ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [535]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   ānando  upaṭṭhānasālāyaṃ  bhikkhū  dhammiyā  kathāya  sandasseti
samādapeti    samuttejeti    sampahaṃseti    bhaddekarattassa    uddesañca
vibhaṅgañca bhāsati.
     [536]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yenupaṭṭhānasālā    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi   .  nisajja  kho  bhagavā  bhikkhū  āmantesi  ko  nu  kho  bhikkhave
upaṭṭhānasālāyaṃ    bhikkhū    dhammiyā    kathāya   sandassesi   samādapesi
samuttejesi     sampahaṃsesi    bhaddekarattassa    uddesañca    vibhaṅgañca
abhāsīti    .   āyasmā   bhante   ānando   upaṭṭhānasālāyaṃ   bhikkhū
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
bhaddekarattassa   uddesañca   vibhaṅgañca   abhāsīti   .  atha  kho  bhagavā
āyasmantaṃ   ānandaṃ   āmantesi   yathākathaṃ   pana   tvaṃ  ānanda  bhikkhū
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
bhaddekarattassa uddesañca vibhaṅgañca abhāsīti.
     [537]  Evaṃ kho ahaṃ bhante bhikkhū 1- dhammiyā kathāya sandassemi 2-
samādapemi    samuttejemi    sampahaṃsemi    bhaddekarattassa    uddesañca
vibhaṅgañca abhāsiṃ
@Footnote: 1 Po. Ma. bhikkhūnaṃ .  2 Ma. Yu. sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ.

--------------------------------------------------------------------------------------------- page353.

Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ yadatītampahīnantaṃ appattañca anāgataṃ paccuppannañca yo dhammaṃ tattha tattha vipassati asaṃhiraṃ asaṅkuppaṃ taṃ viddhā manubrūhaye ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā evaṃvihārimātāpiṃ ahorattamatanditaṃ taṃ ve bhaddekarattoti santo ācikkhate munīti. [538] Kathañcāvuso atītaṃ anvāgameti . evaṃrūpo 1- ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti . evaṃ kho āvuso atītaṃ anvāgameti. [539] Kathañcāvuso atītaṃ nānvāgameti . evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti evaṃviññāṇo @Footnote: 1 Po. Yu. evarūpo.

--------------------------------------------------------------------------------------------- page354.

Ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti . evaṃ kho āvuso atītaṃ nānvāgameti. [540] Kathañcāvuso anāgataṃ paṭikaṅkhati . evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti evaṃvedano siyaṃ .pe. Evaṃsañño siyaṃ .pe. evaṃsaṅkhāro siyaṃ .pe. evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti . evaṃ kho āvuso anāgataṃ paṭikaṅkhati. [541] Kathañcāvuso anāgataṃ nappaṭikaṅkhati . evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti evaṃvedano siyaṃ .pe. evaṃsañño siyaṃ .pe. evaṃsaṅkhāro siyaṃ .pe. Evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti . Evaṃ kho āvuso anāgataṃ nappaṭikaṅkhati. [542] Kathañcāvuso paccuppannesu dhammesu saṃhirati . idhāvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ .pe. Saññaṃ .pe. saṅkhāre .pe. viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Evaṃ kho āvuso paccuppannesu dhammesu saṃhirati.

--------------------------------------------------------------------------------------------- page355.

[543] Kathañcāvuso paccuppannesu dhammesu na saṃhirati . Idhāvuso sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ .pe. na saññaṃ .pe. na saṅkhāre .pe. na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . evaṃ kho āvuso paccuppannesu dhammesu na saṃhirati. [544] Atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ yadatītampahīnantaṃ appattañca anāgataṃ paccuppannañca yo dhammaṃ tattha tattha vipassati asaṃhiraṃ asaṅkuppaṃ taṃ viddhā manubrūhaye ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā evaṃvihārimātāpiṃ ahorattamatanditaṃ taṃ ve bhaddekarattoti santo ācikkhate munīti evaṃ kho ahaṃ bhante bhikkhū 1- dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsinti. @Footnote: 1 Po. Ma. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page356.

[545] Sādhu sādhu ānanda sādhu kho tvaṃ ānanda bhikkhū 1- dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsi atītaṃ nānvāgameyya .pe. Taṃ ve bhaddekarattoti santo ācikkhate munīti. [546] Kathañcānanda atītaṃ anvāgameti .pe. evaṃ kho ānanda atītaṃ anvāgameti . kathañcānanda atītaṃ nānvāgameti .pe. evaṃ kho ānanda atītaṃ nānvāgameti . kathañcānanda anāgataṃ paṭikaṅkhati .pe. evaṃ kho ānanda anāgataṃ paṭikaṅkhati . Kathañcānanda anāgataṃ nappaṭikaṅkhati .pe. evaṃ kho ānanda anāgataṃ nappaṭikaṅkhati . kathañcānanda paccuppannesu dhammesu saṃhirati .pe. evaṃ kho ānanda paccuppannesu dhammesu saṃhirati . Kathañcānanda paccuppannesu dhammesu na saṃhirati .pe. evaṃ kho ānanda paccuppannesu dhammesu na saṃhirati. [547] Atītaṃ nānvāgameyya .pe. Taṃ ve bhaddekarattoti santo ācikkhate munīti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Ānandabhaddekarattasuttaṃ niṭṭhitaṃ dutiyaṃ. --------- @Footnote: 1 Po. Ma. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page357.

Mahākaccānabhaddekarattasuttaṃ


             The Pali Tipitaka in Roman Character Volume 14 page 352-357. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=535&items=13&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=535&items=13&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=535&items=13&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=535&items=13&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=535              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4477              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4477              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :