ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [637]   So   vuccati  yoggācariyānaṃ  anuttaro  purisadammasārathīti
iti   kho   panetaṃ   vuttaṃ   .  kiñcetaṃ  paṭicca  vuttaṃ  .  hatthidamakena
bhikkhave   hatthidammo   sārito   ekaṃyeva   disaṃ   dhāvati  puratthimaṃ  vā
pacchimaṃ   vā   uttaraṃ   vā   dakkhiṇaṃ   vā   .   assadamakena  bhikkhave
assadammo   sārito   ekaṃyeva   disaṃ   dhāvati   puratthimaṃ   vā  pacchimaṃ
vā   uttaraṃ   vā   dakkhiṇaṃ   vā   .   godamakena  bhikkhave  godammo
sārito   ekaṃyeva   disaṃ   dhāvati   puratthimaṃ   vā  pacchimaṃ  vā  uttaraṃ
vā  dakkhiṇaṃ  vā  .  tathāgatena  [1]-  bhikkhave arahatā sammāsambuddhena
purisadammo    sārito   aṭṭha   disā   vidhāvati   rūpī   rūpāni   passati
ayaṃ   paṭhamā   disā   .   ajjhattaṃ   arūpasaññī  bahiddhā  rūpāni  passati
ayaṃ   dutiyā   disā   .   subhanteva   adhimutto   hoti   ayaṃ   tatiyā
disā   .   sabbaso   rūpasaññānaṃ   samatikkamā   paṭighasaññānaṃ  aṭṭhaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
@Footnote: 1 Ma. etthantare hisaddo atthi.
Upasampajja    viharati    ayaṃ    catutthā    1-    disā   .   sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja     viharati     ayaṃ     pañcamī     disā     .    sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja   viharati   ayaṃ   chaṭṭhā   disā  .  sabbaso  ākiñcaññāyatanaṃ
samatikkamma       nevasaññānāsaññāyatanaṃ       upasampajja       viharati
ayaṃ   sattamī   disā   .   sabbaso   nevasaññānāsaññāyatanaṃ  samatikkamma
saññāvedayitanirodhaṃ    upasampajja    viharati    ayaṃ   aṭṭhamī   disā  .
Tathāgatena   bhikkhave   arahatā   sammāsambuddhena   purisadammo   sārito
imā   aṭṭha   disā  vidhāvati  .  so  vuccati  yoggācariyānaṃ  anuttaro
purisadammasārathīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Saḷāyatanavibhaṅgasuttaṃ niṭṭhitaṃ sattamaṃ.
                      ----------
@Footnote: 1 Ma. catutthī.
                     Uddesavibhaṅgasuttaṃ



             The Pali Tipitaka in Roman Character Volume 14 page 409-411. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=637&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=637&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=637&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=637&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=637              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4813              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4813              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :