ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page41.

Kintisuttaṃ [42] Evamme sutaṃ ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati baliharaṇe vanasaṇḍe . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca kinti vo bhikkhave mayi hoti cīvarahetu vā samaṇo gotamo dhammaṃ deseti piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti senāsanahetu vā samaṇo gotamo dhammaṃ deseti iti bhavābhavahetu vā samaṇo gotamo dhammaṃ desetīti . na kho no bhante bhagavati evaṃ hoti cīvarahetu vā samaṇo gotamo dhammaṃ deseti piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti senāsanahetu vā samaṇo gotamo dhammaṃ deseti iti bhavābhavahetu vā samaṇo gotamo dhammaṃ desetīti. [43] Na ca kira vo bhikkhave mayi evaṃ hoti cīvarahetu vā samaṇo gotamo dhammaṃ deseti piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti senāsanahetu vā samaṇo gotamo dhammaṃ deseti iti bhavābhavahetu vā samaṇo gotamo dhammaṃ desetīti atha kinticarahi 1- vo bhikkhave mayi hotīti . evaṃ kho no bhante bhagavati hoti anukampako bhagavā hitesī anukampaṃ upādāya dhammaṃ desetīti. @Footnote: 1 Yu. carahīti na dissati. Ma. kiñcarahīti dissati.

--------------------------------------------------------------------------------------------- page42.

[44] Evañca kira vo bhikkhave mayi hoti anukampako bhagavā hitesī anukampaṃ upādāya dhammaṃ desetīti tasmātiha bhikkhave ye vo mayā dhammā abhiññā desitā seyyathīdaṃ cattāro satipaṭṭhānā cattāro *- sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ . tesañca vo bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ siyuṃ 1- dve bhikkhū abhidhamme nānāvādā. [45] Tatra ce tumhākaṃ evamassa imesaṃ kho āyasmantānaṃ atthato ceva nānaṃ byañjanato ca nānanti tattha yaṃ bhikkhu suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ kho atthato ceva nānaṃ byañjanato ca nānaṃ tadimināpetaṃ āyasmanto jānātha yathā atthato ca 2- nānaṃ byañjanato ca nānaṃ mā āyasmanto vivādaṃ āpajjitthāti . athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ kho atthato ceva nānaṃ byañjanato ca nānaṃ tadimināpetaṃ āyasmanto jānātha yathā atthato ca 3- nānaṃ byañjanato ca nānaṃ mā āyasmanto vivādaṃ āpajjitthāti . iti duggahitaṃ duggahitato dhāretabbaṃ [4]- duggahitaṃ duggahitato dhāretvā [4]- yo dhammo yo vinayo so bhāsitabbo. @Footnote: 1 Ma. Yu. siyaṃsu . 2-3 Ma. Yu. ceva . 4 etthantare Po. sugahitaṃ ... dhāretabbaṃ @sugahitaṃ ... dhāretvā . Ma. sugahitaṃ ... dhāretabbaṃ duggahitaṃ ... sugahitaṃ ... @dhāretvā. @* mīkār—kṛ´์ khagœ cattaro peḌna cattāro

--------------------------------------------------------------------------------------------- page43.

[46] Tatra ce tumhākaṃ evamassa imesaṃ kho āyasmantānaṃ atthato hi kho nānaṃ byañjanato sametīti tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacīyo āyasmantānaṃ kho atthato hi kho nānaṃ byañjanato sameti tadimināpetaṃ āyasmanto jānātha yathā atthato hi kho nānaṃ byañjanato sameti mā āyasmanto vivādaṃ āpajjitthāti . athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ kho atthato hi kho nānaṃ byañjanato sameti tadimināpetaṃ āyasmanto jānātha yathā atthato hi kho nānaṃ byañjanato sameti mā āyasmanto vivādaṃ āpajjitthāti . Iti duggahitaṃ duggahitato dhāretabbaṃ sugahitaṃ sugahitato dhāretabbaṃ duggahitaṃ duggahitato dhāretvā sugahitaṃ sugahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo. [47] Tatra ce tumhākaṃ evamassa imesaṃ kho āyasmantānaṃ atthato hi kho sameti byañjanato nānanti . tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ kho atthato hi kho sameti byañjanato nānaṃ tadimināpetaṃ āyasmanto jānātha yathā atthato hi kho sameti byañjanato nānaṃ appamattakaṃ kho panetaṃ yadidaṃ byañjanaṃ mā āyasmanto appamattake 1- vivādaṃ āpajjitthāti . athāparesaṃ ekatopakkhikānaṃ @Footnote: 1 Yu. appamattakehi.

--------------------------------------------------------------------------------------------- page44.

Bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ kho atthato hi kho sameti byañjanato nānaṃ tadimināpetaṃ āyasmanto jānātha atthato hi kho sameti byañjanato nānaṃ appamattakaṃ kho panetaṃ yadidaṃ byañjanaṃ mā āyasmanto appamattake vivādaṃ āpajjitthāti . iti sugahitaṃ sugahitato dhāretabbaṃ duggahitaṃ duggahitato dhāretabbaṃ sugahitaṃ sugahitato dhāretvā duggahitaṃ duggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo. [48] Tatra ce tumhākaṃ evamassa imesaṃ kho āyasmantānaṃ atthato ceva sameti byañjanato ca sametīti . tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ kho atthato ceva sameti byañjanato ca sameti tadimināpetaṃ āyasmanto jānātha yathā atthato ceva sameti byañjanato ca sameti mā āyasmanto vivādaṃ āpajjitthāti . athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ kho atthato ceva sameti byañjanato ca sameti tadimināpetaṃ āyasmanto jānātha yathā atthato ceva sameti byañjanato ca sameti mā āyasmanto vivādaṃ āpajjitthāti . iti sugahitaṃ sugahitato dhāretabbaṃ sugahitaṃ sugahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

--------------------------------------------------------------------------------------------- page45.

[49] Tesañca vo bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ siyā aññatarassa bhikkhuno āpatti siyā vītikkamo . Tatra bhikkhave na codanāya coditabbaṃ 1- puggalo upaparikkhitabbo iti mayhañca avihesā bhavissati parassa ca puggalassa anupaghāto paro hi puggalo akkodhano anupanāhī adaḷhadiṭṭhī 2- supaṭinissaggī sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetunti. Sace bhikkhave evamassa kallaṃ vacanāya . sace pana bhikkhave evamassa mayhaṃ kho avihesā bhavissati parassa ca puggalassa upaghāto paro hi puggalo kodhano upanāhī daḷhadiṭṭhī supaṭinissaggī sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ appamattakaṃ kho panetaṃ yadidaṃ parassa puggalassa upaghāto atha kho etadeva bahutaraṃ svāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetunti . sace bhikkhave evamassa kallaṃ vacanāya. {49.1} Sace pana bhikkhave evamassa mayhaṃ kho vihesā bhavissati parassa puggalassa anupaghāto paro hi puggalo akkodhano anupanāhī daḷhadiṭṭhī supaṭinissaggī sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ appamattakaṃ kho panetaṃ yadidaṃ mayhaṃ vihesā atha kho etadeva bahutaraṃ svāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale @Footnote: 1 Sī. taritabubaṃ. 2 Sī. adandadiṭṭhī. Yu. adandhadiṭṭhīti dissati.

--------------------------------------------------------------------------------------------- page46.

Patiṭṭhāpetunti. Sace bhikkhave evamassa kallaṃ vacanāya. {49.2} Sace pana bhikkhave evamassa mayhañca kho vihesā bhavissati parassa ca puggalassa upaghāto paro hi puggalo kodhano upanāhī daḷhadiṭṭhī duppaṭinissaggī sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ appamattakaṃ kho panetaṃ yadidaṃ mayhañca vihesā [1]- parassa ca puggalassa upaghāto atha kho etadeva bahutaraṃ svāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetunti . sace bhikkhave evamassa kallaṃ vacanāya . Sace pana bhikkhave evamassa mayhañca kho vihesā bhavissati parassa ca puggalassa upaghāto paro hi puggalo kodhano upanāhī daḷhadiṭṭhī duppaṭinissaggī na cāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetunti . evarūpe [2]- puggale upekkhā nātimaññitabbā. [50] Tesañca vo bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṅkhāro 3- uppajjeyya diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi . tattha ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo yanno āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa 3- vacīsaṅkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi taṃ jānamāno samaṇo garaheyyāti . sammā byākaramāno bhikkhave bhikkhu evaṃ @Footnote: 1 Ma. etthantare bhavissatīti dissati . 2 Ma. Yu. etthantare bhikkhaveti @ālapanaṃ dissati . 3 Ma. sabbattha vacīsaṅkhāro.

--------------------------------------------------------------------------------------------- page47.

Byākareyya yanno āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṅkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi taṃ jānamāno samaṇo garaheyyāti . etampanāvuso dhammaṃ appahāya nibbānaṃ sacchikareyyāti . sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya etaṃ kho āvuso dhammaṃ appahāya na nibbānaṃ sacchikareyyāti. {50.1} Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo yanno āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṅkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi taṃ jānamāno samaṇo garaheyyāti . sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya yanno āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṅkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi taṃ jānamāno samaṇo garaheyyāti. {50.2} Etampanāvuso dhammaṃ appahāya [1]- nibbānaṃ sacchikareyyāti sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya etaṃ kho āvuso dhammaṃ appahāya na nibbānaṃ sacchikareyyāti . tañce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitāti . sammā byākaramāno bhikkhave bhikkhu evaṃ @Footnote: 1 Po. Yu. itoparaṃ nasaddo dissati.

--------------------------------------------------------------------------------------------- page48.

Byākareyya idhāhaṃ āvuso yena bhagavā tenupasaṅkamiṃ tassa me bhagavā dhammaṃ deseti 1- tassāhaṃ 2- dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ taṃ te bhikkhū dhammaṃ sutvā akusalā vuṭṭhahiṃsu kusale patiṭṭhahiṃsūti . Evaṃ byākaramāno kho bhikkhave bhikkhu na cevattānukkaṃseti na paraṃ vambheti dhammassa cānudhammaṃ byākaroti na ca koci sahadhammiko vādānuvādo gārayhaṭṭhānaṃ āgacchatīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kintisuttaṃ niṭṭhitaṃ tatiyaṃ. --------- @Footnote: 1 Ma. Yu. desesi . 2 Ma. Yu. tāhaṃ.


             The Pali Tipitaka in Roman Character Volume 14 page 41-48. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=42&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=42&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=42&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=42&items=9&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=42              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=459              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=459              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :