ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [269]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
gijjhakūṭe  [1]-  sūkarakhatāyaṃ  2-  .  atha  kho dīghanakho paribbājako yena
bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ    sammodi
sammodanīyaṃ    kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ    ṭhito   kho   dīghanakho   paribbājako   bhagavantaṃ   etadavoca
ahañhi  bho  gotama  evaṃvādī  evaṃdiṭṭhī  sabbaṃ  me  na  khamatīti . Yāpi
kho   te   esā   aggivessana  diṭṭhi  sabbaṃ  me  na  khamatīti  esāpi
te  diṭṭhi  na  khamatīti  .  esā  3-  ce  me bho gotama diṭṭhi khameyya
taṃpissa  4-  tādisameva  taṃpissa  tādisamevāti. Ato kho te aggivessana
bahū   hi   bahutarā  lokasmiṃ  ye  evamāhaṃsu  taṃpissa  tādisameva  taṃpissa
tādisamevāti    te    tañceva    diṭṭhiṃ   nappajahanti   aññañca   diṭṭhiṃ
upādiyanti   .  ato  kho  te  aggivessana  tanū  hi  tanutarā  lokasmiṃ
ye   evamāhaṃsu  taṃpissa  tādisameva  taṃpissa  tādisamevāti  te  tañceva
diṭṭhiṃ pajahanti aññañca diṭṭhiṃ na upādiyanti.
     [270]  Santi  aggivessana  5-  eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino    sabbaṃ   me   khamatīti   .   santi   aggivessana   eke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sabbaṃ   me  na  khamatīti .
@Footnote: 1 Ma. pabbate .   2 Ma. sūkarakhatāya .   3 Ma. esāpi me .   4 Ma. Yu. taṃpassa.
@5 Yu. santaggivessanāti dissati.

--------------------------------------------------------------------------------------------- page264.

Santi aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekaccaṃ me khamati ekaccaṃ me na khamatīti . tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me khamatīti tesamayaṃ diṭṭhi sarāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santiketi . tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me na khamatīti tesamayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santiketi. {270.1} Evaṃ vutte dīghanakho paribbājako bhagavantaṃ etadavoca ukkaṃseti me bhavaṃ gotamo diṭṭhigataṃ samukkaṃseti me bhavaṃ gotamo diṭṭhigatanti . tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekaccaṃ me khamati ekaccaṃ me na khamatīti yā hi tesaṃ khamati sāyaṃ diṭṭhi sarāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike yā hi tesaṃ na khamati sāyaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santiketi. [271] Tatra aggivessana 1- ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino sabbaṃ me khamatīti tattha viññū puriso iti @Footnote: 1 Yu. tatraggivessanāti dissati.

--------------------------------------------------------------------------------------------- page265.

Paṭisañcikkhati yā 1- kho me ayaṃ diṭṭhi sabbaṃ me khamatīti imañce 2- ahaṃ diṭṭhiṃ thāmasā parāmassa 3- abhinivissa vohareyyaṃ idameva saccaṃ moghamaññanti dvīhi me assa viggaho yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī sabbaṃ me na khamatīti yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī ekaccaṃ me khamati ekaccaṃ me na khamatīti imehi me 4- assa dvīhi viggaho . iti viggahe sati vivādo vivāde sati vighāto vighāte sati vihesā . iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati . evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. {271.1} Tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me na khamatīti tatra 5- viññū puriso iti paṭisañcikkhati yā 6- kho me ayaṃ diṭṭhi sabbaṃ me na khamatīti imañce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ idameva saccaṃ moghamaññanti dvīhi me assa viggaho yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī sabbaṃ me khamatīti yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī ekaccaṃ me khamati ekaccaṃ me na khamatīti imehi me dvīhi assa viggaho. Iti viggahe sati vivādo vivāde sati vighāto vighāte sati vihesā. Iti so viggahañca @Footnote: 1-6 Ma. yā ca kho. 2 Ma. imañcāhaṃ. 3 Ma. parāmasā. 4 Ma. ayaṃ pāṭho na dissati. @5 Ma. tattha.

--------------------------------------------------------------------------------------------- page266.

Vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati . evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. {271.2} Tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekaccaṃ me khamati ekaccaṃ me na khamatīti tatra viññū puriso iti paṭisañcikkhati yā kho me ayaṃ diṭṭhi ekaccaṃ me khamati ekaccaṃ me na khamatīti imañce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ idameva saccaṃ moghamaññanti dvīhi me assa viggaho yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī sabbaṃ me khamatīti yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī sabbaṃ me na khamatīti imehi me assa dvīhi viggaho . iti viggahe sati vivādo vivāde sati vighāto vighāte sati vihesā . iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati . evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. [272] Ayaṃ kho pana aggivessana kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddhana- bhedanaviddhaṃsanadhammo aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato

--------------------------------------------------------------------------------------------- page267.

Samanupassitabbo . tassimaṃ kāyaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiṃ kāyacchando kāyasineho kāyanvayatā sā pahīyati. [273] Tisso kho imā aggivessana vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . yasmiṃ aggivessana samaye sukhaṃ vedanaṃ vedeti neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti . Yasmiṃ aggivessana samaye dukkhaṃ vedanaṃ vedeti neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti dukkhaṃyeva tasmiṃ samaye vedanaṃ vedeti . yasmiṃ aggivessana samaye adukkhamasukhaṃ vedanaṃ vedeti neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na dukkhaṃ vedanaṃ vedeti adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti . sukhā 1- aggivessana [2]- aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā . dukkhāpi kho aggivessana [3]- aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā . adukkhamasukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā . Evaṃ passaṃ aggivessana sutavā ariyasāvako sukhāyapi vedanāya nibbindati dukkhāyapi vedanāya nibbindati adukkhamasukhāyapi vedanāya @Footnote: 1 Ma. sukhāpi kho. 2-3 Ma. etthantare vedanāti ayaṃ pāṭho dissati.

--------------------------------------------------------------------------------------------- page268.

Nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . evaṃ vimuttacitto kho aggivessana bhikkhu na kenaci saṃvadati na kenaci vivadati yañca kho loke vuttaṃ tena voharati aparāmasanti. [274] Tena kho pana samayena āyasmā sārīputto bhagavato piṭṭhito nisinno 1- bhagavantaṃ vījiyamāno . atha kho āyasmato sārīputtassa etadahosi tesaṃ tesaṃ kira no bhagavā dhammānaṃ abhiññā pahānamāha tesaṃ tesaṃ kira no sugato dhammānaṃ abhiññā paṭinissaggamāhāti . iti hidaṃ āyasmato sārīputtassa paṭisañcikkhato anupādāya āsavehi cittaṃ vimucci . dīghanakhassa paribbājakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. [275] Atha kho dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena @Footnote: 1 Ma. ṭhito hoti.

--------------------------------------------------------------------------------------------- page269.

Dhammo pakāsito esāhaṃ bhagavantaṃ [1]- saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Dīghanakhasuttaṃ niṭṭhitaṃ catutthaṃ. ------- @Footnote: 1 Ma. etthantare gotamanti ayaṃ pāṭho dissati.

--------------------------------------------------------------------------------------------- page270.

Māgaṇḍiyasuttaṃ


             The Pali Tipitaka in Roman Character Volume 13 page 263-270. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=269&items=7&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=269&items=7&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=269&items=7&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=269&items=7&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=269              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3767              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3767              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :