ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page101.

Mahāpuṇṇamasuttaṃ [120] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde . tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti . atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca puccheyyāhaṃ bhante bhagavantaṃ kiñcideva desaṃ sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyāti . Tenahi tvaṃ bhikkhu sake āsane nisīditvā puccha yadākaṅkhasīti. [121] Atha kho so bhikkhu sake āsane nisīditvā bhagavantaṃ etadavoca ime nu kho bhante pañcupādānakkhandhā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandhoti . ime kho bhikkhu pañcupādānakkhandhā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandhoti . Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ pucchi ime pana bhante pañcupādānakkhandhā kiṃmūlakāti . ime kho bhikkhu pañcupādānakkhandhā chandamūlakāti . Taññeva nu kho bhante upādānaṃ te pañcupādānakkhandhā

--------------------------------------------------------------------------------------------- page102.

Udāhu aññatra pañcupādānakkhandhehi upādānanti . na kho bhikkhu taññeva upādānaṃ te pañcupādānakkhandhā nāpi aññatra pañcupādānakkhandhehi upādānaṃ yo kho bhikkhu pañcupādānakkhandhesu chandarāgo taṃ tattha upādānanti. [122] Siyā pana bhante sā 1- pañcupādānakkhandhesu chandarāgavemattatāti . siyā bhikkhūti bhagavā avoca idha bhikkhu ekaccassa evaṃ hoti evaṃrūpo siyaṃ anāgatamaddhānaṃ evaṃvedano siyaṃ anāgatamaddhānaṃ evaṃsañño siyaṃ anāgatamaddhānaṃ evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ evaṃ viññāṇo siyaṃ anāgatamaddhānanti evaṃ kho bhikkhu siyā 2- pañcupādānakkhandhesu chandarāgavemattatāti. [123] Kittāvatā pana bhante khandhānaṃ khandhādhivacanaṃ hotīti . Yaṅkiñci bhikkhu rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ rūpakkhandho yākāci vedanā ... Yākāci saññā ... Yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ viññāṇakkhandho ettāvatā kho bhikkhu khandhānaṃ khandhādhivacanaṃ hotīti. [124] Ko nu kho bhante hetu ko paccayo rūpakkhandhassa paññāpanāya ko hetu ko paccayo vedanākkhandhassa paññāpanāya @Footnote: 1 Ma. Yu. sā iti na dissati . 2 Yu. siyāti natthi.

--------------------------------------------------------------------------------------------- page103.

Ko hetu ko paccayo saññākkhandhassa paññāpanāya ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti . cattāro kho bhikkhu mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya phasso hetu phasso paccayo vedanākkhandhassa paññāpanāya phasso hetu phasso paccayo saññākkhandhassa paññāpanāya phasso hetu phasso paccayo saṅkhārakkhandhassa paññāpanāya nāmarūpaṃ kho bhikkhu hetu nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyāti. [125] Kathaṃ pana bhante sakkāyadiṭṭhi hotīti . idha bhikkhu assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññāya vā attānaṃ saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ evaṃ

--------------------------------------------------------------------------------------------- page104.

Kho bhikkhu sakkāyadiṭṭhi hotīti. [126] Kathaṃ pana bhante sakkāyadiṭṭhi na hotīti . idha bhikkhu sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na vedanāya vā attānaṃ na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā attānaṃ na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ evaṃ kho bhikkhu sakkāyadiṭṭhi na hotīti. [127] Ko nu kho bhante rūpe assādo ko ādīnavo kiṃ nissaraṇaṃ ko vedanāya assādo ko ādīnavo kiṃ nissaraṇaṃ ko saññāya assādo ko ādīnavo kiṃ nissaraṇaṃ ko saṅkhāresu assādo ko ādīnavo kiṃ nissaraṇaṃ ko viññāṇe assādo ko ādīnavo kiṃ nissaraṇanti . yaṃ kho bhikkhu rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpe assādo yaṃ rūpaṃ aniccaṃ

--------------------------------------------------------------------------------------------- page105.

Dukkhaṃ vipariṇāmadhammaṃ ayaṃ rūpe ādīnavo yo rūpe chandarāgavinayo chandarāgappahānaṃ idaṃ rūpe nissaraṇaṃ yañca 1- bhikkhu vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo yo vedanāya chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya nissaraṇaṃ yañca bhikkhu saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññāya assādo yā saññā aniccā dukkhā vipariṇāmadhammā ayaṃ saññāya ādīnavo yo saññāya chandarāgavinayo chandarāgappahānaṃ idaṃ saññāya nissaraṇaṃ yañca bhikkhu saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhāresu assādo ye saṅkhārā aniccā dukkhā vipariṇāmadhammā ayaṃ saṅkhāresu ādīnavo yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ idaṃ saṅkhāresu nissaraṇaṃ yañca bhikkhu viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññāṇe assādo yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ viññāṇe ādīnavo yo viññāṇe chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇe nissaraṇanti. [128] Kathaṃ pana bhante jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti . yaṅkiñci bhikkhu rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ @Footnote: 1 Ma. Yu. yaṃ kho.

--------------------------------------------------------------------------------------------- page106.

Vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati yākāci vedanā ... Yākāci saññā ... Yekeci saṅkhārā ... Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati evaṃ kho bhikkhu jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti. [129] Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi iti kira bho rūpaṃ anattā vedanā anattā saññā anattā saṅkhārā anattā viññāṇaṃ anattā anattakatāni kammāni kamattānaṃ 1- phusissantīti . atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhū āmantesi ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco moghapuriso aviddhā avijjāgato taṇhādhipateyyena cetasā satthu sāsanaṃ abhidhāvitabbaṃ 2- maññeyya iti kira bho rūpaṃ anattā vedanā anattā saññā anattā saṅkhārā anattā viññāṇaṃ anattā anattakatāni kammāni kamattānaṃ phusissantīti paṭipucchāmi 3- vinītā kho me tumhe @Footnote: 1 Po. katamattānaṃ. 2 Ma. Yu. atidhāvitabbaṃ. Po. adhidhāvitabbaṃ. @3 Sī. paṭicca. Ma. paṭivinītā.

--------------------------------------------------------------------------------------------- page107.

Bhikkhave tatra tatra dhammesu taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . taṃ kiṃ maññatha bhikkhave vedanā .pe. saññā ... saṅkhārā ... viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . tasmātiha bhikkhave yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yākāci vedanā ... Yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ

--------------------------------------------------------------------------------------------- page108.

Virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti 1- . imasmiñca 2- pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. Mahāpuṇṇamasuttaṃ niṭṭhitaṃ navamaṃ. --------- @Footnote: 1 Sī. abhinanduṃ iti dissati . 2 Po. Yu. imasmiṃ kho pana.


             The Pali Tipitaka in Roman Character Volume 14 page 101-108. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=120&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=120&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=120&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=120&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=120              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1278              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1278              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :