ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page504.

Cūḷarāhulovādasuttaṃ [795] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi paripakkā kho rāhulassa vimuttiparipācanīyā dhammā yannūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyanti. [796] Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ rāhulaṃ āmantesi gaṇhāhi rāhula nisīdanaṃ yena andhavanaṃ tenupasaṅkamissāma divāvihārāyāti . Evambhanteti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi . tena kho pana samayena anekāni devatāsahassāni bhagavantaṃ anubandhāni honti ajja bhagavā āyasmantaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vinessatīti . Atha kho bhagavā andhavanaṃ ajjhogahetvā 1- aññatarasmiṃ rukkhamūle paññatte āsane nisīdi . āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [797] Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca taṃ kiṃ maññasi rāhula cakkhu niccaṃ vā aniccaṃ vāti . aniccaṃ @Footnote: 1 Po. Ma. ajjhogāhetvā.

--------------------------------------------------------------------------------------------- page505.

Bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [798] Taṃ kiṃ maññasi rahula rūpā niccā vā aniccā vāti . aniccā bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante. [799] Taṃ kiṃ maññasi rāhula cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama ehomasmi eso me attāti . no hetaṃ bhante. [800] Taṃ kiṃ maññasi rāhula cakkhusamphasso nicco vā anicco vāti . anicco bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [801] Taṃ kiṃ maññasi rāhula yamidaṃ 1- cakkhusamphassapaccayā @Footnote: 1 Sī. yampidaṃ.

--------------------------------------------------------------------------------------------- page506.

Uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [802] Taṃ kiṃ maññasi rāhula sotaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante .pe. ghānaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante .pe. kāyo nicco vā anicco vāti . anicco bhante .pe. [803] Taṃ kiṃ maññasi rāhula mano nicco vā anicco vāti . anicco bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante. [804] Taṃ kiṃ maññasi rāhula dhammā niccā vā aniccā vāti . aniccā bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante.

--------------------------------------------------------------------------------------------- page507.

[805] Taṃ kiṃ maññasi rāhula manoviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante. [806] Taṃ kiṃ maññasi rāhula manosamphasso nicco vā anicco vāti . anicco bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [807] Taṃ kiṃ maññasi rāhula yamidaṃ 1- manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [808] Evaṃ passaṃ rāhula sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yamidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmiṃpi nibbindati . @Footnote: 1 Yu. sabbattha yampidaṃ.

--------------------------------------------------------------------------------------------- page508.

Sotasmiṃpi nibbindati saddesupi nibbindati ... ghānasmiṃpi nibbindati gandhepi nibbindati ... jivhāyapi nibbindati rasesupi nibbindati ... Kāyasmiṃpi nibbindati phoṭṭhabbesupi nibbindati ... manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati yamidaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmiṃpi nibbindati . nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. [809] Idamavoca bhagavā attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti . imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṃ vimucci . tāsañca anekānaṃ devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Cūḷarāhulovādasuttaṃ niṭṭhitaṃ pañcamaṃ. --------


             The Pali Tipitaka in Roman Character Volume 14 page 504-508. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=795&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=795&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=795&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=795&items=15&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=795              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6333              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6333              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :