ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [573]  Atha  kho  rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  rājā  pasenadi  kosalo
bhagavantaṃ   etadavoca   somā   ca   bhante   bhaginī   sakulā   ca  bhaginī
bhagavato     pāde     sirasā     vandanti    appābādhaṃ    appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchantīti   .  kiṃ  pana  mahārāja  somā
ca   bhaginī   sakulā   ca   bhaginī   aññaṃ   dūtaṃ   nālatthunti  .  assosuṃ
kho   bhante   somā   ca   bhaginī  sakulā  ca  bhaginī  ajja  kira  rājā
pasenadi    kosalo    pacchābhattaṃ   bhuttapātarāso   bhagavantaṃ   dassanāya
upasaṅkamissatīti   atha   kho   bhante   somā   ca   bhaginī   sakulā   ca
bhaginī   maṃ   bhattābhihāre   upasaṅkamitvā   etadavocuṃ  tenahi  mahārāja
amhākaṃpi    vacanena   bhagavato   pāde   sirasā   vandāhi   appābādhaṃ
Appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha   somā   ca   [1]-
bhaginī   sakulā   ca   bhaginī  bhagavato  pāde  sirasā  vandanti  appābādhaṃ
appātaṅkaṃ    lahuṭṭhānaṃ    balaṃ    phāsuvihāraṃ   pucchantīti   .   sukhiniyo
hontu mahārāja somā ca bhaginī sakulā ca bhaginīti.



             The Pali Tipitaka in Roman Character Volume 13 page 518-519. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=573&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=573&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=573&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=573&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=573              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6494              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6494              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :