ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [450]   Ūno   loko   atitto  taṇhādāsoti  bhavaṃ  raṭṭhapālo
āha  imassa  pana  bho  raṭṭhapāla  bhāsitassa  kathaṃ  attho  daṭṭhabboti .
Taṃ  kiṃ  maññasi  mahārāja  phītaṃ  kuruṃ  ajjhāvasasīti  .  evaṃ  bho raṭṭhapāla
phītaṃ   kuruṃ  ajjhāvasāmīti  .  taṃ  kiṃ  maññasi  mahārāja  idha  te  puriso
āgaccheyya   puratthimāya   disāya   saddhāyiko   paccayiko   .  so  taṃ
upasaṅkamitvā   evaṃ   vadeyya   yagghe   mahārāja   jāneyyāsi   ahaṃ
āgacchāmi   puratthimāya   disāya   tatthaddasaṃ   mahantaṃ  janapadaṃ  iddhañceva
phītañca    bahujanaṃ    ākiṇṇamanussaṃ    bahu    1-    tattha    hatthikāyā
assakāyā   rathakāyā   pattikāyā   bahu   tattha   dantājinaṃ  bahu  tattha
hiraññasuvaṇṇaṃ     akatañceva    katañca     bahu    tattha    itthīpariggaho
sakkāva   2-   tāvattakena   balatthena  abhivijinituṃ  abhivijina  mahārājāti
kinti   naṃ   kareyyāsīti   .   tampi   mayaṃ   bho   raṭṭhapāla  abhivijjiya
ajjhāvaseyyāmāti   .   taṃ   kiṃ   maññasi   mahārāja  idha  te  puriso
āgaccheyya   pacchimāya  disāya  ...  uttarāya  disāya  ...  dakkhiṇāya
disāya  ...  parasamuddato  saddhāyiko  paccayiko  .  so taṃ upasaṅkamitvā
evaṃ    vadeyya    yagghe   mahārāja   jāneyyāsi   ahaṃ   āgacchāmi
parasamuddato     tatthaddasaṃ     mahantaṃ    janapadaṃ    iddhañceva    phītañca
bahujanaṃ     ākiṇṇamanussaṃ     bahu     tattha    hatthikāyā    assakāyā
@Footnote: 1 Yu. bahū .   2 Yu. sakkā ca.

--------------------------------------------------------------------------------------------- page411.

Rathakāyā pattikāyā bahu tattha dantājinaṃ bahu tattha hiraññasuvaṇṇaṃ akatañceva katañca bahu tattha itthīpariggaho sakkāva tāvattakena balatthena abhivijinituṃ abhivijina mahārājāti kinti naṃ kareyyāsīti . Tampi mayaṃ bho raṭṭhapāla abhivijjiya ajjhāvaseyyāmāti . idaṃ kho taṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ ūno loko atitto taṇhādāsoti yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti. Acchariyaṃ bho raṭṭhapāla abbhūtaṃ bho raṭṭhapāla yāva subhāsitañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ūno loko atitto taṇhādāsoti ūno hi bho raṭṭhapāla loko atitto taṇhādāsoti.


             The Pali Tipitaka in Roman Character Volume 13 page 410-411. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=450&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=450&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=450&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=450&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=450              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :