ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [660]  Saccānurakkhaṇaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā 2- saccānurakkhaṇaṃ
@Footnote: 1 Yu. payirūpāsanā. 2 Yu. apucchimha.
Bhavaṃ   gotamo  byākāsi  tañca  panamhākaṃ  ruccati  ceva  khamati  ca  tena
camhā    attamanā    saccamanubodhaṃ   mayaṃ   bhavantaṃ   gotamaṃ   apucchimhā
saccamanubodhaṃ   bhavaṃ   gotamo   byākāsi   tañca  panamhākaṃ  ruccati  ceva
khamati   ca   tena   camhā   attamanā  saccānupattiṃ  mayaṃ  bhavantaṃ  gotamaṃ
apucchimhā   saccānupattiṃ   bhavaṃ   gotamo   byākāsi   tañca   panamhākaṃ
ruccati  ceva  khamati  ca  tena  camhā  attamanā  saccānupattiyā  bahukāraṃ
dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ  apucchimhā  saccānupattiyā  bahukāraṃ  dhammaṃ
bhavaṃ   gotamo   byākāsi   tañca   panamhākaṃ   ruccati   ceva  khamati  ca
tena   camhā  attamanā  yaṃ  yadeva  ca  mayaṃ  bhavantaṃ  gotamaṃ  apucchimhā
taṃ  tadeva  bhavaṃ  gotamo  byākāsi  tañca  panamhākaṃ  ruccati  ceva  khamati
ca  tena  camhā  attamanā  mayaṃ  hi bho gotama pubbe evaṃ jānāma ke ca
muṇḍakā   samaṇakā  ibbhā  kaṇhā  bandhupādapaccā  1-  ke  ca  dhammassa
aññātāroti   ajanesi   vata   me   bhavaṃ   gotamo  samaṇesu  samaṇapemaṃ
samaṇesu    samaṇapasādaṃ   samaṇesu   samaṇagāravaṃ   abhikkantaṃ   bho   gotama
abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                  Caṅkīsuttaṃ niṭṭhitaṃ pañcamaṃ.
                       ---------
@Footnote: 1 Yu. bandhupādāpaccā.



             The Pali Tipitaka in Roman Character Volume 13 page 608-609. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=660&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=660&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=660&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=660&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=660              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7504              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7504              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :