ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [450]   Ūno   loko   atitto  taṇhādāsoti  bhavaṃ  raṭṭhapālo
āha  imassa  pana  bho  raṭṭhapāla  bhāsitassa  kathaṃ  attho  daṭṭhabboti .
Taṃ  kiṃ  maññasi  mahārāja  phītaṃ  kuruṃ  ajjhāvasasīti  .  evaṃ  bho raṭṭhapāla
phītaṃ   kuruṃ  ajjhāvasāmīti  .  taṃ  kiṃ  maññasi  mahārāja  idha  te  puriso
āgaccheyya   puratthimāya   disāya   saddhāyiko   paccayiko   .  so  taṃ
upasaṅkamitvā   evaṃ   vadeyya   yagghe   mahārāja   jāneyyāsi   ahaṃ
āgacchāmi   puratthimāya   disāya   tatthaddasaṃ   mahantaṃ  janapadaṃ  iddhañceva
phītañca    bahujanaṃ    ākiṇṇamanussaṃ    bahu    1-    tattha    hatthikāyā
assakāyā   rathakāyā   pattikāyā   bahu   tattha   dantājinaṃ  bahu  tattha
hiraññasuvaṇṇaṃ     akatañceva    katañca     bahu    tattha    itthīpariggaho
sakkāva   2-   tāvattakena   balatthena  abhivijinituṃ  abhivijina  mahārājāti
kinti   naṃ   kareyyāsīti   .   tampi   mayaṃ   bho   raṭṭhapāla  abhivijjiya
ajjhāvaseyyāmāti   .   taṃ   kiṃ   maññasi   mahārāja  idha  te  puriso
āgaccheyya   pacchimāya  disāya  ...  uttarāya  disāya  ...  dakkhiṇāya
disāya  ...  parasamuddato  saddhāyiko  paccayiko  .  so taṃ upasaṅkamitvā
evaṃ    vadeyya    yagghe   mahārāja   jāneyyāsi   ahaṃ   āgacchāmi
parasamuddato     tatthaddasaṃ     mahantaṃ    janapadaṃ    iddhañceva    phītañca
bahujanaṃ     ākiṇṇamanussaṃ     bahu     tattha    hatthikāyā    assakāyā
@Footnote: 1 Yu. bahū .   2 Yu. sakkā ca.
Rathakāyā   pattikāyā   bahu   tattha   dantājinaṃ  bahu  tattha  hiraññasuvaṇṇaṃ
akatañceva   katañca   bahu   tattha   itthīpariggaho   sakkāva  tāvattakena
balatthena   abhivijinituṃ   abhivijina   mahārājāti  kinti  naṃ  kareyyāsīti .
Tampi   mayaṃ   bho   raṭṭhapāla   abhivijjiya   ajjhāvaseyyāmāti   .  idaṃ
kho    taṃ    mahārāja   tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena   sandhāya   bhāsitaṃ  ūno  loko  atitto  taṇhādāsoti
yamahaṃ  ñatvā  ca  disvā  ca  sutvā  ca agārasmā anagāriyaṃ pabbajitoti.
Acchariyaṃ  bho  raṭṭhapāla  abbhūtaṃ  bho  raṭṭhapāla  yāva  subhāsitañcidaṃ  tena
bhagavatā   jānatā   passatā   arahatā   sammāsambuddhena   ūno  loko
atitto   taṇhādāsoti   ūno   hi   bho   raṭṭhapāla   loko  atitto
taṇhādāsoti.



             The Pali Tipitaka in Roman Character Volume 13 page 410-411. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=450&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=450&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=450&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=450&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=450              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :