ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Dīghanakhasuttaṃ
     [269]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
gijjhakūṭe  [1]-  sūkarakhatāyaṃ  2-  .  atha  kho dīghanakho paribbājako yena
bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ    sammodi
sammodanīyaṃ    kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ    ṭhito   kho   dīghanakho   paribbājako   bhagavantaṃ   etadavoca
ahañhi  bho  gotama  evaṃvādī  evaṃdiṭṭhī  sabbaṃ  me  na  khamatīti . Yāpi
kho   te   esā   aggivessana  diṭṭhi  sabbaṃ  me  na  khamatīti  esāpi
te  diṭṭhi  na  khamatīti  .  esā  3-  ce  me bho gotama diṭṭhi khameyya
taṃpissa  4-  tādisameva  taṃpissa  tādisamevāti. Ato kho te aggivessana
bahū   hi   bahutarā  lokasmiṃ  ye  evamāhaṃsu  taṃpissa  tādisameva  taṃpissa
tādisamevāti    te    tañceva    diṭṭhiṃ   nappajahanti   aññañca   diṭṭhiṃ
upādiyanti   .  ato  kho  te  aggivessana  tanū  hi  tanutarā  lokasmiṃ
ye   evamāhaṃsu  taṃpissa  tādisameva  taṃpissa  tādisamevāti  te  tañceva
diṭṭhiṃ pajahanti aññañca diṭṭhiṃ na upādiyanti.
     [270]  Santi  aggivessana  5-  eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino    sabbaṃ   me   khamatīti   .   santi   aggivessana   eke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sabbaṃ   me  na  khamatīti .
@Footnote: 1 Ma. pabbate .   2 Ma. sūkarakhatāya .   3 Ma. esāpi me .   4 Ma. Yu. taṃpassa.
@5 Yu. santaggivessanāti dissati.
Santi   aggivessana   eke   samaṇabrāhmaṇā   evaṃvādino  evaṃdiṭṭhino
ekaccaṃ   me   khamati   ekaccaṃ  me  na  khamatīti  .  tatra  aggivessana
ye    te    samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sabbaṃ   me
khamatīti    tesamayaṃ    diṭṭhi    sarāgāya   santike   saṃyogāya   santike
abhinandanāya     santike     ajjhosānāya     santike     upādānāya
santiketi   .  tatra  aggivessana  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   sabbaṃ   me   na   khamatīti   tesamayaṃ   diṭṭhi   asārāgāya
santike   asaṃyogāya   santike   anabhinandanāya   santike  anajjhosānāya
santike anupādānāya santiketi.
     {270.1}  Evaṃ  vutte  dīghanakho  paribbājako  bhagavantaṃ etadavoca
ukkaṃseti   me   bhavaṃ   gotamo  diṭṭhigataṃ  samukkaṃseti  me  bhavaṃ  gotamo
diṭṭhigatanti    .    tatra    aggivessana    ye   te   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino  ekaccaṃ  me  khamati  ekaccaṃ  me  na  khamatīti
yā  hi  tesaṃ  khamati  sāyaṃ  diṭṭhi  sarāgāya  santike  saṃyogāya  santike
abhinandanāya     santike     ajjhosānāya     santike     upādānāya
santike   yā   hi   tesaṃ  na  khamati  sāyaṃ  diṭṭhi  asārāgāya  santike
asaṃyogāya     santike     anabhinandanāya     santike    anajjhosānāya
santike anupādānāya santiketi.
     [271]   Tatra  aggivessana  1-  ye  te  samaṇabrāhmaṇā  evaṃ
vādino   evaṃdiṭṭhino   sabbaṃ   me   khamatīti   tattha  viññū  puriso  iti
@Footnote: 1 Yu. tatraggivessanāti dissati.
Paṭisañcikkhati  yā  1-  kho  me  ayaṃ  diṭṭhi  sabbaṃ me khamatīti imañce 2-
ahaṃ  diṭṭhiṃ  thāmasā  parāmassa  3-  abhinivissa  vohareyyaṃ  idameva  saccaṃ
moghamaññanti   dvīhi   me   assa   viggaho   yo   cāyaṃ   samaṇo  vā
brāhmaṇo   vā   evaṃvādī   evaṃdiṭṭhī   sabbaṃ   me   na  khamatīti  yo
cāyaṃ   samaṇo   vā   brāhmaṇo   vā   evaṃvādī   evaṃdiṭṭhī  ekaccaṃ
me   khamati   ekaccaṃ    me  na  khamatīti  imehi  me  4-  assa  dvīhi
viggaho  .  iti  viggahe  sati  vivādo  vivāde  sati  vighāto  vighāte
sati   vihesā   .   iti  so  viggahañca  vivādañca  vighātañca  vihesañca
attani    sampassamāno    tañceva    diṭṭhiṃ    pajahati   aññañca   diṭṭhiṃ
na   upādiyati   .   evametāsaṃ   diṭṭhīnaṃ   pahānaṃ   hoti  evametāsaṃ
diṭṭhīnaṃ paṭinissaggo hoti.
     {271.1}  Tatra  aggivessana  ye  te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino   sabbaṃ   me   na   khamatīti   tatra  5-  viññū  puriso  iti
paṭisañcikkhati   yā   6-   kho   me  ayaṃ  diṭṭhi  sabbaṃ  me  na  khamatīti
imañce   ahaṃ   diṭṭhiṃ  thāmasā  parāmassa  abhinivissa  vohareyyaṃ  idameva
saccaṃ   moghamaññanti   dvīhi   me   assa   viggaho   yo  cāyaṃ  samaṇo
vā  brāhmaṇo  vā  evaṃvādī  evaṃdiṭṭhī  sabbaṃ  me  khamatīti  yo  cāyaṃ
samaṇo   vā   brāhmaṇo  vā  evaṃvādī  evaṃdiṭṭhī  ekaccaṃ  me  khamati
ekaccaṃ  me  na  khamatīti  imehi me dvīhi assa viggaho. Iti viggahe sati
vivādo  vivāde  sati  vighāto  vighāte  sati vihesā. Iti so viggahañca
@Footnote: 1-6 Ma. yā ca kho. 2 Ma. imañcāhaṃ. 3 Ma. parāmasā. 4 Ma. ayaṃ pāṭho na dissati.
@5 Ma. tattha.
Vivādañca    vighātañca    vihesañca    attani    sampassamāno   tañceva
diṭṭhiṃ   pajahati   aññañca   diṭṭhiṃ   na  upādiyati  .  evametāsaṃ  diṭṭhīnaṃ
pahānaṃ hoti evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.
     {271.2}  Tatra  aggivessana  ye  te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino   ekaccaṃ  me  khamati  ekaccaṃ  me  na  khamatīti  tatra  viññū
puriso  iti  paṭisañcikkhati  yā  kho  me  ayaṃ  diṭṭhi  ekaccaṃ  me  khamati
ekaccaṃ   me   na   khamatīti   imañce   ahaṃ   diṭṭhiṃ  thāmasā  parāmassa
abhinivissa    vohareyyaṃ    idameva    saccaṃ   moghamaññanti   dvīhi   me
assa   viggaho   yo   cāyaṃ   samaṇo   vā  brāhmaṇo  vā  evaṃvādī
evaṃdiṭṭhī   sabbaṃ   me   khamatīti   yo   cāyaṃ   samaṇo  vā  brāhmaṇo
vā   evaṃvādī   evaṃdiṭṭhī   sabbaṃ   me  na  khamatīti  imehi  me  assa
dvīhi   viggaho   .  iti  viggahe  sati  vivādo  vivāde  sati  vighāto
vighāte   sati   vihesā   .   iti  so  viggahañca  vivādañca  vighātañca
vihesañca    attani   sampassamāno   tañceva   diṭṭhiṃ   pajahati   aññañca
diṭṭhiṃ   na  upādiyati  .  evametāsaṃ  diṭṭhīnaṃ  pahānaṃ  hoti  evametāsaṃ
diṭṭhīnaṃ paṭinissaggo hoti.
     [272]  Ayaṃ  kho  pana  aggivessana  kāyo  rūpī  cātummahābhūtiko
mātāpettikasambhavo      odanakummāsūpacayo      aniccucchādanaparimaddhana-
bhedanaviddhaṃsanadhammo     aniccato     dukkhato     rogato     gaṇḍato
sallato   aghato   ābādhato   parato   palokato   suññato   anattato
Samanupassitabbo    .    tassimaṃ    kāyaṃ   aniccato   dukkhato   rogato
gaṇḍato    sallato   aghato   ābādhato   parato   palokato   suññato
anattato    samanupassato    yo    kāyasmiṃ   kāyacchando   kāyasineho
kāyanvayatā sā pahīyati.
     [273]   Tisso  kho  imā  aggivessana  vedanā  sukhā  vedanā
dukkhā   vedanā   adukkhamasukhā   vedanā  .  yasmiṃ  aggivessana  samaye
sukhaṃ   vedanaṃ   vedeti   neva  tasmiṃ  samaye  dukkhaṃ  vedanaṃ  vedeti  na
adukkhamasukhaṃ   vedanaṃ  vedeti  sukhaṃyeva  tasmiṃ  samaye  vedanaṃ  vedeti .
Yasmiṃ   aggivessana   samaye  dukkhaṃ  vedanaṃ  vedeti  neva  tasmiṃ  samaye
sukhaṃ   vedanaṃ   vedeti  na  adukkhamasukhaṃ  vedanaṃ  vedeti  dukkhaṃyeva  tasmiṃ
samaye  vedanaṃ  vedeti  .  yasmiṃ  aggivessana  samaye  adukkhamasukhaṃ vedanaṃ
vedeti   neva   tasmiṃ  samaye  sukhaṃ  vedanaṃ  vedeti   na  dukkhaṃ  vedanaṃ
vedeti   adukkhamasukhaṃyeva   tasmiṃ  samaye  vedanaṃ  vedeti  .  sukhā  1-
aggivessana    [2]-   aniccā   saṅkhatā   paṭiccasamuppannā   khayadhammā
vayadhammā  virāgadhammā  nirodhadhammā  .  dukkhāpi  kho  aggivessana [3]-
aniccā   saṅkhatā   paṭiccasamuppannā   khayadhammā   vayadhammā  virāgadhammā
nirodhadhammā  .  adukkhamasukhāpi  kho  aggivessana  vedanā aniccā saṅkhatā
paṭiccasamuppannā   khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .
Evaṃ    passaṃ   aggivessana   sutavā   ariyasāvako   sukhāyapi  vedanāya
nibbindati   dukkhāyapi   vedanāya   nibbindati   adukkhamasukhāyapi   vedanāya
@Footnote: 1 Ma. sukhāpi kho. 2-3 Ma. etthantare vedanāti ayaṃ pāṭho dissati.
Nibbindati   nibbindaṃ  virajjati  virāgā  vimuccati  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
itthattāyāti   pajānāti   .   evaṃ   vimuttacitto   kho   aggivessana
bhikkhu   na   kenaci  saṃvadati  na  kenaci  vivadati  yañca  kho  loke  vuttaṃ
tena voharati aparāmasanti.
     [274]   Tena  kho  pana  samayena  āyasmā  sārīputto  bhagavato
piṭṭhito   nisinno   1-   bhagavantaṃ  vījiyamāno  .  atha  kho  āyasmato
sārīputtassa   etadahosi   tesaṃ   tesaṃ   kira   no   bhagavā   dhammānaṃ
abhiññā   pahānamāha   tesaṃ   tesaṃ  kira  no  sugato  dhammānaṃ  abhiññā
paṭinissaggamāhāti   .   iti  hidaṃ  āyasmato  sārīputtassa  paṭisañcikkhato
anupādāya    āsavehi   cittaṃ   vimucci   .   dīghanakhassa   paribbājakassa
virajaṃ    vītamalaṃ    dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ
nirodhadhammanti.
     [275]   Atha   kho  dīghanakho  paribbājako  diṭṭhadhammo  pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto   aparappaccayo   satthu   sāsane   bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni    dakkhantīti    evameva    bhotā   gotamena   anekapariyāyena
@Footnote: 1 Ma. ṭhito hoti.
Dhammo   pakāsito   esāhaṃ   bhagavantaṃ   [1]-  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca    upāsakaṃ    maṃ    bhavaṃ    gotamo   dhāretu   ajjatagge
pāṇupetaṃ saraṇaṅgatanti.
                  Dīghanakhasuttaṃ niṭṭhitaṃ catutthaṃ.
                        -------
@Footnote: 1 Ma. etthantare gotamanti ayaṃ pāṭho dissati.



             The Pali Tipitaka in Roman Character Volume 13 page 263-269. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=269&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=269&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=269&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=269&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=269              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3767              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3767              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :