ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page128.

Sīhanādavaggo --------- cūḷasīhanādasuttaṃ [153] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [154] Bhagavā etadavoca idheva bhikkhave samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā samaṇehi 1- aññebhīti evameva bhikkhave sammā sīhanādaṃ nadatha. {154.1} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idha 2- aññatitthiyā paribbājakā evaṃ vadeyyuṃ ko panāyasmantānaṃ assāso kiṃ balaṃ yena tumhe āyasmanto attani sampassamānā evaṃ vadetha idheva samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā samaṇehi aññebhīti evaṃvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā atthi kho no āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema idheva samaṇo idha dutiyo samaṇo idha tatiyo samaṇo @Footnote: 1 Po. Ma. samaṇebhi aññehi. 2 Po. Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page129.

Idha catuttho samaṇo suññā parappavādā samaṇehi aññebhīti katame cattāro atthi kho no āvuso satthari pasādo atthi dhamme pasādo atthi sīlesu paripūrakāritā sahadhammikā kho pana piyā manāpā gahaṭṭhā ceva pabbajitā ca ime kho no āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema idheva samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā samaṇehi aññebhīti. {154.2} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ amhākampi kho āvuso atthi satthari pasādo yo amhākaṃ satthā amhākampi atthi dhamme pasādo yo 1- amhākaṃ dhammo mayampi sīlesu paripūrakārino yāni amhākaṃ sīlāni amhākampi sahadhammikā piyā manāpā gahaṭṭhā ceva pabbajitā ca . Idha no āvuso ko viseso ko adhippāyo 2- kiṃ nānākaraṇaṃ yadidaṃ tumhākañceva amhākañcāti. {154.3} Evaṃvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā kiṃ panāvuso ekā niṭṭhā udāhu puthū niṭṭhāti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ ekā hāvuso niṭṭhā na puthū niṭṭhāti. {154.4} Sā panāvuso niṭṭhā sarāgassa udāhu vītarāgassāti . sammā byākaramānā bhikkhave aññatitthiyā @Footnote: 1 Yu. so. 2 adhippāyasotipi pāṭho.

--------------------------------------------------------------------------------------------- page130.

Paribbājakā evaṃ byākareyyuṃ vītarāgassāvuso sā niṭṭhā na sā niṭṭhā sarāgassāti. {154.5} Sā panāvuso niṭṭhā sadosassa udāhu vītadosassāti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ vītadosassāvuso sā niṭṭhā na sā niṭṭhā sadosassāti. {154.6} Sā panāvuso niṭṭhā samohassa udāhu vītamohassāti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ vītamohassāvuso sā niṭṭhā na sā niṭṭhā samohassāti. {154.7} Sā panāvuso niṭṭhā sataṇhassa udāhu vītataṇhassāti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ vītataṇhassāvuso sā niṭṭhā na sā niṭṭhā sataṇhassāti. {154.8} Sā panāvuso niṭṭhā saupādānassa udāhu anupādānassāti . sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ anupādānassāvuso sā niṭṭhā na sā niṭṭhā saupādānassāti. {154.9} Sā panāvuso viddasuno udāhu aviddasunoti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ viddasuno āvuso sā niṭṭhā na sā niṭṭhā aviddasunoti. {154.10} Sā panāvuso niṭṭhā anuruddhappaṭiviruddhassa udāhu ananuruddhappaṭiviruddhassāti . sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ ananuruddhappaṭiviruddhassāvuso sā niṭṭhā na sā niṭṭhā anuruddhappaṭiviruddhassāti.

--------------------------------------------------------------------------------------------- page131.

{154.11} Sā panāvuso niṭṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa nippapañcaratinoti . sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ nippapañcārāmassāvuso sā niṭṭhā nippapañcaratino na sā niṭṭhā papañcārāmassa papañcaratinoti. [155] Dvemā bhikkhave diṭṭhiyo bhavadiṭṭhi ca vibhavadiṭṭhi ca . Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhiṃ allīnā bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā vibhavadiṭṭhiyā te paṭiviruddhā . Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṃ allīnā vibhavadiṭṭhiṃ upagatā vibhavadiṭṭhiṃ ajjhositā bhavadiṭṭhiyā te paṭiviruddhā . Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te papañcārāmā papañcaratino te na parimuccanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehidomanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi . ye 1- hi keci samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti te vītarāgā te vītadosā te vītamohā te vītataṇhā @Footnote: 1 po ye hi kho. Ma. Yu. ye ca kho.

--------------------------------------------------------------------------------------------- page132.

Te anupādānā te viddasuno te ananuruddhappaṭiviruddhā te nippapañcārāmā nippapañcaratino te parimuccanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi. [156] Cattārīmāni bhikkhave upādānāni katamāni cattāri kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ . Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti kāmupādānassa pariññaṃ paññāpenti na diṭṭhupādānassa pariññaṃ paññāpenti na sīlabbatupādānassa pariññaṃ paññāpenti na attavādupādānassa pariññaṃ paññāpenti taṃ kissa hetu imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṃ nappajānanti tasmā te bhonto samaṇabrahmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti kāmupādānassa pariññaṃ paññāpenti na diṭṭhupādānassa pariññaṃ paññāpenti na sīlabbatupādānassa pariññaṃ paññāpenti na attavādupādānassa pariññaṃ paññāpenti. {156.1} Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti kāmupādānassa pariññaṃ paññāpenti diṭṭhupādānassa pariññaṃ paññāpenti na sīlabbatupādānassa

--------------------------------------------------------------------------------------------- page133.

Pariññaṃ paññāpenti na attavādupādānassa pariññaṃ paññāpenti taṃ kissa hetu imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ nappajānanti tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti kāmupādānassa pariññaṃ paññāpenti diṭṭhupādānassa pariññaṃ paññāpenti sīlabbatupādānassa 1- pariññaṃ paññāpenti na attavādupādānassa pariññaṃ paññāpenti. {156.2} Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti kāmupādānassa pariññaṃ paññāpenti diṭṭhupādānassa pariññaṃ paññāpenti sīlabbatupādānassa pariññaṃ paññāpenti na attavādupādānassa pariññaṃ paññāpenti taṃ kissa hetu imaṃ hi te bhonto samaṇabrāhmaṇā ekaṃ ṭhānaṃ yathābhūtaṃ nappajānanti tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti kāmupādānassa pariññaṃ paññāpenti diṭṭhupādānassa pariññaṃ paññāpenti sīlabbatupādānassa pariññaṃ paññāpenti na attavādupādānassa pariññaṃ paññāpenti . evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so na sammaggato akkhāyati @Footnote: 1 Ma. Yu. na sīlabbat ....

--------------------------------------------------------------------------------------------- page134.

Yo dhamme pasādo so na sammaggato akkhāyati yā sīlesu paripūrakāritā sā na sammaggatā akkhāyati yā sahadhammikesu piyamanāpatā sā na sammaggatā akkhāyati taṃ kissa hetu evañhetaṃ bhikkhave hoti yathātaṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. [157] Tathāgato ca kho bhikkhave arahaṃ sammāsambuddho sabbupādānapariññāvādo paṭijānamāno sammā sabbupādānapariññaṃ paññāpeti kāmupādānassa pariññaṃ paññāpeti diṭṭhupādānassa pariññaṃ paññāpeti sīlabbatupādānassa pariññaṃ paññāpeti attavādupādānassa pariññaṃ paññāpeti . evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so sammaggato akkhāyati yo dhamme pasādo so sammaggato akkhāyati yā sīlesu paripūrakāritā 1- sā sammaggatā akkhāyati yā sahadhammikesu piyamanāpatā sā sammaggatā akkhāyati taṃ kissa hetu evañhetaṃ bhikkhave hoti yathātaṃ svākkhāte dhammavinaye supavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite. [158] Ime ca bhikkhave cattāro upādānā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . ime cattāro upādānā taṇhānidānā @Footnote: 1 paripūrikāritātipi pāṭho.

--------------------------------------------------------------------------------------------- page135.

Taṇhasamudayā taṇhājātikā taṇhāpabhavā . taṇhā cāyaṃ bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā . Vedanā cāyaṃ bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā . Phasso cāyaṃ bhikkhave kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo . Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo . Saḷāyatanañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ . Nāmarūpañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ . Viññāṇañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ . Saṅkhārā cime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. {158.1} Yato ca kho bhikkhave bhikkhuno avijjā pahīnā hoti vijjā uppannā so avijjāvirāgā vijjuppādā neva kāmupādānaṃ upādiyati na diṭṭhupādānaṃ upādiyati na sīlabbatupādānaṃ upādiyati na attavādupādānaṃ upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti

--------------------------------------------------------------------------------------------- page136.

Vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti 1-. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Cūḷasīhanādasuttaṃ niṭṭhitaṃ paṭhamaṃ. ----------- @Footnote: 1 Ma. Yu. pajānātīti.

--------------------------------------------------------------------------------------------- page137.

Mahāsīhanādasuttaṃ [159] Evamme sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati bahinagare aparapure 1- vanasaṇḍe . tena kho pana samayena sunakkhatto licchaviputto acirapakkanto hoti imasmā dhammavinayā . so vesāliyaṃ parisati 2- evaṃ vācaṃ bhāsati natthi samaṇassa gotamassa uttari 3- manussadhammā alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ yassa ca khvāssatthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti.


             The Pali Tipitaka in Roman Character Volume 12 page 128-137. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=153&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=153&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=153&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=153&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=153              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8170              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :