ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [484]   Bhagavā   etadavoca   tividhaṃ   kho   gahapatayo   kāyena
adhammacariyāvisamacariyā   hoti   catubbidhaṃ   vācāya   adhammacariyāvisamacariyā
hoti tividhaṃ manasā adhammacariyāvisamacariyā hoti.
     {484.1}  Kathañca  gahapatayo  tividhaṃ  kāyena adhammacariyā visamacariyā
hoti  .  idha  gahapatayo  ekacco  pāṇātipātī  hoti  luddo lohitapāṇī
hatapahate   niviṭṭho   alajjī   1-  adayāpanno  sabbapāṇabhūtesu  2- .
Adinnādāyī   kho  pana  hoti  yantaṃ  parassa  paravittūpakaraṇaṃ  gāmagataṃ  vā
araññagataṃ   vā   taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti  .  kāmesu
micchācārī  kho  pana  hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā
bhāturakkhitā   bhaginirakkhitā   ñātirakkhitā   [3]-  sassāmikā  saparidaṇḍā
antamaso  mālāguḷaparikkhittāpi  tathārūpāsu  cārittaṃ  āpajjitā  hoti .
Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti.
     {484.2}   Kathañca   gahapatayo   catubbidhaṃ   vācāya   adhammacariyā
visamacariyā  hoti  .  idha  gahapatayo  ekacco  musāvādī  hoti sabhaggato
vā   parisaggato   4-   vā   ñātimajjhaggato   vā  pūgamajjhaggato  vā
rājakulamajjhaggato   vā   abhinīto   sakkhiṃ   puṭṭho   ehambho  purisa  yaṃ
jānāsi  taṃ  vadehīti  .  so  ajānaṃ  vā  āha jānāmīti jānaṃ vā āha
na  jānāmīti  apassaṃ  vā  āha  passāmīti  passaṃ vā āha na passāmīti.
Iti  attahetu  vā  parahetu   vā  āmisakiñcikkhahetu  vā  sampajānamusā
bhāsitā   hoti   .   pisuṇavāco  kho  pana  hoti  ito  sutvā  amutra
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. pāṇabhūtesu. 3 Po. Ma. gottarakkhitā
@dhammarakkhitā. 4 Ma. sabhāgato vā parisāgato vā.
Akkhātā   imesaṃ  bhedāya  amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ
bhedāya   iti  samaggānaṃ  vā  bhedetā  1-  bhinnānaṃ  vā  anuppadātā
vaggārāmo   vaggarato   vagganandī   vaggakaraṇiṃ  vācaṃ  bhāsitā  hoti .
Pharusavāco   kho   pana   hoti  yā  sā  vācā  aṇḍakā  2-  kakkasā
parakaṭukā    parābhisajjanī    kodhasāmantā    asamādhisaṃvattanikā   tathārūpiṃ
vācaṃ   bhāsitā   hoti   .   samphappalāpī   kho  pana  hoti  akālavādī
abhūtavādī   anatthavādī  adhammavādī  avinayavādī  anidhānavatiṃ  vācaṃ  bhāsitā
hoti   akālena   anapadesaṃ   apariyantavatiṃ   anatthasañhitaṃ  .  evaṃ  kho
gahapatayo catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti.
     {484.3}   Kathañca  gahapatayo  tividhaṃ  manasā  adhammacariyāvisamacariyā
hoti  .  idha  gahapatayo ekacco abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ
taṃ   abhijjhitā   3-  hoti  aho  vata  yaṃ  parassa  taṃ  mama  assāti .
Byāpannacitto    kho   pana   hoti   paduṭṭhamanasaṅkappo   ime   sattā
haññantu  vā  vajjhantu  vā  ucchijjantu  vā  [4]-  mā vā ahesunti.
Micchādiṭṭhiko   kho   pana   hoti   viparītadassano   natthi   dinnaṃ   natthi
yiṭṭhaṃ    natthi    hutaṃ   natthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
natthi  ayaṃ   loko  natthi  paro  loko  natthi  mātā  natthi  pitā natthi
sattā    opapātikā    natthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   .   evaṃ   kho   gahapatayo   tividhaṃ   manasā
@Footnote: 1 Po. Ma. bhettā. 2 Ma. kaṇṭakā. 3 Ma. abhijjhātā. 4 Po. Ma.
@vinassant vā .
Adhammacariyā  visamacariyā  hoti  .  evaṃ  adhammacariyā  visamacariyāhetu kho
gahapatayo   evamidhekacce   sattā   kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjanti.



             The Pali Tipitaka in Roman Character Volume 12 page 521-523. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=484&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=484&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=484&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=484&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=484              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6003              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6003              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :