ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [754]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha  kho  āyasmā  puṇṇo
sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā  puṇṇo  bhagavantaṃ  etadavoca  sādhu  maṃ  bhante
bhagavā   saṅkhittena   ovādena   ovadatu  yamahaṃ  bhagavato  dhammaṃ  sutvā
eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto   vihareyyanti  .
Tenahi    puṇṇa    suṇāhi    sādhukaṃ    manasikarohi    bhāsissāmīti   .
Evambhanteti kho so 1- āyasmā puṇṇo bhagavato paccassosi.
     [755]   Bhagavā   etadavoca   santi   kho  puṇṇa  cakkhuviññeyyā
rūpā    iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajanīyā
tañce    bhikkhu   abhinandati   abhivadati   ajjhosāya   tiṭṭhati   tassa   taṃ
abhinandato     abhivadato    ajjhosāya    tiṭṭhato    uppajjati    nandi
nandisamudayā   dukkhasamudayo   puṇṇāti   vadāmi   .   santi   kho   puṇṇa
sotaviññeyyā  saddā  ...  ghānaviññeyyā  gandhā ... Jivhāviññeyyā
rasā  ...  kāyaviññeyyā  phoṭṭhabbā  ... Manoviññeyyā dhammā iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajanīyā   tañce   bhikkhu
abhinandati    abhivadati    ajjhosāya    tiṭṭhati    tassa   taṃ   abhinandato
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page482.

Abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandisamudayā dukkhasamudayo puṇṇāti vadāmi. [756] Santi ca kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandinirodhā dukkhanirodho puṇṇāti vadāmi . santi kho puṇṇa sotaviññeyyā saddā ... Ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... Kāyaviññeyyā phoṭṭhabbā ... manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandinirodhā dukkhanirodho puṇṇāti vadāmi . iminā ca tvaṃ puṇṇa mayā saṅkhittena ovādena ovadito katamasmiṃ janapade viharissasīti . imināhaṃ bhante bhagavatā saṅkhittena ovādena ovadito atthi sunāparanto nāma janapado tatthāhaṃ viharissāmīti. [757] Caṇḍā kho puṇṇa sunāparantakā manussā pharusā kho puṇṇa sunāparantakā manussā sace taṃ puṇṇa sunāparantakā manussā akkosissanti paribhāsissanti tattha te puṇṇa kinti bhavissatīti . sace maṃ bhante sunāparantakā manussā akkosissanti paribhāsissanti tattha me evaṃ bhavissati bhaddakā vatime

--------------------------------------------------------------------------------------------- page483.

Sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ me nayime pāṇinā pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [758] Sace pana te puṇṇa sunāparantakā manussā pāṇinā pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti . Sace me bhante sunāparantakā manussā pāṇinā pahāraṃ dassanti tattha me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ me nayime leḍḍunā pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [759] Sace pana te puṇṇa sunāparantakā manussā leḍḍunā pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti . sace me bhante sunāparantakā manussā leḍḍunā pahāraṃ dassanti tattha me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ me nayime daṇḍena pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [760] Sace pana te puṇṇa sunāparantakā manussā daṇḍena pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti . sace me bhante sunāparantakā manussā daṇḍena pahāraṃ dassanti tattha me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā

--------------------------------------------------------------------------------------------- page484.

Vatime sunāparantakā manussā yaṃ me nayime satthena pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [761] Sace pana te puṇṇa sunāparantakā manussā satthena pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti . sace me bhante sunāparantakā manussā satthena pahāraṃ dassanti tattha me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ nayime tiṇhena satthena jīvitā voropentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [762] Sace pana taṃ puṇṇa sunāparantakā manussā tiṇhena satthena jīvitā voropessanti tattha pana te puṇṇa kinti bhavissatīti . sace maṃ bhante sunāparantakā manussā tiṇhena satthena jīvitā voropessanti tattha me evaṃ bhavissati santi kho bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā harāyamānā jigucchiyamānā 1- satthahārakaṃ pariyesanti taṃ me idaṃ apariyiṭṭhaṃyeva satthahārakaṃ laddhanti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [763] Sādhu sādhu puṇṇa sakkhissasi kho tvaṃ puṇṇa iminā damūpasamena samannāgato sunāparantasmiṃ janapade viharituṃ yassadāni tvaṃ puṇṇa kālaṃ maññasīti . atha kho āyasmā puṇṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ @Footnote: 1 Po. Ma. Yu. jigucchamānā.

--------------------------------------------------------------------------------------------- page485.

Abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṃ pakkāmi . anupubbena cārikañcaramāno yena sunāparanto janapado tadavasari. [764] Tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati . atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni upāsakasatāni paṭidesesi 1- tenevantaravassena pañcamattāni upāsikāsatāni paṭidesesi 2- tenevantaravassena tisso vijjā sacchākāsi 3- . atha kho āyasmā puṇṇo aparena samayena parinibbāyi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yo so bhante puṇṇo nāma kulaputto bhagavatā saṅkhittena ovādena ovadito so kālakato tassa kā gati ko abhisamparāyoti. [765] Paṇḍito bhikkhave puṇṇo kulaputto paccapādi 4- dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ viheṭhesi parinibbuto bhikkhave puṇṇo kulaputtoti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Puṇṇovādasuttaṃ niṭṭhitaṃ tatiyaṃ. --------- @Footnote: 1-2 Yu. paṭipādesi . 3 Yu. sacchikāsi . 4 Po. saccavādī.

--------------------------------------------------------------------------------------------- page486.

Nandakovādasuttaṃ


             The Pali Tipitaka in Roman Character Volume 14 page 481-486. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=754&items=12&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=754&items=12&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=754&items=12&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=754&items=12&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=754              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6071              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6071              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :