ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page123.

Bhikkhuvaggo ----- cūḷarāhulovādasuttaṃ 1- [125] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā rāhulo ambalaṭṭhikāyaṃ viharati . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena ambalaṭṭhikā yenāyasmā rāhulo tenupasaṅkami . addasā kho āyasmā rāhulo bhagavantaṃ dūratova āgacchantaṃ disvāna āsanaṃ paññāpesi udakañca pādānaṃ . Nisīdi bhagavā paññatte āsane nisajja pāde pakkhālesi . Āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [126] Atha kho bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ rāhulaṃ āmantesi passasi no tvaṃ rāhula imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapitanti . evaṃ bhante. Evaṃ parittaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti . atha kho bhagavā taṃ 2- parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ rāhulaṃ āmantesi passasi no tvaṃ rāhula imaṃ 3- parittaṃ udakāvasesaṃ chaḍḍitanti . evaṃ bhante . evaṃ chaḍḍitaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti . atha kho @Footnote: 1 Ma. ambalaṭṭhikarāhulovādasuttaṃ. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. ayaṃ pāṭho @natthi. Yu. tanti dissati.

--------------------------------------------------------------------------------------------- page124.

Bhagavā taṃ udakādhānaṃ nikkujjitvā āyasmantaṃ rāhulaṃ āmantesi passasi no tvaṃ rāhula imaṃ udakādhānaṃ nikkujjitanti . Evaṃ bhante. Evaṃ nikkujjitaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajāna- musāvāde lajjāti . atha kho bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ rāhulaṃ āmantesi passasi no tvaṃ rāhula imaṃ udakādhānaṃ rittaṃyeva 1- tucchanti . evaṃ bhante . evaṃ rittaṃ tucchaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti. [127] Seyyathāpi rāhula rañño nāgo īsādanto uruḷhavābhijāto 2- saṅgāmāvacaro so 3- saṅgāmagato purimehipi pādehi kammaṃ karoti pacchimehipi pādehi kammaṃ karoti purimenapi kāyena kammaṃ karoti pacchimenapi kāyena kammaṃ karoti sīsenapi kammaṃ karoti kaṇṇehipi kammaṃ karoti dantehipi kammaṃ karoti naṅguṭṭhenapi kammaṃ karoti rakkhateva soṇḍaṃ . tattha hatthārohassa evaṃ hoti ayaṃ kho rañño nāgo īsādanto uruḷhavābhijāto 2- saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti pacchimehipi pādehi kammaṃ karoti purimenapi kāyena kammaṃ karoti pacchimenapi kāyena kammaṃ karoti sīsenapi kammaṃ karoti kaṇṇehipi kammaṃ karoti dantehipi kammaṃ karoti naṅguṭṭhenapi kammaṃ karoti rakkhateva @Footnote: 1 Ma. Yu. rittaṃ . 2 Sī. Yu. ubbūḷhavābhijāto . 3 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page125.

Soṇḍaṃ apariccattaṃ kho rañño nāgassa jīvitanti. {127.1} Yato kho rāhula rañño nāgo īsādanto uruḷhavābhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti pacchimehipi pādehi kammaṃ karoti .pe. naṅguṭṭhenapi kammaṃ karoti soṇḍāyapi kammaṃ karoti . tattha hatthārohassa evaṃ hoti ayañca 1- kho rañño nāgo īsādanto uruḷhavābhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti pacchimehipi pādehi kammaṃ karoti purimenapi kāyena kammaṃ karoti pacchimenapi kāyena kammaṃ karoti sīsenapi kammaṃ karoti kaṇṇehipi kammaṃ karoti dantehipi kammaṃ karoti naṅguṭṭhenapi kammaṃ karoti soṇḍāyapi kammaṃ karoti pariccattaṃ kho rañño nāgassa jīvitaṃ natthidāni kiñci rañño nāgassa akaraṇīyanti . evameva kho rāhula yassakassaci sampajāna- musāvāde natthi lajjā nāhaṃ tassa kiñci pāpaṃ kammaṃ 2- akaraṇīyanti vadāmi . tasmātiha te rāhula hassāpi na musā bhaṇissāmīti evañhi te rāhula sikkhitabbaṃ. [128] Taṃ kiṃ maññasi rāhula kimatthiyo ādāsoti. Paccavekkhaṇattho bhanteti . Evameva kho rāhula paccavekkhitvā paccavekkhitvā kāyena kammaṃ kātabbaṃ paccavekkhitvā paccavekkhitvā vācāya kammaṃ kātabbaṃ paccavekkhitvā paccavekkhitvā manasā kammaṃ kātabbaṃ. @Footnote: 1 Ma. Yu. ayaṃ kho . 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page126.

[129] Yadeva tvaṃ rāhula kāyena kammaṃ kattukāmo ahosi 1- tadeva te kāyakammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ attabyābādhāyapi saṃvatteyya parabyābādhāyapi saṃvatteyya ubhayabyābādhāyapi saṃvatteyya akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ 2- dukkhavipākanti . sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ attabyābādhāya 3- saṃvatteyya parabyābādhāya 4- saṃvatteyya ubhayabyābādhāya 5- saṃvatteyya akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti evarūpaṃ te rāhula kāyena kammaṃ sasakkaṃ 6- na karaṇīyaṃ. Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ nevattabyābādhāyapi 7- saṃvatteyya na parabyābādhāyapi 8- saṃvatteyya na ubhayabyābādhāyapi 9- saṃvatteyya kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti evarūpaṃ te rāhula kāyena kammaṃ karaṇīyaṃ. {129.1} Karontenapi te rāhula kāyena kammaṃ tadeva te kāyakammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ kāyena kammaṃ karomi idaṃ me kāyakammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti . sace 10- tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idaṃ me kāyakammaṃ @Footnote: 1 Yu. hosi . 2 Ma. dukkhudayaṃ . 3-4-5 Po. Ma. Yu. pisaddo dissati . 6 Ma. @saṃsakkaṃ na ca. 7-8-9 Yu. pisadudo na disusati . 10 Ma. sace pana.

--------------------------------------------------------------------------------------------- page127.

Attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ kāyakammaṃ . sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idaṃ me kāyakammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti anupadajjeyyāsi tvaṃ rāhula evarūpaṃ kāyakammaṃ. {129.2} Katvāpi te rāhula kāyena kammaṃ tadeva te kāyakammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idaṃ me kāyakammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ kāyena 1- kammaṃ dukkhudrayaṃ dukkhavipākanti . sace 2- tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyakammaṃ 3- akāsiṃ idaṃ me kāyakammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti evarūpaṃ te rāhula kāyakammaṃ satthari vā viññūsu vā sabrahmacārīsu desetabbaṃ vivaritabbaṃ uttānīkātabbaṃ desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ . Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idaṃ me kāyakammaṃ nevattabyābādhāyapi @Footnote: 1 Ma. Yu. kāyakammaṃ . 2 Ma. sace kho . 3 Ma. Yu. kāyena kammaṃ.

--------------------------------------------------------------------------------------------- page128.

Bādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti teneva tvaṃ rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī 1- kusalesu dhammesu. [130] Yadeva tvaṃ rāhula vācāya kammaṃ kattukāmo ahosi tadeva te vacīkammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ attabyābādhāyapi saṃvatteyya parabyābādhāyapi saṃvatteyya ubhayabyābādhāyapi saṃvatteyya akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti . sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ attabyābādhāyapi saṃvatteyya parabyābādhāyapi saṃvatteyya ubhayabyābādhāyapi saṃvatteyya akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti evarūpaṃ te rāhula vācāya kammaṃ sasakkaṃ na karaṇīyaṃ . sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvatteyya na parabyābādhāyapi saṃvatteyya na ubhayabyābādhāyapi saṃvatteyya kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākanti evarūpaṃ te rāhula vācāya kammaṃ karaṇīyaṃ. {130.1} Karontenapi te rāhula vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi @Footnote: 1 Po. ahorattānusikkhitā.

--------------------------------------------------------------------------------------------- page129.

Saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti . sace 1- tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ vacīkammaṃ . Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākanti anupadajjeyyāsi tvaṃ rāhula evarūpaṃ vacīkammaṃ. {130.2} Katvāpi te rāhula vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti . sace 2- tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti evarūpaṃ te rāhula vacīkammaṃ satthari vā viññūsu vā sabrahmacārīsu vā desetabbaṃ vivaritabbaṃ @Footnote: 1 Ma. sace pana . 2 Ma. sace kho.

--------------------------------------------------------------------------------------------- page130.

Uttānīkātabbaṃ desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ . sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākanti teneva tvaṃ rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī 1- kusalesu dhammesu. [131] Yadeva tvaṃ rāhula manasā kammaṃ kattukāmo ahosi tadeva te manokammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ attabyābādhāyapi saṃvatteyya parabyābādhāyapi saṃvatteyya ubhayabyābādhāyapi saṃvatteyya akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti . sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ attabyābādhāyapi saṃvatteyya parabyābādhāyapi saṃvatteyya ubhayabyābādhāyapi saṃvatteyya akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti evarūpaṃ te rāhula manasā kammaṃ sasakkaṃ na karaṇīyaṃ . sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ nevattabyābādhāyapi saṃvatteyya na parabyābādhāyapi saṃvatteyya na ubhayabyābādhāyapi saṃvatteyya kusalaṃ idaṃ @Footnote: 1 Po. ... sikkhitā. ito paraṃ pāṭhā evameva ñātabbā.

--------------------------------------------------------------------------------------------- page131.

Manokammaṃ sukhudrayaṃ sukhavipākanti evarūpaṃ te rāhula manasā kammaṃ karaṇīyaṃ. {131.1} Karontenapi te rāhula manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti . sace 1- tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ manokammaṃ . Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākanti anupadajjeyyāsi tvaṃ rāhula evarūpaṃ manokammaṃ. {131.2} Katvāpi te rāhula manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti . Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi @Footnote: 1 Ma. sace pana.

--------------------------------------------------------------------------------------------- page132.

Yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti evarūpe 1- pana 2- te rāhula manokamme 3- aṭṭiyitabbaṃ harāyitabbaṃ jigucchitabbaṃ aṭṭiyitvā 4- harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ . sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākanti teneva tvaṃ rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. [132] Ye hi keci rāhula atītamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhesuṃ vacīkammaṃ parisodhesuṃ manokammaṃ parisodhesuṃ sabbe te evameva paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhesuṃ paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhesuṃ paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ . yepi 5- hi keci rāhula anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhessanti vacīkammaṃ parisodhessanti manokammaṃ parisodhessanti sabbe te evameva 6- paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti paccavekkhitvā paccavekkhitvā vacīkammaṃ @Footnote: 1 Ma. evarūpaṃ . 2 Yu. panasaddo natthi . 3 Ma. manokammaṃ aḍḍiyitabbaṃ. @4 Ma. aḍḍiyitvā . 5 Ma. ye hi pi . 6 Ma. Yu. evamevaṃ.

--------------------------------------------------------------------------------------------- page133.

Parisodhessanti paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessanti . yepi hi keci rāhula etarahi samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhenti vacīkammaṃ parisodhenti manokammaṃ parisodhenti sabbe te evameva paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhenti paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhenti paccavekkhitvā paccavekkhitvā manokammaṃ parisodhenti . tasmātiha te 1- rāhula paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāmi paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāmi 2- paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessāmīti evañhi te 3- rāhula sikkhitabbanti. Idamavoca bhagavā attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti. Cūḷarāhulovādasuttaṃ 4- niṭṭhitaṃ paṭhamaṃ. ------------ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Yu. parisodhessāma . 3 Yu. vo. @4 Ma. ambalaṭṭhikarāhu....


             The Pali Tipitaka in Roman Character Volume 13 page 123-133. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=125&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=125&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=125&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=125&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=125              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2337              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2337              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :