12 page 72-84. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=100&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=100&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=100&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=100&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=100              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4960              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4960              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :