ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [143]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
Chasu   ajjhattikabāhiresu   āyatanesu  .  kathañca  bhikkhave  bhikkhu  dhammesu
dhammānupassī    viharati   chasu   ajjhattikabāhiresu   āyatanesu   .   idha
bhikkhave   bhikkhu   cakkhuñca   pajānāti  rūpe  ca  pajānāti  yañca  tadubhayaṃ
paṭicca    uppajjati    saññojanaṃ    tañca   pajānāti   .   yathā    ca
anuppannassa     saññojanassa    uppādo    hoti    tañca    pajānāti
yathā   ca   uppannassa   saññojanassa   pahānaṃ   hoti   tañca  pajānāti
yathā   ca   pahīnassa   saññojanassa   āyatiṃ   anuppādo   hoti   tañca
pajānāti.
     {143.1}  Sotañca  pajānāti  sadde  ca pajānāti .... Ghānañca
pajānāti   gandhe  ca  pajānāti  ...  .  jivhañca  pajānāti  rase  ca
pajānāti  ...  .  kāyañca  pajānāti  phoṭṭhabbe  ca  pajānāti ....
Manañca    pajānāti    dhamme   ca   pajānāti   yañca   tadubhayaṃ   paṭicca
uppajjati   saññojanaṃ   tañca   pajānāti   .   yathā   ca   anuppannassa
saññojanassa     uppādo    hoti    tañca    pajānāti    yathā    ca
uppannassa   saññojanassa   pahānaṃ   hoti   tañca   pajānāti   yathā  ca
pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti.
     {143.2}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu  viharati  atthi  dhammāti  vā panassa sati paccupaṭṭhitā hoti yāvadeva
Ñāṇamattāya   patissatimattāya   anissito   ca   viharati   na   ca   kiñci
loke   upādiyati   evampi   kho  bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati chasu ajjhattikabāhiresu āyatanesu. Āyatanapabbaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 113-115. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=143&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=143&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=143&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=143&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=143              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=6135              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=6135              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :