![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
![]() |
![]() |
[523] Tamenaṃ bhikkhave nirayapālā evamāhaṃsu ambho purisa kiṃ icchasīti . so evamāha pipāsitosmi bhanteti . tamenaṃ bhikkhave nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaṃ tambalohaṃ mukhe āsiñcanti ādittaṃ sampajjalitaṃ sañjotibhūtaṃ . taṃ tassa oṭṭhampi ḍayhati mukhampi ḍayhati kaṇṭhampi ḍayhati udarampi ḍayhati antampi antaguṇampi ādāya adhobhāgā nikkhamati . so tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti . tamenaṃ bhikkhave nirayapālā puna mahāniraye pakkhipanti.The Pali Tipitaka in Roman Character Volume 14 page 345. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=523&items=1&pagebreak=1&mode=bracket Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=523&items=1&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=523&items=1&pagebreak=1&mode=bracket Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=523&items=1&pagebreak=1&mode=bracket Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=523 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4252 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4252 Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com