ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page221.

Kīṭāgirisuttaṃ [222] Evamme sutaṃ ekaṃ samayaṃ bhagavā kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ . tatra kho bhagavā bhikkhū āmantesi ahaṃ kho bhikkhave aññatreva [1]- rattibhojanā 2- bhuñjāmi aññatra kho panāhaṃ bhikkhave rattibhojanā bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha 3- tumhepi bhikkhave aññatreva rattibhojanā bhuñjatha aññatra kho pana bhikkhave tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti . Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [223] Atha kho bhagavā kāsīsu anupubbena cārikaṃ caramāno yena kīṭāgiri nāma kāsīnaṃ nigamo tadavasari . tatra sudaṃ bhagavā kīṭāgirismiṃ viharati kāsīnaṃ nigame . tena kho pana samayena assajipunabbasukā nāma bhikkhū kīṭāgirismiṃ āvāsikā honti . Atha kho sambahulā bhikkhū yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṃ bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca @Footnote: 1 Ma. etthantre casaddo dissati. 2 Po. Ma. rattibhojananti sabbattha dissati. @3 Po. evaṃ.

--------------------------------------------------------------------------------------------- page222.

Sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha 1- tumhepi āvuso aññatreva rattibhojanā bhuñjatha aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti . Evaṃ vutte assajipunabbasukā bhikkhū te bhikkhū etadavocuṃ mayaṃ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāleti. [224] Yato 2- kho te bhikkhū nāsakkhiṃsu assajipunabbasuke *- bhikkhū saññāpetuṃ atha te 3- bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha mayaṃ bhante yena assajipunabbasukā bhikkhū tenupasaṅkamimhā 4- upasaṅkamitvā assajipunabbasuke bhikkhū etadavocumhā 5- bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha tumhepi @Footnote: 1 Po. evaṃ . 2 Ma. yato ca kho . 3 Ma. Yu. te bhikkhūti natthi . 4 Ma. Yu. ... @upasaṅkamimha . 5 Ma. Yu. avocumha. @* mīkār—kṛ´์ khagœ assajipunabbaske peḌna assajipunabbasuke

--------------------------------------------------------------------------------------------- page223.

Āvuso aññatreva rattibhojanā bhuñjatha aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti evaṃ vutte bhante 1- assajipunabbasukā bhikkhū amhe etadavocuṃ mayaṃ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāleti yato kho mayaṃ bhante nāsakkhimhā 2- assajipunabbasuke bhikkhū saññāpetuṃ atha mayaṃ etamatthaṃ bhagavato ārocemāti. {224.1} Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena assajipunabbasuke bhikkhū āmantehi satthāyasmante āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkami upasaṅkamitvā asasajipunabbasuke bhikkhū etadavoca satthāyasmante āmantetīti 3- . evamāvusoti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho assajipunabbasuke bhikkhū bhagavā etadavoca saccaṃ kira bhikkhave sambahulā bhikkhū tumhe upasaṅkamitvā @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. Yu. nāsakkhimha . 3. Ma. āmantesīti.

--------------------------------------------------------------------------------------------- page224.

Etadavocuṃ bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha 1- tumhepi āvuso aññatreva rattibhojanā bhuñjatha aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti evaṃ vutte kira 2- bhikkhave tumhe te bhikkhū evaṃ avacuttha mayaṃ kho panāvuso sāyañceva bhuñjāma pāto ca divā ca vikāle te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāleti. Evaṃ bhante. [225] Kinnu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti . no hetaṃ bhante . nanu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti idha panekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā @Footnote: 1 Po. evaṃ . 2 Ma. kiṃ nu bhikkhave.

--------------------------------------------------------------------------------------------- page225.

Parihāyanti kusalā dhammā abhivaḍḍhanti idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti idha panekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti idha panekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. Evaṃ bhante. [226] Sādhu bhikkhave mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ 1- paññāya idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evamahaṃ 2- ajānanto evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadeyyaṃ api nu me etaṃ bhikkhave evarūpaṃ abhavissāti . no hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti tasmāhaṃ evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadāmi . Mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato @Footnote: 1 Sī. Yu. phassitaṃ . 2 Po. Ma. evāhaṃ . 3 Yu. paṭirūpaṃ.

--------------------------------------------------------------------------------------------- page226.

Akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evamahaṃ ajānanto evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ api nu 1- me etaṃ bhikkhave paṭirūpaṃ abhavissāti. No hetaṃ bhante. Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti tasmāhaṃ evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadāmi. [227] Mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evamahaṃ ajānanto evarūpaṃ dukkhaṃ vedanaṃ pajahathāti vadeyyaṃ api nu me etaṃ bhikkhave paṭirūpaṃ abhavissāti. No hetaṃ bhante. {227.1} Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ dukkhaṃ 2- vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti tasmāhaṃ evarūpaṃ dukkhaṃ vedanaṃ pajahathāti vadāmi . mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evamahaṃ ajānanto evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ api nu me etaṃ bhikkhave paṭirūpaṃ @Footnote: 1 Ma. nu kho . 2 Yu. adukkhamasukhaṃ.

--------------------------------------------------------------------------------------------- page227.

Abhavissāti . no hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti tasmāhaṃ evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathāti vadāmi. [228] Mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evamahaṃ ajānanto evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadeyyaṃ api nu me etaṃ bhikkhave paṭirūpaṃ abhavissāti . No hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti tasmāhaṃ evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadāmi . mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evamahaṃ ajānanto evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ api nu me etaṃ bhikkhave paṭirūpaṃ abhavissāti . No hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā ñātaṃ

--------------------------------------------------------------------------------------------- page228.

Diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti tasmāhaṃ evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadāmi. [229] Nāhaṃ bhikkhave sabbesaṃyeva bhikkhūnaṃ appamādena karaṇīyanti vadāmi na 1- panāhaṃ bhikkhave sabbesaṃyeva bhikkhūnaṃ na appamādena karaṇīyanti vadāmi . ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā tathārūpānāhaṃ bhikkhave bhikkhūnaṃ na appamādena karaṇīyanti vadāmi taṃ kissa hetu katantesaṃ appamādena abhabbā te pamajjituṃ. {229.1} Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti tathārūpānāhaṃ bhikkhave bhikkhūnaṃ appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyunti . imaṃ kho ahaṃ bhikkhave imesaṃ bhikkhūnaṃ appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. @Footnote: 1 Ma. na panāhaṃ ... vadāmīti ime pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page229.

[230] Sattime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame satta ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī. [231] Katamo ca 1- bhikkhave puggalo ubhatobhāgavimutto idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā 2- viharati paññāya cassa disvā āsavā parikkhīṇā honti ayaṃ vuccati bhikkhave puggalo ubhatobhāgavimutto . imassa kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyanti vadāmi taṃ kissa hetu katantassa appamādena abhabbo so pamajjituṃ. [232] Katamo ca bhikkhave puggalo paññāvimutto idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na 3- kāyena phusitvā viharati paññāya cassa disvā āsavā parikkhīṇā honti ayaṃ vuccati bhikkhave puggalo paññāvimutto . Imassapi kho ahaṃ bhikkhave bhikkhuno na 4- appamādena karaṇīyanti vadāmi taṃ kissa hetu katantassa appamādena abhabbo so pamajjituṃ. [233] Katamo ca bhikkhave puggalo kāyasakkhī idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe @Footnote: 1 Po. casaddo natthi . 2 Yu. Sī. sattavāresu phassitvāti pāṭho dissati. @3 Po. nakāro natthi . 4 Ma. nakāro natthi.

--------------------------------------------------------------------------------------------- page230.

Āruppā te kāyena phusitvā viharati paññāya cassa disvā ekacce āsavā parikkhīṇā honti ayaṃ vuccati bhikkhave puggalo kāyasakkhī . imassa kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. [234] Katamo ca bhikkhave puggalo diṭṭhippatto 1- idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na 2- kāyena phusitvā viharati paññāya cassa disvā ekacce āsavā parikkhīṇā honti tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā ayaṃ vuccati bhikkhave puggalo diṭṭhippatto . imassapi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ @Footnote: 1 aññattha diṭṭhappattotipi dissati . 2 Po. nakāro natthi.

--------------------------------------------------------------------------------------------- page231.

Brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. [235] Katamo ca bhikkhave puggalo saddhāvimutto idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na 1- kāyena phusitvā viharati paññāya cassa disvā ekacce āsavā parikkhīṇā honti tathāgate cassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā ayaṃ vuccati bhikkhave puggalo saddhāvimutto . Imassapi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. [236] Katamo ca bhikkhave puggalo dhammānusārī idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na 2- kāyena phusitvā viharati paññāya cassa disvā ekacce 3- āsavā parikkhīṇā 4- honti tathāgatappaveditā @Footnote: 1-2 Po. Ma. nakāro natthi . 3 Yu. ekacceti pāṭho natthi . 4 Yu. aparikkhīṇā.

--------------------------------------------------------------------------------------------- page232.

Cassa dhammā paññāya mattaso nijjhānaṃ khamanti apicassa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ ayaṃ vuccati bhikkhave puggalo dhammānusārī . Imassapi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. [237] Katamo ca bhikkhave puggalo saddhānusārī idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na 1- kāyena phusitvā viharati paññāya cassa disvā ekacce āsavā parikkhīṇā honti tathāgate cassa saddhāmattaṃ hoti pemamattaṃ apicassa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ ayaṃ vuccati bhikkhave puggalo saddhānusārī . imassapi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni @Footnote: 1 Po. nakāro natthi.

--------------------------------------------------------------------------------------------- page233.

Paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. [238] Nāhaṃ bhikkhave ādikeneva aññārādhanaṃ vadāmi apica bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti . kathañca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti . idha bhikkhave saddhājāto upasaṅkamati upasaṅkamanto payirupāsati payirupāsanto sotaṃ odahati ohitasoto dhammaṃ suṇāti sutvā dhammaṃ 1- dhāreti dhatānaṃ 2- dhammānaṃ atthaṃ upaparikkhati atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti dhammanijjhānakkhantiyā 3- sati chando jāyati chandajāto ussahati ussahitvā 4- tuleti tulayitvā padahati pahitatto samāno kāyena ceva paramaṃ saccaṃ sacchikaroti paññāya ca naṃ ativijjha passati. {238.1} Sāpi nāma bhikkhave saddhā nāhosi tampi nāma bhikkhave upasaṅkamanaṃ nāhosi sāpi nāma bhikkhave payirupāsanā nāhosi tampi nāma bhikkhave sotāvadhānaṃ nāhosi tampi nāma bhikkhave dhammassavanaṃ nāhosi sāpi nāma bhikkhave dhammadhāraṇā nāhosi sāpi nāma bhikkhave atthupaparikkhatā 5- nāhosi sāpi nāma bhikkhave @Footnote: 1 Ma. dhammesu . 2 Ma. dhātānaṃ . 3 Ma. dhammānij... . 4 Ma. ussāhetvā. @5 Yu. atthūpaparikkhā.

--------------------------------------------------------------------------------------------- page234.

Dhammanijjhānakkhanti nāhosi sopi nāma bhikkhave chando nāhosi sopi nāma bhikkhave ussāho nāhosi sāpi nāma bhikkhave tulanā nāhosi tampi nāma bhikkhave padhānaṃ nāhosi vippaṭipannāttha 1- bhikkhave micchāpaṭipannāttha 2- bhikkhave kīvadūrevime bhikkhave moghapurisā apakkantā imasmā dhammavinayā. [239] Atthi bhikkhave catuppadaṃ veyyākaraṇaṃ yassuddiṭṭhassa viññū puriso nacirasseva paññāya atthaṃ ājāneyya uddisissāma 3- vo bhikkhave ājānissatha metanti . ke ca mayaṃ bhante ke ca dhammassa aññātāroti . yopi so bhikkhave satthā āmisagaruko 4- āmisadāyādo āmisehi saṃsaṭṭho viharati tassapāyaṃ evarūpī paṇopaṇaviyā 5- na upeti evañca no assa atha naṃ kareyyāma na ca no evamassa na naṃ kareyyāmāti . kimpana bhikkhave yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha 6- vattato ayamanudhammo 7- hoti satthā bhagavā sāvakohamasmi 8- jānāti bhagavā nāhaṃ jānāmīti. {239.1} Saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha vattato rūḷhanīyaṃ 9- satthu sāsanaṃ hoti ojavantaṃ . saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha vattato ayamanudhammo 10- hoti kāmaṃ taco ca nahāru ca aṭṭhi ca avasussatu 11- me 12- sarīre avasussatu 13- maṃsalohitaṃ @Footnote: 1 Po. vippaṭipannatthaṃ . 2 Po. micchāpaṭipannatthaṃ . 3 Ma. uddiṭṭhassāpi @bhikkhave. Yu. uddisissāmi . 4 Ma. Yu. āmisagaru . 5 Sī. Yu. paṇopaṇavidhā. @6 Po. Yu. pariyogāya . 7-10 Po. ayaṃ pana dhammo . 8 Ma. sāvakohamasmīti. @9 Yu. rūḷhniyaṃ. 11 Ma. Yu. avasissatu. 12 Yu. meti pāṭho natthi. @13 Yu. upasussatu.

--------------------------------------------------------------------------------------------- page235.

Yantaṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti . saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kīṭāgirisuttaṃ niṭṭhitaṃ dasamaṃ. Bhikkhuvaggo niṭṭhito dutiyo. --------- Tassa vaggassa uddānaṃ kuñjararāhulasassataloko 1- māluṅkyaputto ca bhaddālināmo dijakhuddasahampatiyācanā nāḷakīpadaragirināmo asamo pavaro dutiyo varavaggo. -------- @Footnote: 1 Ma. kuñjaro rāhulo yassa satthussa lokā @ mālukyaputtatathābhaddālināmāni @ pañcannaṃ sahampatiyācanāthanāḷi @ kīṭāgiri nāma asamo pavaro. @ dutiyo varavaggo @ bhikkhuvaggo niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 13 page 221-235. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=222&items=18&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=222&items=18&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=222&items=18&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=222&items=18&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=222              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3465              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3465              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :