ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [560]  Atha  kho  rājā  pasenadi  kosalo  bhadraṃ yānaṃ abhirūhitvā
bhadrehi   bhadrehi   yānehi   nagarakamhā   niyyāsi  mahaccarājānubhāvena
yena  ārāmo  tena  pāyāsi  yāvatikā  yānassa  bhūmi  yānena gantvā
yānā   paccorohitvā   pattikova   ārāmaṃ   pāvisi  .  addasā  kho
rājā    pasenadi    kosalo   ārāme   jaṅghāvihāraṃ   anucaṅkamamāno
anuvicaramāno        rukkhamūlāni       pāsādikāni       pāsādanīyāni
appasaddāni     appanigghosāni     vijanavātāni    manussarāhasseyyakāni
paṭisallānasāruppāni    disvāna   bhagavantaṃyeva   ārabbha   pīti   udapādi
imāni   kho   tāni  rukkhamūlāni  pāsādikāni  pāsādanīyāni  appasaddāni
@Footnote: 1 Yu. naṅgarakaṃ.
Appanigghosāni           vijanavātāni           manussarāhasseyyakāni
paṭisallānasāruppāni    yattha    sudaṃ    mayantaṃ    bhagavantaṃ   payirupāsāma
arahantaṃ sammāsambuddhanti.
     {560.1}  Atha  kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi
imāni  kho  samma  kārāyana  tāni  rukkhamūlāni  pāsādikāni pāsādanīyāni
appasaddāni     appanigghosāni     vijanavātāni    manussarāhasseyyakāni
paṭisallānasāruppāni   yattha   sudaṃ  mayantaṃ  bhagavantaṃ  payirupāsāma  arahantaṃ
sammāsambuddhaṃ  kahaṃ  nu  kho  samma kārāyana etarahi so bhagavā viharati arahaṃ
sammāsambuddhoti.
     {560.2}  Atthi  mahārāja  medaḷupaṃ  nāma  sakyānaṃ  nigamo  tattha
so  bhagavā  etarahi  viharati  arahaṃ  sammāsambuddhoti . Kīvadūro pana samma
kārāyana   nagarakamhā   medaḷupaṃ   nāma  sakyānaṃ  nigamo  hotīti  .  na
dūre   mahārāja   tīṇi   yojanāni   sakkā  divasāvasesena  gantunti .
Tenahi   samma   kārāyana  yojehi  bhadrāni  bhadrāni  yānāni  gamissāma
mayantaṃ    bhagavantaṃ    dassanāya   arahantaṃ   sammāsambuddhanti   .   evaṃ
devāti  kho  dīgho  kārāyano  rañño  pasenadissa  kosalassa  paṭissutvā
bhadrāni    bhadrāni    yānāni    yojāpetvā    rañño    pasenadissa
kosalassa   paṭivedesi   yuttāni   kho   te   deva   bhadrāni  bhadrāni
yānāni yassadāni kālaṃ maññasīti.



             The Pali Tipitaka in Roman Character Volume 13 page 506-507. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=560&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=560&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=560&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=560&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=560              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6357              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6357              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :