ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [54]   Āyasmā   sārīputto   etadavoca   cattārome  āvuso
puggalā   santo   saṃvijjamānā   lokasmiṃ   .   katame   cattāro  .
Idhāvuso  ekacco  puggalo  saṅgaṇova  1-  samāno  atthi  me ajjhattaṃ
aṅgaṇanti   yathābhūtaṃ   nappajānāti  .  idha  panāvuso  ekacco  puggalo
saṅgaṇova    samāno    atthi    me    ajjhattaṃ    aṅgaṇanti   yathābhūtaṃ
pajānāti    .   idhāvuso   ekacco   puggalo   anaṅgaṇova   samāno
natthi    me    ajjhattaṃ   aṅgaṇanti   yathābhūtaṃ   nappajānāti   .   idha
panāvuso    ekacco    puggalo    anaṅgaṇova   samāno   natthi   me
ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānāti.
     {54.1}  Tatrāvuso  yvāyaṃ  puggalo  saṅgaṇova  samāno atthi me
ajjhattaṃ   aṅgaṇanti  yathābhūtaṃ  nappajānāti  ayaṃ  imesaṃ  dvinnaṃ  puggalānaṃ
saṅgaṇānaṃyeva  2-  sataṃ  hīnapuriso  akkhāyati . Tatrāvuso yvāyaṃ puggalo
saṅgaṇova   samāno   atthi   me  ajjhattaṃ  aṅgaṇanti  yathābhūtaṃ  pajānāti
ayaṃ    imesaṃ    dvinnaṃ   puggalānaṃ   saṅgaṇānaṃyeva   sataṃ   seṭṭhapuriso
@Footnote: 1 Ma. sāṅgaṇova. 2 sāṅgaṇānaṃyeva. itoparaṃ īdisameva.
Akkhāyati    .    tatrāvuso   yvāyaṃ   puggalo   anaṅgaṇova   samāno
natthi   me   ajjhattaṃ   aṅgaṇanti   yathābhūtaṃ   nappajānāti   ayaṃ  imesaṃ
dvinnaṃ    puggalānaṃ    anaṅgaṇānaṃyeva   sataṃ   hīnapuriso   akkhāyati  .
Tatrāvuso   yvāyaṃ   puggalo   anaṅgaṇova  samāno  natthi  me  ajjhattaṃ
aṅgaṇanti    yathābhūtaṃ    pajānāti    ayaṃ    imesaṃ   dvinnaṃ   puggalānaṃ
anaṅgaṇānaṃyeva sataṃ seṭṭhapuriso akkhāyatīti.



             The Pali Tipitaka in Roman Character Volume 12 page 42-43. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=54&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=54&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=54&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=54&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=54              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=3790              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=3790              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :