ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [92]    Idhānanda   ariyasāvako   iti   paṭisañcikkhati   ye   ca
diṭṭhadhammikā   kāmā  ye  ca  samparāyikā  kāmā  yā  ca  diṭṭhadhammikā
kāmasaññā   yā   ca   samparāyikā   kāmasaññā   ye  ca  diṭṭhadhammikā
rūpā   ye   ca   samparāyikā   rūpā   yā  ca  diṭṭhadhammikā  rūpasaññā
yā   ca   samparāyikā   rūpasaññā   yā   ca   āneñjasaññā  yā  ca
Ākiñcaññāyatanasaññā      yā      ca     nevasaññānāsaññāyatanasaññā
esa   sakkāyo   yāvatā   sakkāyo   etaṃ   amataṃ   yadidaṃ  anupādā
cittassa  vimokkho  .  iti  kho  ānanda  desitā mayā āneñjasappāyā
paṭipadā     desitā     ākiñcaññāyatanasappāyā    paṭipadā    desitā
nevasaññānāsaññāyatanasappāyā      paṭipadā      desitā      nissāya
nissāya   oghanittharaṇā   [1]-  ariyo  vimokkho  .  yaṃ  kho  ānanda
satthārā   karaṇīyaṃ   sāvakānaṃ  hitesinā  anukampakena  anukampaṃ  upādāya
kataṃ  vo  taṃ  mayā  etāni  ānanda  rukkhamūlāni etāni suññāgārāni.
Jhāyathānanda    mā   pamādattha   mā   pacchā   vippaṭisārino   ahuvattha
ayaṃ vo amhākaṃ anusāsanīti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
               Āneñjasappāyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------
@Footnote: 1 Ma. Yu. etthantare desitoti dissati.



             The Pali Tipitaka in Roman Character Volume 14 page 79-80. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=92&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=92&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=92&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=92&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=92              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=961              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=961              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :