![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
![]() |
![]() |
[565] Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti chaphassāyataniko itipi saṅkusamāhato itipi paccattavedanīyo itipi . atha kho maṃ pāpima nirayapālā upasaṅkamitvā etadavocuṃ yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya atha naṃ tvaṃ jāneyyāsi vassasahassaṃ me niraye paccamānassāti . so kho ahaṃ pāpima bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ dasasahassāni tasseva mahānirayassa ussade apacciṃ vuṭṭhānavedanaṃ 1- vediyamāno . tassa mayhaṃ pāpima evarūpo kāyo hoti seyyathāpi manussassa evarūpaṃ sīsaṃ hoti seyyathāpi macchassa.The Pali Tipitaka in Roman Character Volume 12 page 608. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=565&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=565&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=565&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=565&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=565 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=8287 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=8287 Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com