ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [158]  Ime  ca  bhikkhave  cattāro upādānā kiṃnidānā kiṃsamudayā
kiṃjātikā   kiṃpabhavā   .   ime   cattāro   upādānā   taṇhānidānā
@Footnote: 1 paripūrikāritātipi pāṭho.
Taṇhasamudayā     taṇhājātikā     taṇhāpabhavā    .    taṇhā    cāyaṃ
bhikkhave    kiṃnidānā    kiṃsamudayā    kiṃjātikā    kiṃpabhavā   .   taṇhā
vedanānidānā    vedanāsamudayā    vedanājātikā    vedanāpabhavā  .
Vedanā   cāyaṃ   bhikkhave   kiṃnidānā   kiṃsamudayā  kiṃjātikā  kiṃpabhavā .
Vedanā    phassanidānā    phassasamudayā    phassajātikā   phassapabhavā  .
Phasso  cāyaṃ  bhikkhave  kiṃnidāno  kiṃsamudayo  kiṃjātiko  kiṃpabhavo . Phasso
saḷāyatananidāno   saḷāyatanasamudayo   saḷāyatanajātiko   saḷāyatanapabhavo .
Saḷāyatanañcidaṃ    bhikkhave    kiṃnidānaṃ    kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ  .
Saḷāyatanaṃ   nāmarūpanidānaṃ   nāmarūpasamudayaṃ   nāmarūpajātikaṃ  nāmarūpapabhavaṃ .
Nāmarūpañcidaṃ   bhikkhave   kiṃnidānaṃ   kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  .  nāmarūpaṃ
viññāṇanidānaṃ     viññāṇasamudayaṃ     viññāṇajātikaṃ     viññāṇapabhavaṃ   .
Viññāṇañcidaṃ    bhikkhave    kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ   kiṃpabhavaṃ  .
Viññāṇaṃ   saṅkhāranidānaṃ   saṅkhārasamudayaṃ   saṅkhārajātikaṃ   saṅkhārapabhavaṃ .
Saṅkhārā   cime   bhikkhave   kiṃnidānā  kiṃsamudayā  kiṃjātikā  kiṃpabhavā .
Saṅkhārā       avijjānidānā      avijjāsamudayā      avijjājātikā
avijjāpabhavā.
     {158.1}   Yato   ca   kho   bhikkhave  bhikkhuno  avijjā  pahīnā
hoti    vijjā   uppannā   so   avijjāvirāgā   vijjuppādā   neva
kāmupādānaṃ   upādiyati   na   diṭṭhupādānaṃ  upādiyati  na  sīlabbatupādānaṃ
upādiyati   na   attavādupādānaṃ   upādiyati   anupādiyaṃ   na   paritassati
aparitassaṃ       paccattaññeva       parinibbāyati      khīṇā      jāti
Vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti 1-.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Cūḷasīhanādasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                      -----------
@Footnote: 1 Ma. Yu. pajānātīti.



             The Pali Tipitaka in Roman Character Volume 12 page 134-136. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=158&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=158&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=158&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=158&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=158              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8170              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :