ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [131]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   kurūsu  viharati
kammāsadhammaṃ   nāma   kurūnaṃ   nigamo   .   tatra   kho   bhagavā   bhikkhū
āmantesi bhikkhavoti. Bhadandeti te bhikkhū bhagavato paccassosuṃ.
     [132]   Bhagavā   etadavoca   ekāyano   ayaṃ  bhikkhave  maggo
sattānaṃ    visuddhiyā    sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ
atthaṅgamāya   ñāyassa   adhigamāya   nibbānassa   sacchikiriyāya   .  yadidaṃ
cattāro   satipaṭṭhānā   .   katame  cattāro  .  idha  bhikkhave  bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke   abhijjhādomanassaṃ   .   vedanāsu  vedanānupassī  viharati  ātāpī
sampajāno    satimā   vineyya   loke   abhijjhādomanassaṃ   .   citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .   dhammesu  dhammānupassī  viharati  ātāpī  sampajāno
satimā vineyya loke abhijjhādomanassaṃ. 1-
     [133]   Kathañca   bhikkhave  bhikkhu  kāye  kāyānupassī  viharati .
Idha   bhikkhave   bhikkhu  araññagato  vā  rukkhamūlagato  vā  suññāgāragato
vā     nisīdati     pallaṅkaṃ     ābhujitvā    ujuṃ    kāyaṃ    paṇidhāya
parimukhaṃ   satiṃ  upaṭṭhapetvā  .  so  satova  assasati  sato  passasati .
@Footnote: 1 pāṭhantare puna uddesoti dissati.
Dīghaṃ   vā   assasanto   dīghaṃ   assasāmīti   pajānāti   .   dīghaṃ   vā
passasanto   dīghaṃ   passasāmīti   pajānāti   .   rassaṃ   vā  assasanto
rassaṃ    assasāmīti    pajānāti   .   rassaṃ   vā   passasanto   rassaṃ
passasāmīti   pajānāti   .   sabbakāyapaṭisaṃvedī  assasissāmīti  sikkhati .
Sabbakāyapaṭisaṃvedī   passasissāmīti   sikkhati   .   passambhayaṃ   kāyasaṅkhāraṃ
assasissāmīti    sikkhati    .    passambhayaṃ   kāyasaṅkhāraṃ   passasissāmīti
sikkhati.
     {133.1}  Seyyathāpi  bhikkhave dakkho bhamakāro vā bhamakārantevāsī
vā   dīghaṃ   vā   añchanto   dīghaṃ   añchāmīti  pajānāti  .  rassaṃ  vā
añchanto   rassaṃ   añchāmīti   pajānāti   .   evameva   kho  bhikkhave
bhikkhu   dīghaṃ   vā   assasanto   dīghaṃ   assasāmīti   pajānāti   .  dīghaṃ
vā   passasanto  dīghaṃ   passasāmīti  pajānāti  .  rassaṃ  vā  assasanto
rassaṃ  assasāmīti  pajānāti  .  rassaṃ  vā  passasanto  rassaṃ  passasāmīti
pajānāti     .     sabbakāyapaṭisaṃvedī    assasissāmīti    sikkhati   .
Sabbakāyapaṭisaṃvedī   passasissāmīti   sikkhati   .   passambhayaṃ   kāyasaṅkhāraṃ
assasissāmīti    sikkhati    .    passambhayaṃ   kāyasaṅkhāraṃ   passasissāmīti
sikkhati   .   iti   ajjhattaṃ   vā  kāye  kāyānupassī  viharati  bahiddhā
vā  kāye  kāyānupassī  viharati  ajjhattabahiddhā  vā  kāye kāyānupassī
viharati    samudayadhammānupassī    vā    kāyasmiṃ   viharati   vayadhammānupassī
vā     kāyasmiṃ     viharati     samudayavayadhammānupassī    vā    kāyasmiṃ
viharati    atthi    kāyoti    vā   panassa   sati   paccupaṭṭhitā   hoti
Yāvadeva    ñāṇamattāya   patissatimattāya   anissito   ca   viharati   na
ca    kiñci    loke    upādiyati   evampi   bhikkhave   bhikkhu   kāye
kāyānupassī viharati. Ānāpānapabbaṃ.
     [134]   Puna   caparaṃ   bhikkhave   bhikkhu  gacchanto  vā  gacchāmīti
pajānāti   ṭhito   vā   ṭhitomhīti  pajānāti  nisinno  vā  nisinnomhīti
pajānāti   sayāno   vā   sayānomhīti   pajānāti   .   yathā   yathā
vā   panassa   kāyo   paṇihito   hoti   tathā  tathā  naṃ  pajānāti .
Iti   ajjhattaṃ   vā   kāye   kāyānupassī   viharati   .pe.   evampi
bhikkhave bhikkhu kāye kāyānupassī viharati. Iriyāpathapabbaṃ.
     [135]   Puna   caparaṃ   bhikkhave   bhikkhu   abhikkante   paṭikkante
sampajānakārī    hoti    ālokite    vilokite   sampajānakārī   hoti
sammiñjite    pasārite    sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe
sampajānakārī   hoti   asite   pīte   khāyite   sāyite  sampajānakārī
hoti   uccārapassāvakamme   sampajānakārī   hoti  gate  ṭhite  nisinne
sutte   jāgarite   bhāsite   tuṇhībhāve   sampajānakārī  hoti  .  iti
ajjhattaṃ   vā   kāye   kāyānupassī   viharati  .pe.  evampi  bhikkhave
bhikkhu kāye kāyānupassī viharati. Sampajaññapabbaṃ.
     [136]  Puna  caparaṃ  bhikkhave  bhikkhu  imameva  kāyaṃ  uddhaṃ pādatalā
adho     kesamatthakā     tacapariyantaṃ     pūrannānappakārassa    asucino
paccavekkhati   atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
Maṃsaṃ   nahārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  pittaṃ  semhaṃ  pubbo  lohitaṃ
sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti.
     {136.1}   Seyyathāpi   bhikkhave   ubhatomukhā  mūtoḷī  1-  pūvā
nānāvihitassa   dhaññassa   seyyathīdaṃ   sālīnaṃ   vīhīnaṃ   muggānaṃ   māsānaṃ
tilānaṃ   taṇḍulānaṃ  .  tamenaṃ  cakkhumā  puriso  muñcitvā  paccavekkheyya
ime  sālī  ime  vīhī  ime muggā ime māsā ime tilā ime taṇḍulāti
evameva   kho   bhikkhave   bhikkhu  imameva  kāyaṃ  uddhaṃ  pādatalā  adho
kesamatthakā    tacapariyantaṃ    pūrannānappakārassa   asucino   paccavekkhati
atthi   imasmiṃ   kāye   kesā   lomā   .pe.   lasikā  muttanti .
Iti   ajjhattaṃ   vā   kāye   kāyānupassī   viharati   .pe.   evampi
bhikkhave bhikkhu kāye kāyānupassī viharati. Paṭikkūlapabbaṃ.
     [137]  Puna  caparaṃ  bhikkhave  bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ
dhātuso  paccavekkhati  atthi  imasmiṃ  kāye paṭhavīdhātu āpodhātu tejodhātu
vāyodhātūti  .  seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī
vā   gāviṃ  vadhitvā  cātummahāpathe  vilaso  paṭivibhajitvā  nisinno  assa
evameva  kho  bhikkhave  bhikkhu  imameva  kāyaṃ  yathāṭhitaṃ yathāpaṇihitaṃ dhātuso
paccavekkhati   atthi   imasmiṃ   kāye   paṭhavīdhātu  āpodhātu  tejodhātu
vāyodhātūti  .  iti  ajjhattaṃ vā kāye kāyānupassī viharati .pe. Evampi
@Footnote: 1 Po. Ma. putoḷī.
Bhikkhave bhikkhu kāye kāyānupassī viharati. Dhātupabbaṃ.
     [138]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya    chaḍḍitaṃ    ekāhamataṃ   vā   dvīhamataṃ   vā   tīhamataṃ   vā
uddhumātakaṃ   vinīlakaṃ   vipubbakajātaṃ   .   so   imameva  kāyaṃ  upasaṃharati
ayampi  kho  kāyo  evaṃdhammo  evaṃbhāvī  evaṃ  anatītoti  1-  .  iti
ajjhattaṃ   vā   kāye   kāyānupassī   viharati  .pe.  evampi  bhikkhave
bhikkhu kāye kāyānupassī viharati.
     {138.1}  Puna  caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya   chaḍḍitaṃ  kākehi  2-  vā  khajjamānaṃ  gijjhehi  vā  khajjamānaṃ
kulalehi   vā  khajjamānaṃ  suvāṇehi  3-  vā  khajjamānaṃ  siṅgālehi  vā
khajjamānaṃ  vividhehi  vā  pāṇakajātehi  khajjamānaṃ  .  so  imameva  kāyaṃ
upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ anatītoti.
     {138.2}  Iti  ajjhattaṃ  vā  kāye  kāyānupassī  viharati  .pe.
Evampi  bhikkhave  bhikkhu  kāye  kāyānupassī  viharati . Puna caparaṃ bhikkhave
bhikkhu   seyyathāpi   passeyya  sarīraṃ  sīvathikāya  chaḍḍitaṃ  aṭṭhisaṅkhalikaṃ  4-
samaṃsalohitaṃ    nhārusambandhaṃ    .pe.    aṭṭhisaṅkhalikaṃ   nimmaṃsalohitamakkhitaṃ
nhārusambandhaṃ   .pe.  aṭṭhisaṅkhalikaṃ  apagatamaṃsalohitaṃ  nhārusambandhaṃ  .pe.
Aṭṭhikāni    apagatanhārusambandhāni    5-    disā   vidisā   vikkhittāni
aññena hatthaṭṭhikaṃ aññena
@Footnote: 1 Sī. etaṃ anatītotipi pāṭho. 2 Po. Yu. kākehi .. kulalehi .. gijjhehi ...
@Ma. kākehi .. kulalehi .. gijjhehi .. kuṅkehi .. sunakhehi .. bayagghehi ..
@dīpīhi .. siṅagālehi ... 3 Sī. Yu. supāṇehi .  4 Ma. Yu. aṭṭhikasaṅkhalikaṃ.
@5 Sī. Yu. apagatasambandhanāni.
Pādaṭṭhikaṃ  [1]-  aññena  jaṅghaṭṭhikaṃ  aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ 2-
aññena    piṭṭhikaṇṭakaṭṭhikaṃ    aññena    phāsukaṭṭhikaṃ   aññena   uraṭṭhikaṃ
aññena    bāhuṭṭhikaṃ   aññena   aṃsaṭṭhikaṃ   aññena   gīvaṭṭhikaṃ   aññena
hanuṭṭhikaṃ   aññena   dantaṭṭhikaṃ   aññena   sīsakaṭāhaṃ   .   so  imameva
kāyaṃ   upasaṃharati   ayampi   kho   kāyo   evaṃdhammo   evaṃbhāvī  evaṃ
anatītoti   .   iti   ajjhattaṃ  vā  kāye  kāyānupassī  viharati  .pe.
Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
     {138.3}  Puna  caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya    chaḍḍitaṃ   aṭṭhikāni   setāni   saṅkhavaṇṇūpanibhāni   ...  .
Aṭṭhikāni    puñjakitāni   terovassikāni   ...   .   aṭṭhikāni   pūtīni
cuṇṇakajātāni   .   so   imameva  kāyaṃ  upasaṃharati  ayampi  kho  kāyo
evaṃdhammo evaṃbhāvī evaṃ anatītoti.
     {138.4}   Iti   ajjhattaṃ   vā   kāye   kāyānupassī   viharati
bahiddhā    vā    kāye   kāyānupassī   viharati   ajjhattabahiddhā   vā
kāye   kāyānupassī   viharati   samudayadhammānupassī   vā  kāyasmiṃ  viharati
vayadhammānupassī    vā    kāyasmiṃ    viharati   samudayavayadhammānupassī   vā
kāyasmiṃ   viharati   atthi   kāyoti  vā  panassa  sati  paccupaṭṭhitā  hoti
yāvadeva   ñāṇamattāya   patissatimattāya   anissito   ca  viharati  na  ca
kiñci  loke  upādiyati  evampi  kho  bhikkhave  bhikkhu  kāye kāyānupassī
viharati. Navasīvathikāpabbaṃ. Kāyānupassanāsatipaṭṭhānaṃ.
@Footnote: 1 Ma. aññena gopphakaṭṭhikaṃ. 2 Ma. ... kaṭiṭṭhikaṃ ... phāsukaṭṭhikaṃ ...
@ piṭṭhiṭṭhikaṃ ... khandhaṭṭhikaṃ ... gīvaṭṭhikaṃ ....
     [139]  Kathañca  bhikkhave  bhikkhu  vedanāsu  vedanānupassī  viharati.
Idha  bhikkhave  bhikkhu  sukhaṃ  [1]-  vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti
pajānāti   dukkhaṃ   [2]-  vedanaṃ  vediyamāno  dukkhaṃ  vedanaṃ  vediyāmīti
pajānāti   adukkhamasukhaṃ   [3]-   vedanaṃ  vediyamāno  adukkhamasukhaṃ  vedanaṃ
vediyāmīti   pajānāti  .  sāmisaṃ  vā  sukhaṃ  vedanaṃ  vediyamāno  sāmisaṃ
sukhaṃ  vedanaṃ  vediyāmīti  pajānāti  nirāmisaṃ  vā  sukhaṃ  vedanaṃ vediyamāno
nirāmisaṃ   sukhaṃ   vedanaṃ   vediyāmīti   pajānāti   .  sāmisaṃ  vā  dukkhaṃ
vedanaṃ    vediyamāno   sāmisaṃ   dukkhaṃ   vedanaṃ   vediyāmīti   pajānāti
nirāmisaṃ   vā   dukkhaṃ   vedanaṃ   vediyamāno   nirāmisaṃ   dukkhaṃ   vedanaṃ
vediyāmīti pajānāti.
     {139.1}   Sāmisaṃ   vā  adukkhamasukhaṃ  vedanaṃ  vediyamāno  sāmisaṃ
adukkhamasukhaṃ   vedanaṃ   vediyāmīti   pajānāti   nirāmisaṃ   vā  adukkhamasukhaṃ
vedanaṃ    vediyamāno    nirāmisaṃ    adukkhamasukhaṃ    vedanaṃ    vediyāmīti
pajānāti.
     {139.2}   Iti   ajjhattaṃ   vā  vedanāsu  vedanānupassī  viharati
bahiddhā   vā   vedanāsu   vedanānupassī   viharati   ajjhattabahiddhā  vā
vedanāsu    vedanānupassī   viharati   samudayadhammānupassī   vā   vedanāsu
viharati   vayadhammānupassī   vā   vedanāsu   viharati   samudayavayadhammānupassī
vā   vedanāsu   viharati  atthi  vedanāti  vā  panassa  sati  paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya   patissatimattāya   anissito   ca  viharati
na   ca   kiñci   loke  upādiyati  evaṃ  kho  bhikkhave  bhikkhu  vedanāsu
vedanānupassī viharati. Vedanānupassanāsatipaṭṭhānaṃ.
@Footnote:1-2-3 Po. Ma. vā.
     [140]   Kathañca   bhikkhave   bhikkhu   citte  cittānupassī  viharati .
Idha   bhikkhave   bhikkhu   sarāgaṃ   vā   cittaṃ  sarāgaṃ  cittanti  pajānāti
vītarāgaṃ   vā   cittaṃ   vītarāgaṃ   cittanti   pajānāti   .  sadosaṃ  vā
cittaṃ    sadosaṃ   cittanti   pajānāti   vītadosaṃ   vā   cittaṃ   vītadosaṃ
cittanti   pajānāti   .   samohaṃ  vā  cittaṃ  samohaṃ  cittanti  pajānāti
vītamohaṃ   vā   cittaṃ   vītamohaṃ   cittanti   pajānāti  .  saṅkhittaṃ  vā
cittaṃ   saṅkhittaṃ   cittanti   pajānāti   vikkhittaṃ   vā   cittaṃ  vikkhittaṃ
cittanti    pajānāti    .   mahaggataṃ   vā   cittaṃ   mahaggataṃ   cittanti
pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.
     {140.1}  Sauttaraṃ  vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā
cittaṃ    anuttaraṃ    cittanti    pajānāti    .   samāhitaṃ   vā   cittaṃ
samāhitaṃ    cittanti    pajānāti    asamāhitaṃ    vā   cittaṃ   asamāhitaṃ
cittanti   pajānāti   .   vimuttaṃ  vā  cittaṃ  vimuttaṃ  cittanti  pajānāti
avimuttaṃ   vā   cittaṃ   avimuttaṃ   cittanti   pajānāti  .  iti  ajjhattaṃ
vā   citte   cittānupassī   viharati   bahiddhā  vā  citte  cittānupassī
viharati  ajjhattabahiddhā  vā  citte  cittānupassī  viharati samudayadhammānupassī
vā      cittasmiṃ      viharati     vayadhammānupassī     vā     cittasmiṃ
viharati   samudayavayadhammānupassī   vā   cittasmiṃ   viharati   atthi   cittanti
vā    panassa    sati    paccupaṭṭhitā    hoti   yāvadeva   ñāṇamattāya
patissatimattāya    anissito    ca    viharati    na   ca   kiñci   loke
Upādiyati   evaṃ   kho   bhikkhave  bhikkhu  citte  cittānupassī  viharati .
Cittānupassanāsatipaṭṭhānaṃ.
     [141]   Kathañca  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati .
Idha   bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati  pañcasu  nīvaraṇesu .
Kathañca    bhikkhave    bhikkhu    dhammesu    dhammānupassī   viharati   pañcasu
nīvaraṇesu   .   idha   bhikkhave   bhikkhu   santaṃ   vā  ajjhattaṃ  kāmachandaṃ
atthi     me    ajjhattaṃ    kāmachandoti    pajānāti    asantaṃ    vā
ajjhattaṃ   kāmachandaṃ   natthi   me   ajjhattaṃ   kāmachandoti  pajānāti .
Yathā   ca   anuppannassa   kāmachandassa  uppādo  hoti  tañca  pajānāti
yathā   ca   uppannassa   kāmachandassa   pahānaṃ   hoti   tañca  pajānāti
yathā   ca   pahīnassa   kāmachandassa   āyatiṃ   anuppādo   hoti   tañca
pajānāti.
     {141.1}   Santaṃ   vā   ajjhattaṃ  byāpādaṃ  atthi  me  ajjhattaṃ
byāpādoti    pajānāti    asantaṃ    vā   ajjhattaṃ   byāpādaṃ   natthi
me   ajjhattaṃ   byāpādoti   pajānāti   .   yathā   ca   anuppannassa
byāpādassa   uppādo   hoti   tañca   pajānāti  yathā  ca  uppannassa
byāpādassa    pahānaṃ   hoti   tañca   pajānāti   yathā   ca   pahīnassa
byāpādassa āyatiṃ anuppādo hoti tañca pajānāti.
     {141.2}  Santaṃ  vā  ajjhattaṃ thīnamiddhaṃ atthi me ajjhattaṃ thīnamiddhanti
pajānāti  asantaṃ  vā  ajjhattaṃ  thīnamiddhaṃ  natthi  me  ajjhattaṃ  thīnamiddhanti
pajānāti   .   yathā   ca   anuppannassa   thīnamiddhassa   uppādo  hoti
Tañca    pajānāti    yathā    ca    uppannassa    thīnamiddhassa    pahānaṃ
hoti    tañca   pajānāti   yathā    ca   pahīnassa   thīnamiddhassa   āyatiṃ
anuppādo hoti tañca pajānāti.
     {141.3}  Santaṃ  vā  ajjhattaṃ  uddhaccakukkuccaṃ  atthi  me ajjhattaṃ
uddhaccakukkuccanti    pajānāti   asantaṃ   vā   ajjhattaṃ   uddhaccakukkuccaṃ
natthi    me   ajjhattaṃ   uddhaccakukkuccanti   pajānāti   .   yathā   ca
anuppannassa    uddhaccakukkuccassa    uppādo   hoti   tañca   pajānāti
yathā   ca   uppannassa  uddhaccakukkuccassa  pahānaṃ  hoti  tañca  pajānāti
yathā   ca   pahīnassa   uddhaccakukkuccassa  āyatiṃ  anuppādo  hoti  tañca
pajānāti.
     {141.4}   Santaṃ   vā   ajjhattaṃ   vicikicchaṃ  atthi  me  ajjhattaṃ
vicikicchāti  pajānāti  asantaṃ  vā  ajjhattaṃ  vicikicchaṃ  natthi  me  ajjhattaṃ
vicikicchāti   pajānāti   .  yathā  ca  anuppannāya  vicikicchāya  uppādo
hoti   tañca   pajānāti   yathā   ca   uppannāya   vicikicchāya   pahānaṃ
hoti    tañca    pajānāti   yathā   ca   pahīnāya   vicikicchāya   āyatiṃ
anuppādo hoti tañca pajānāti.
     {141.5}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī     vā     dhammesu     viharati     samudayavayadhammānupassī
vā    dhammesu    viharati    atthi    dhammāti    vā    panassa    sati
paccupaṭṭhitā     hoti     yāvadeva     ñāṇamattāya     patissatimattāya
Anissito   ca   viharati   na   ca  kiñci  loke  upādiyati  evampi  kho
bhikkhave   bhikkhu   dhammesu   dhammānupassī   viharati   pañcasu  nīvaraṇesu .
Nīvaraṇapabbaṃ.
     [142]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
pañcasu    upādānakkhandhesu    .    kathañca   bhikkhave   bhikkhu   dhammesu
dhammānupassī    viharati   pañcasu   upādānakkhandhesu   .   idha   bhikkhave
bhikkhu   iti   rūpaṃ   iti   rūpassa   samudayo   iti   rūpassa   atthaṅgamo
iti   vedanā   iti   vedanāya   samudayo   iti   vedanāya  atthaṅgamo
iti    saññā    iti   saññāya   samudayo   iti   saññāya   atthaṅgamo
iti   saṅkhārā   iti   saṅkhārānaṃ  samudayo  iti  saṅkhārānaṃ  atthaṅgamo
iti     viññāṇaṃ    iti    viññāṇassa    samudayo    iti    viññāṇassa
atthaṅgamoti.
     {142.1}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu   dhammānupassī   viharati   samudayadhammānupassī  vā  dhammesu  viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu    viharati   atthi   dhammāti   vā   panassa   sati   paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya   patissatimattāya   anissito   ca  viharati
na   ca   kiñci  loke  upādiyati  evampi  kho  bhikkhave  bhikkhu  dhammesu
dhammānupassī viharati pañcasu upādānakkhandhesu. Khandhapabbaṃ.
     [143]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
Chasu   ajjhattikabāhiresu   āyatanesu  .  kathañca  bhikkhave  bhikkhu  dhammesu
dhammānupassī    viharati   chasu   ajjhattikabāhiresu   āyatanesu   .   idha
bhikkhave   bhikkhu   cakkhuñca   pajānāti  rūpe  ca  pajānāti  yañca  tadubhayaṃ
paṭicca    uppajjati    saññojanaṃ    tañca   pajānāti   .   yathā    ca
anuppannassa     saññojanassa    uppādo    hoti    tañca    pajānāti
yathā   ca   uppannassa   saññojanassa   pahānaṃ   hoti   tañca  pajānāti
yathā   ca   pahīnassa   saññojanassa   āyatiṃ   anuppādo   hoti   tañca
pajānāti.
     {143.1}  Sotañca  pajānāti  sadde  ca pajānāti .... Ghānañca
pajānāti   gandhe  ca  pajānāti  ...  .  jivhañca  pajānāti  rase  ca
pajānāti  ...  .  kāyañca  pajānāti  phoṭṭhabbe  ca  pajānāti ....
Manañca    pajānāti    dhamme   ca   pajānāti   yañca   tadubhayaṃ   paṭicca
uppajjati   saññojanaṃ   tañca   pajānāti   .   yathā   ca   anuppannassa
saññojanassa     uppādo    hoti    tañca    pajānāti    yathā    ca
uppannassa   saññojanassa   pahānaṃ   hoti   tañca   pajānāti   yathā  ca
pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.
     {143.2}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu  viharati  atthi  dhammāti  vā panassa sati paccupaṭṭhitā hoti yāvadeva
Ñāṇamattāya   patissatimattāya   anissito   ca   viharati   na   ca   kiñci
loke   upādiyati   evampi   kho  bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati chasu ajjhattikabāhiresu āyatanesu. Āyatanapabbaṃ.
     [144]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
sattasu   bojjhaṅgesu   .   kathañca  bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati  sattasu  bojjhaṅgesu  .  idha  bhikkhave  bhikkhu  santaṃ  vā  ajjhattaṃ
satisambojjhaṅgaṃ    atthi    me   ajjhattaṃ   satisambojjhaṅgoti   pajānāti
asantaṃ    vā    ajjhattaṃ    satisambojjhaṅgaṃ    natthi    me    ajjhattaṃ
satisambojjhaṅgoti     pajānāti     .     yathā     ca    anuppannassa
satisambojjhaṅgassa     uppādo     hoti    tañca    pajānāti    yathā
ca    uppannassa    satisambojjhaṅgassa    bhāvanāpāripūri    hoti   tañca
pajānāti.
     {144.1}  Santaṃ  vā  ajjhattaṃ  dhammavicayasambojjhaṅgaṃ  .... Santaṃ
vā    ajjhattaṃ    viriyasambojjhaṅgaṃ   ...   .   santaṃ   vā   ajjhattaṃ
pītisambojjhaṅgaṃ  ...  .  santaṃ  vā  ajjhattaṃ  passaddhisambojjhaṅgaṃ ....
Santaṃ   vā   ajjhattaṃ   samādhisambojjhaṅgaṃ  ...  .  santaṃ  vā  ajjhattaṃ
upekkhāsambojjhaṅgaṃ    atthi    me    ajjhattaṃ   upekkhāsambojjhaṅgoti
pajānāti    asantaṃ   vā   ajjhattaṃ   upekkhāsambojjhaṅgaṃ   natthi   me
ajjhattaṃ   upekkhāsambojjhaṅgoti   pajānāti   .  yathā  ca  anuppannassa
upekkhāsambojjhaṅgassa    uppādo    hoti    tañca   pajānāti   yathā
ca   uppannassa   upekkhāsambojjhaṅgassa   bhāvanāpāripūri   hoti   tañca
Pajānāti.
     {144.2}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu    dhammānupassī    viharati    samudayadhammānupassī    vā   dhammesu
viharati    vayadhammānupassī   vā   dhammesu   viharati   samudayavayadhammānupassī
vā   dhammesu   viharati   atthi   dhammāti  vā  panassa  sati  paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya   patissatimattāya   anissito   ca  viharati
na   ca   kiñci  loke  upādiyati  evampi  kho  bhikkhave  bhikkhu  dhammesu
dhammānupassī viharati sattasu bojjhaṅgesu. Bojjhaṅgapabbaṃ. 1-
     [145]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
catūsu   ariyasaccesu   .   kathañca   bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati   catūsu   ariyasaccesu   .   idha   bhikkhave   bhikkhu  idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ pajānāti 2-.
     {145.1}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī     vā     dhammesu     viharati     samudayavayadhammānupassī
vā       dhammesu       viharati       atthi       dhammāti      vā
@Footnote: 1 pāṭhantare puna paṭhamabhāṇavāroti dissaṃti. 2 pāṭhantare iti ajjhattaṃ vā .pe.
@paṭhamabhāṇavāroti imāni na dissanti.
Panassa   sati   paccupaṭṭhitā  hoti  yāvadeva  ñāṇamattāya  patissatimattāya
anissito  ca  viharati  na  ca  kiñci loke upādiyati evaṃ kho bhikkhave bhikkhu
dhammesu   dhammānupassī  viharati  catūsu  ariyasaccesu  1-  .  saccapabbaṃ .
Paṭhamabhāṇavāro.
     [146]  2-  Katamañca  bhikkhave  dukkhaṃ  ariyasaccaṃ  .  jātipi dukkhā
jarāpi    dukkhā    maraṇampi    dukkhaṃ   sokaparidevadukkhadomanassupāyāsāpi
dukkhā    appiyehi   sampayogo   dukkho   piyehi   vippayogo   dukkho
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā
dukkhā.
     {146.1}  Katamā  ca  bhikkhave  jāti  .  yā  tesaṃ tesaṃ sattānaṃ
tamhi   tamhi  sattanikāye  jāti  sañjāti  okkanti  nibbatti  abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti.
     {146.2}  Katamā  ca  bhikkhave jarā. Yā tesaṃ tesaṃ sattānaṃ tamhi
tamhi  sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā.
     {146.3}  Katamañca  bhikkhave  maraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhā   tamhā   sattanikāyā   cuti   cavanatā  bhedo  antaradhānaṃ  maccu
maraṇaṃ   kālakiriyā   khandhānaṃ  bhedo  kaḷevarassa  nikkhepo  jīvitindriyassa
upacchedo idaṃ vuccati bhikkhave maraṇaṃ.
     {146.4}   Katamo   ca   bhikkhave  soko  .  yo  kho  bhikkhave
aññataraññatarena   byasanena   samannāgatassa
@Footnote: 1 Sī. Yu. ettakamidaṃ. 2 Po. Ma. vitthārapāṭho.
Aññataraññatarena    dukkhadhammena   phuṭṭhassa   soko   socanā   socitattaṃ
antosoko antoparisoko ayaṃ vuccati bhikkhave soko.
     {146.5}   Katamo  ca  bhikkhave  paridevo  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena    phuṭṭhassa   ādevo   paridevo   ādevanā   paridevanā
ādevitattaṃ paridevitattaṃ ayaṃ vuccati bhikkhave paridevo.
     {146.6}  Katamañca  bhikkhave  dukkhaṃ  .  yaṃ kho bhikkhave kāyikaṃ dukkhaṃ
kāyikaṃ  asātaṃ  kāyasamphassajaṃ  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ  vuccati bhikkhave
dukkhaṃ.
     {146.7}  Katamañca  bhikkhave  domanassaṃ  .  yaṃ kho bhikkhave cetasikaṃ
dukkhaṃ   cetasikaṃ  asātaṃ  cetosamphassajaṃ  1-  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ
vuccati bhikkhave domanassaṃ.
     {146.8}  Katamo  ca  bhikkhave  upāyāso  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena      phuṭṭhassa     āyāso     upāyāso     āyāsitattaṃ
upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso.
     {146.9}   Katamo  ca  bhikkhave  appiyehi  sampayogo  dukkho .
Idha  bhikkhave  yassa  te  honti  aniṭṭhā  akantā  amanāpā rūpā saddā
gandhā  rasā  phoṭṭhabbā  [2]-  ye  vā  panassa te honti anatthakāmā
ahitakāmā   aphāsukāmā  ayogakkhemakāmā  yā  tehi  saṅgati  samāgamo
samodhānaṃ   missībhāvo   ayaṃ   vuccati   bhikkhave   appiyehi   sampayogo
dukkho.
     {146.10}  Katamo  ca  bhikkhave  piyehi  vippayogo  dukkho. Idha
bhikkhave   yassa   te   honti   iṭṭhā   kantā  manāpā  rūpā  saddā
@Footnote: 1 Ma. mano ... 2 Ma. dhammā.
Gandhā  rasā  phoṭṭhabbā  [1]-  ye  vā  panassa  te honti atthakāmā
hitakāmā   phāsukāmā   yogakkhemakāmā  mātā  vā  pitā  vā  bhātā
vā   bhaginī   vā   mittā  vā  amaccā  vā  ñātisālohitā  vā  yā
tehi    asaṅgati   asamāgamo   asamodhānaṃ   amissībhāvo   ayaṃ   vuccati
bhikkhave piyehi vippayogo dukkho.
     {146.11}  Katamañca  bhikkhave  yampicchaṃ  na  labhati  tampi  dukkhaṃ .
Jātidhammānaṃ   bhikkhave  sattānaṃ  evaṃ  icchā  uppajjati  aho  vata  mayaṃ
na  jātidhammā  assāma  na  ca  vata no jāti āgaccheyyāti na kho panetaṃ
icchāya  pattabbaṃ  idampi  yampicchaṃ  na  labhati  tampi  dukkhaṃ . Jarādhammānaṃ
bhikkhave sattānaṃ .... Byādhidhammānaṃ bhikkhave sattānaṃ ... .  Maraṇadhammānaṃ
bhikkhave  sattānaṃ  ...  .  sokaparidevadukkhadomanassupāyāsadhammānaṃ bhikkhave
sattānaṃ   evaṃ  icchā  uppajjati  aho  vata  mayaṃ  na  sokaparidevadukkha-
domanassupāyāsadhammā   assāma   na   ca   vata  no  sokaparidevadukkha-
domanassupāyāsā   āgaccheyyunti   na   kho  panetaṃ  icchāya  pattabbaṃ
idampi yampicchaṃ na labhati tampi dukkhaṃ.
     {146.12}   Katame   ca  bhikkhave  saṅkhittena  pañcupādānakkhandhā
dukkhā       seyyathīdaṃ      rūpūpādānakkhandho      vedanūpādānakkhandho
saññūpādānakkhandho      saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho
ime   vuccanti  bhikkhave  saṅkhittena  pañcupādānakkhandhā  dukkhā  .  idaṃ
vuccati bhikkhave dukkhaṃ ariyasaccaṃ.
     [147]   Katamañca  bhikkhave  dukkhasamudayo  2-  ariyasaccaṃ  .  yāyaṃ
@Footnote: 1 Ma. dhammā .   2 Ma. dukkhasamudayaṃ.
Taṇhā    ponobbhavikā   nandirāgasahagatā   tatratatrābhinandinī   seyyathīdaṃ
kāmataṇhā bhavataṇhā vibhavataṇhā.
     {147.1}  Sā  kho  panesā  bhikkhave  taṇhā  kattha uppajjamānā
uppajjati  kattha  nivīsamānā  nivīsati . Yaṃ loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.2}  Kiñca loke piyarūpaṃ sātarūpaṃ. Cakkhuṃ loke piyarūpaṃ sātarūpaṃ
etthesā  taṇhā  uppajjamānā  uppajjati  ettha  nivīsamānā  nivīsati.
Sotaṃ  ghānaṃ  jivhā  kāyo  mano  loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.3}  Rūpā  saddā  gandhā  rasā  phoṭṭhabbā  dhammā  loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivīsamānā nivīsati.
     {147.4}       Cakkhuviññāṇaṃ      sotaviññāṇaṃ      ghānaviññāṇaṃ
jivhāviññāṇaṃ      kāyaviññāṇaṃ      manoviññāṇaṃ     loke     piyarūpaṃ
sātarūpaṃ    etthesā    taṇhā    uppajjamānā    uppajjati    ettha
nivīsamānā nivīsati.
     {147.5}      Cakkhusamphasso     sotasamphasso     ghānasamphasso
jivhāsamphasso   kāyasamphasso   manosamphasso   loke   piyarūpaṃ  sātarūpaṃ
etthesā    taṇhā    uppajjamānā    uppajjati   ettha   nivīsamānā
nivīsati.
     {147.6}    Cakkhusamphassajā   vedanā   sotasamphassajā   vedanā
ghānasamphassajā    vedanā    jivhāsamphassajā   vedanā   kāyasamphassajā
vedanā   manosamphassajā   vedanā   loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.7}     Rūpasaññā    saddasaññā    gandhasaññā    rasasaññā
phoṭṭhabbasaññā    dhammasaññā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.8}     Rūpasañcetanā     saddasañcetanā    gandhasañcetanā
rasasañcetanā       phoṭṭhabbasañcetanā      dhammasañcetanā      loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivīsamānā nivīsati.
     {147.9}     Rūpataṇhā    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā    dhammataṇhā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.10}   Rūpavitakko   saddavitakko   gandhavitakko   rasavitakko
phoṭṭhabbavitakko    dhammavitakko   loke   piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.
     {147.11}   Rūpavicāro   saddavicāro   gandhavicāro   rasavicāro
phoṭṭhabbavicāro  dhammavicāro  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā  uppajjati  ettha  nivīsamānā  nivīsati . Idaṃ vuccati bhikkhave
dukkhasamudayo ariyasaccaṃ.
     [148]  Katamañca  bhikkhave  dukkhanirodho  ariyasaccaṃ. Yo tassāyeva
taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
     {148.1}  Sā kho panesā bhikkhave taṇhā kattha pahiyyamānā pahiyyati
kattha   nirujjhamānā  nirujjhati  .  yaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.2}  Kiñci loke piyarūpaṃ sātarūpaṃ. Cakkhuṃ loke piyarūpaṃ sātarūpaṃ
Etthesā    taṇhā    pahiyyamānā    pahiyyati    ettha   nirujjhamānā
nirujjhati   .  sotaṃ  ghānaṃ  jivhā  kāyo  mano  loke  piyarūpaṃ  sātarūpaṃ
etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.3}  Rūpā  saddā  gandhā  rasā  phoṭṭhabbā  dhammā  loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   pahiyyamānā   pahiyyati   ettha
nirujjhamānā nirujjhati.
     {148.4}       Cakkhuviññāṇaṃ      sotaviññāṇaṃ      ghānaviññāṇaṃ
jivhāviññāṇaṃ      kāyaviññāṇaṃ      manoviññāṇaṃ     loke     piyarūpaṃ
sātarūpaṃ     etthesā    taṇhā    pahiyyamānā    pahiyyati     ettha
nirujjhamānā nirujjhati.
     {148.5}      Cakkhusamphasso     sotasamphasso     ghānasamphasso
jivhāsamphasso     kāyasamphasso     manosamphasso     loke    piyarūpaṃ
sātarūpaṃ     etthesā     taṇhā    pahiyyamānā    pahiyyati    ettha
nirujjhamānā nirujjhati.
     {148.6}    Cakkhusamphassajā   vedanā   sotasamphassajā   vedanā
ghānasamphassajā    vedanā    jivhāsamphassajā   vedanā   kāyasamphassajā
vedanā   manosamphassajā   vedanā   loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.7}     Rūpasaññā    saddasaññā    gandhasaññā    rasasaññā
phoṭṭhabbasaññā    dhammasaññā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.8}     Rūpasañcetanā     saddasañcetanā    gandhasañcetanā
rasasañcetanā    phoṭṭhabbasañcetanā    dhammasañcetanā    loke   piyarūpaṃ
sātarūpaṃ       etthesā       taṇhā      pahiyyamānā      pahiyyati
Ettha nirujjhamānā nirujjhati.
     {148.9}     Rūpataṇhā    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā    dhammataṇhā    loke    piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.10}   Rūpavitakko   saddavitakko   gandhavitakko   rasavitakko
phoṭṭhabbavitakko    dhammavitakko   loke   piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati.
     {148.11}   Rūpavicāro   saddavicāro   gandhavicāro   rasavicāro
phoṭṭhabbavicāro    dhammavicāro   loke   piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā    pahiyyamānā    pahiyyati   ettha   nirujjhamānā   nirujjhati  .
Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.
     [149]  Katamañca  bhikkhave  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ.
Ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati sammāsamādhi.
     {149.1}  Katamā  ca  bhikkhave  sammādiṭṭhi. Yaṃ kho bhikkhave dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhave sammādiṭṭhi.
     {149.2}  Katamo  ca  bhikkhave  sammāsaṅkappo. Nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati bhikkhave sammāsaṅkappo.
     {149.3}  Katamā  ca  bhikkhave  sammāvācā . Musāvādā veramaṇī
pisuṇāya   vācāya   veramaṇī   pharusāya   vācāya  veramaṇī  samphappalāpā
Veramaṇī ayaṃ vuccati bhikkhave sammāvācā.
     {149.4}   Katamo  ca  bhikkhave  sammākammanto  .  pāṇātipātā
veramaṇī  adinnādānā  veramaṇī  kāmesumicchācārā  veramaṇī  ayaṃ  vuccati
bhikkhave sammākammanto.
     {149.5}   Katamo   ca  bhikkhave  sammāājīvo  .  idha  bhikkhave
ariyasāvako    micchāājīvaṃ    pahāya   sammāājīvena   jīvikaṃ   kappeti
ayaṃ vuccati bhikkhave sammāājīvo.
     {149.6}  Katamo  ca  bhikkhave  sammāvāyāmo. Idha bhikkhave bhikkhu
anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ  anuppādāya  chandaṃ  janeti
vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  uppannānaṃ  pāpakānaṃ
akusalānaṃ  dhammānaṃ  pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati cittaṃ
paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ   dhammānaṃ  uppādāya  chandaṃ
janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti  padahati  uppannānaṃ
kusalānaṃ    dhammānaṃ    ṭhitiyā   asammosāya   bhiyyobhāvāya   vepullāya
bhāvanāya   pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ
paggaṇhāti padahati ayaṃ vuccati bhikkhave sammāvāyāmo.
     {149.7}  Katamā  ca  bhikkhave sammāsati. Idha bhikkhave bhikkhu kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    .    vedanāsu    vedanānupassī    viharati   ātāpī
sampajāno    satimā   vineyya   loke   abhijjhādomanassaṃ   .   citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ     .    dhammesu    dhammānupassī    viharati    ātāpī
Sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   ayaṃ   vuccati
bhikkhave sammāsati.
     {149.8}   Katamo   ca   bhikkhave  sammāsamādhi  .  idha  bhikkhave
bhikkhu   vivicceva   kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
vivekajaṃ    pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  upasampajja  viharati  pītiyā  ca  virāgā
upekkhako  ca  viharati  sato  ca  sampajāno  sukhañca  kāyena paṭisaṃvedeti
yantaṃ     ariyā     ācikkhanti     upekkhako    satimā    sukhavihārīti
tatiyaṃ   jhānaṃ   upasampajja   viharati   sukhassa   ca   pahānā  dukkhassa  ca
pahānā     pubbeva    somanassadomanassānaṃ    atthaṅgamā    adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati   ayaṃ  vuccati
bhikkhave  sammāsamādhi  .  idaṃ  vuccati  bhikkhave  dukkhanirodhagāminī  paṭipadā
ariyasaccaṃ.
     [150]  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī  viharati  bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu    viharati   atthi   dhammāti   vā   panassa   sati   paccupaṭṭhitā
hoti     yāvadeva    ñāṇamattāya    patissatimattāya    anissito    ca
viharati   na   ca   kiñci  loke  upādiyati  evampi  kho  bhikkhave  bhikkhu
Dhammesu dhammānupassī viharati catūsu ariyasaccesu. 1-
     [151]  Yo  hi  koci  bhikkhave  ime  cattāro satipaṭṭhāne evaṃ
bhāveyya    satta    vassāni   tassa   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ
pāṭikaṅkhaṃ   diṭṭheva   dhamme  aññā  sati  vā  upādisese  anāgāmitā
tiṭṭhantu   bhikkhave   satta   vassāni   .  yo  hi  koci  bhikkhave  ime
cattāro   satipaṭṭhāne   evaṃ   bhāveyya   cha  vassāni  pañca  vassāni
cattāri  vassāni  tīṇi  vassāni  dve  vassāni  ekaṃ  vassaṃ  ... Tiṭṭhatu
bhikkhave   ekaṃ   vassaṃ   .   yo   hi  koci  bhikkhave  ime  cattāro
satipaṭṭhāne   evaṃ   bhāveyya   satta   māsāni   tassa  dvinnaṃ  phalānaṃ
aññataraṃ   phalaṃ  pāṭikaṅkhaṃ  diṭṭheva  dhamme  aññā  sati  vā  upādisese
anāgāmitā    tiṭṭhantu    bhikkhave    satta    māsāni   .   yo   hi
koci  bhikkhave  ime  cattāro  satipaṭṭhāne  evaṃ  bhāveyya  cha māsāni
pañca  māsāni  cattāri  māsāni  tīṇi  māsāni  dve māsāni [2]- māsaṃ
aḍḍhamāsaṃ  ...  tiṭṭhatu  bhikkhave  aḍḍhamāso  .  yo  hi  koci  bhikkhave
ime   cattāro   satipaṭṭhāne   evaṃ  bhāveyya  sattāhaṃ  tassa  dvinnaṃ
phalānaṃ    aññataraṃ    phalaṃ   pāṭikaṅkhaṃ   diṭṭheva   dhamme   aññā   sati
vā upādisese anāgāmitā.
     [152]   Ekāyano   ayaṃ   bhikkhave   maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ   atthaṅgamāya   ñāyassa
@Footnote: 1 pāṭhantare puna saccapabbaṃ. dhammānupassanāsatipaṭṭhānanti dissanti.
@2 Po. Ma. ekaṃ.
Adhigamāya   nibbānassa   sacchikiriyāya   yadidaṃ  cattāro  satipaṭṭhānāti .
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Satipaṭṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.
               Mūlapariyāyavaggo paṭhamo.
                    Tassuddānaṃ
     ajaraṃ amaraṃ amatādhigamaṃ phalamagganidassanaṃ dukkhanudaṃ
     sahitatthamahārahassakaraṃ bahupītiharaṃ vividhaṃ suṇātha
     taḷākāva supūritaṃ ghammapathe tividhaggisilesitanibbānaṃ
     byādhipanodanaopadayo majjhimasuttavarā ṭhapitā
     madhumaddavamandarasā amarānaṃ khiḍḍaratijananī
     manusaṅghaṃ taṃ suttabyākaraṇañca ṭhapitā sakyaputtānmābhiramattā
     tipaññāsavaraṃ diyaḍḍhasataṃ dve ca veyyākaraṇaṃ apare ca te
     asame pathavaggavagge anupubbena ekamanā nisāmetha mūdaggaṃ
         1- mūlaāsavadhammadāyāda-     bheravanaṅgaṇakaṅkhasuttaṃ
            vatthasallekhadiṭṭhisati       pathavaggavaro so samatto.
@Footnote: 1 Sī. subhavayavādāyacapubbagamo agaṇigaṇaaṅgaṇasabbhayano piyakāravapaṇḍarasallikhino
@ tathādiṭṭhisatiasamo paṭhamo brūvarovaravaggoti pāṭho dissati.
                       Sīhanādavaggo
                       ---------
                      cūḷasīhanādasuttaṃ



             The Pali Tipitaka in Roman Character Volume 12 page 103-128. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=131&items=22&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=131&items=22              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=131&items=22&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=131&items=22&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=6135              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=6135              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :