ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page641.

Vāseṭṭhasuttaṃ [704] Evamme sutaṃ ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe 1- . tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti seyyathīdaṃ caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jāṇussoṇi brāhmaṇo todeyyo brāhmaṇo aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā . atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ ayamantarākathā udapādi kathambho brāhmaṇo hotīti . bhāradvājo māṇavo evamāha yato kho bho ubhatosujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ettāvatā kho bho brāhmaṇo hotīti . vāseṭṭhamāṇavo evamāha yato kho bho sīlavā ca hoti vattasampanno ca ettāvatā kho bho brāhmaṇo hotīti . neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ na panāsakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ. [705] Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi ayaṃ kho bho bhāradvāja samaṇo gotamo sakyaputto @Footnote: 1 Sī. icchānaṅgālavaṇasaṇḍe.

--------------------------------------------------------------------------------------------- page642.

Sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti āyāma bho bhāradvāja yena samaṇo gotamo tenupasaṅkamissāma upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmāti . evaṃ bhoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi . atha kho vāseṭṭhabhāradvājamāṇavā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. [706] Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi anuññātapaṭiññātā tevijjā mayamasmubho ahaṃ pokkharasātissa tārukkhassāyamāṇavo tevijjānaṃ yadakkhātaṃ tatra kevalinosmase padakasmā no byākaraṇā jappe ācariyasādisā tesanno jātivādasmiṃ vivādo atthi gotama jātiyā brāhmaṇo hoti bhāradvājo iti bhāsati ahañca kammunā brūmi evaṃ jānāhi cakkhuma

--------------------------------------------------------------------------------------------- page643.

Tena sakkoma ñāpetuṃ 1- aññamaññaṃ mayaṃ ubho bhagavantaṃ puṭṭhuṃ āgamma 2- sambuddhaṃ iti vissutaṃ candaṃ yathā khayātītaṃ pecca pañjālikā 3- janā vandamānā namassanti evaṃ lokasmi gotamaṃ cakkhuṃ loke samuppannaṃ mayaṃ pucchāma gotamaṃ jātiyā brāhmaṇo hoti udāhu bhavati kammunā ajānataṃ no ca 4- brūhi yathā jānemu brāhmaṇaṃ. [707] Tesaṃ vohaṃ byācikkhissaṃ 5- [vāseṭṭhāti bhagavā] anupubbaṃ yathākathaṃ jātivibhaṅgaṃ pāṇānaṃ aññamaññā hi jātiyo tiṇarukkhepi jānātha na vāpi 6- paṭijānane liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo tato kīṭe paṭaṅge ca yāva kunthakipillike liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo catuppadepi jānātha khuddake ca mahallake liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo pādūdarepi jānātha urage dīghapiṭṭhike liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo tato macchepi jānātha udake vārigocare liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo tato pakkhīpi jānātha pattayāne vihaṅgame @Footnote: 1 Yu. saññātuṃ. 2 Yu. āgamhā. 3 Yu. pañjalikā. 4 Yu. pabrūhi. @5 Yu. vyakkhissaṃ. 6 Yu. na cāpi paṭijānare.

--------------------------------------------------------------------------------------------- page644.

Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo yathā etāsu jātīsu liṅgaṃ jātimayaṃ puthu evaṃ natthi manussesu liṅgaṃ jātimayaṃ puthu na kesehi na sīsena na kaṇṇehi na akkhibhi na mukhena na nāsāya na oṭṭhehi bhamūhi vā na gīvāya na aṃsehi na udarena na piṭṭhiyā na soṇiyā na urasmā 1- na sambādhe na methune na hatthehi na pādehi na aṅgulīhi nakhehi vā na jaṅghāhi na ūrūhi na vaṇṇena sarena vā liṅgaṃ jātimayanneva yathā aññāsu jātisu paccattañca sarīresu manussesvetaṃ na vijjati vokāraṃ ca manussesu samaññāya pavuccati yo hi koci manussesu gorakkhaṃ upajīvati evaṃ vāseṭṭha jānāhi kassako so na brāhmaṇo yo hi koci manussesu puthusippena jīvati evaṃ vāseṭṭha jānāhi sippiko so na brāhmaṇo yo hi koci manussesu vohāraṃ upajīvati evaṃ vāseṭṭha jānāhi vānijjo 2- so na brāhmaṇo yo hi koci manussesu parapessena jīvati evaṃ vāseṭṭha jānāhi pessiko so na brāhmaṇo @Footnote: 1 Yu. urasā. 2 Yu. vāṇijo.

--------------------------------------------------------------------------------------------- page645.

Yo hi koci manussesu adinnaṃ upajīvati evaṃ vāseṭṭha jānāhi coro eso na brāhmaṇo yo hi koci manussesu issatthaṃ upajīvati evaṃ vāseṭṭha jānāhi yodhājīvo na brāhmaṇo yo hi koci manussesu porohiccena jīvati evaṃ vāseṭṭha jānāhi yājako so na brāhmaṇo yo hi koci manussesu gāmaṃ raṭṭhañca bhuñjati evaṃ vāseṭṭha jānāhi rājā eso na brāhmaṇo na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ bhovādī nāma so hoti save hoti sakiñcano akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ sabbaṃ saññojanaṃ chetvā yo ve na paritassati saṅgātītaṃ 1- visaṃyuttaṃ tamahaṃ brūhi brāhmaṇaṃ chetvā naddhiṃ varattañca sandhānaṃ 2- sahanukkamaṃ ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ akkosaṃ vadhabandhañca aduṭṭho yo titikkhati khantibalaṃ balānīkaṃ tamahaṃ brūmi brāhmaṇaṃ akkodhanaṃ dhutavantaṃ 3- sīlavantaṃ anussudaṃ 4- dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ vāripokkharapatteva āraggeriva sāsapo @Footnote: 1 Yu. saṅgātigaṃ. 2 Yu. sandānaṃ. 3 Yu. vatavantaṃ. 4 Yu. anussadaṃ.

--------------------------------------------------------------------------------------------- page646.

Yo na limpati kāmesu tamahaṃ brūmi brāhmaṇaṃ yo dukkhassa pajānāti idheva khayamattano pannabhāraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ yassa rāgo ca doso ca māno makkho ca pātito sāsaporiva āraggā tamahaṃ brūmi brāhmaṇaṃ akakkasaṃ viññāpaniṃ giraṃ saccaṃ udīraye yāya nābhisaje kiñci 1- tamahaṃ brūmi brāhmaṇaṃ yopi 2- dīghaṃva rassaṃ vā aṇuṃthūlaṃ subhāsubhaṃ loke adinnaṃ nāmeti 3- tamahaṃ brūmi brāhmaṇaṃ āsā yassa na vijjanti asmiṃ loke paramhi ca nirāsāsaṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ yassālayā na vijjanti aññāya akathaṃkathī @Footnote: 1 Yu. kañci. 2 Yu. yo ca. 3 Yu. nādiyati.

--------------------------------------------------------------------------------------------- page647.

Amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ yodha puññañca pāpañca ubhosaṅgaṃ upaccagā asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ candaṃva vimalaṃ suddhaṃ vippasannaṃ anāvilaṃ nandibhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ yo imaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā tiṇṇopāraṃ gato jhāyī anejo akathaṃkathī anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ yodha kāme pahantvāna anāgāro paribbaje kāmabhavaparikkhīṇaṃ 1- tamahaṃ brūmi brāhmaṇaṃ yodha taṇhaṃ pahantvāna anāgāro paribbaje kāmabhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ hitvā mānusakaṃ yogaṃ dibbayogaṃ upaccagā sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ hitvā ratiṃ aratiñca sītibhūtaṃ nirūpadhiṃ sabbalokābhibhuṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ cutiṃ yo vedi sattānaṃ upapattiñca sabbaso asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ yassa gatiṃ na jānanti devā gandhabbamānusā khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ @Footnote: 1 Yu. taṇhābhavaparikkhīṇaṃ.

--------------------------------------------------------------------------------------------- page648.

Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ anejaṃ nhātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ pubbenivāsaṃ yo vedi saggāpāyañca passasi 1- atho jātikkhayaṃ patto tamahaṃ brūmi brāhmaṇaṃ samaññā hesā lokasmiṃ nāmagottaṃ pakappitaṃ samucca 2- samudāgataṃ tattha tattha pakappitaṃ dīgharattamanusayitaṃ diṭṭhigatamajānataṃ ajānantā no ca 3- brūhanti jātiyā hoti brāhmaṇo na 4- jaccā vasalo hoti na jaccā hoti brāhmaṇo kammunā 5- vasalo hoti kammunā hoti brāhmaṇo kassako kammunā hoti sippiko hoti kammunā vānijjo kammunā hoti pessiko hoti kammunā coropi kammunā hoti yodhājīvopi kammunā yājako kammunā hoti rājāpi hoti kammunā evametaṃ yathābhūtaṃ kammaṃ passanti paṇḍitā paṭiccasamuppādadasā kammavipākakovidā kammunā vattati loko kammunā vattati pajā kammani bandhanā sattā rathassāṇīva yāyato @Footnote: 1 Yu. passati. 2 Yu. sammuccā. 3 Yu. pabruvanti. 4 na jaccā brāhmaṇo @hoti na jaccā hoti abrāhmaṇo kammanā brāhmaṇo hoti kammanā hoti abrāhmaṇo. @5 Yu. sabbatbha kammanāti dissati.

--------------------------------------------------------------------------------------------- page649.

Tapena brahmacariyena saṃyamena damena ca etena brāhmaṇo hoti etaṃ brahmānamuttamaṃ 1- tīhi vijjāhi sampanno santo khīṇapunabbhavo evaṃ vāseṭṭha jānāhi brahmā sakko vijānatanti. [708] Evaṃ vutte vāseṭṭhabhāradvājamāṇavā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti 2-. Vāseṭṭhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ---------- @Footnote: 1 Yu. brāhmaṇamuttamaṃ. 2 Yu. saraṇāgateti.


             The Pali Tipitaka in Roman Character Volume 13 page 641-649. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=704&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=704&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=704&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=704&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=704              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7786              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7786              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :