ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                   Suttantapiṭake saṃyuttanikāyassa
                          paṭhamo bhāgo
                              ---------
                           sagāthavaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                          Devatāsaṃyuttaṃ
                        naḷavaggo paṭhamo
                               --------
                     paṭhamaṃ oghataraṇasuttaṃ
     [1]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme  .  atha  kho  aññatarā  devatā  abhikkantāya
rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
     [2]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavantaṃ etadavoca kathaṃ nu
tvaṃ   mārisa   oghamatarīti   .   appatiṭṭhaṃ   khvāhaṃ   āvuso   anāyūhaṃ
oghamatarinti    .   yathākathaṃ   pana   tvaṃ   mārisa   appatiṭṭhaṃ   anāyūhaṃ
oghamatarīti    .    yadā    svāhaṃ    āvuso    santiṭṭhāmi   tadāssu
Saṃsīdāmi    yadā   svāhaṃ   āyūhāmi   1-   tadāssu   nivuyhāmi   2-
evaṃ khvāhaṃ āvuso appatiṭṭhaṃ anāyūhaṃ oghamatarinti.
          Cirassaṃ vata passāmi                brāhmaṇaṃ parinibbutaṃ
          appatiṭṭhaṃ anāyūhaṃ                tiṇṇaṃ loke visattikanti.
     [3]   Idamavoca   sā   devatā   samanuñño   satthā  ahosi .
Atha  kho  sā  devatā  samanuñño  3-  me satthāti bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyīti.
                           Dutiyaṃ nimokkhasuttaṃ
     [4]   Sāvatthiyaṃ  ...  atha  kho  aññatarā  devatā  abhikkantāya
rattiyā    abhikkantavaṇṇā   kevalakappaṃ   jetavanaṃ   obhāsetvā   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ aṭṭhāsi.
     [5]   Ekamantaṃ   ṭhitā   kho  sā  devatā  bhagavantaṃ  etadavoca
jānāsi   no   tvaṃ   mārisa   sattānaṃ  nimokkhaṃ  pamokkhaṃ  vivekanti .
Jānāmi   khvāhaṃ  āvuso  sattānaṃ  nimokkhaṃ  pamokkhaṃ  4-  vivekanti .
Yathākathaṃ pana tvaṃ mārisa jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ vivekanti.
@Footnote: 1 Yu. yadā svāhaṃ āvuso āyūhāmi. Ma. yadāhaṃ āyūhāmi.
@2 Ma. Yu. nibbuyhāmi. 3 Sī. samanuññāto. 4 Sī. pāmokkhaṃ.
     [6] Nandibhavaparikkhayā saññāviññāṇasaṅkhayā
               vedanānaṃ nirodhā 1- upasamā
               evaṃ khvāhaṃ āvuso jānāmi
               sattānaṃ nimokkhaṃ 2- pamokkhaṃ vivekanti.
                         Tatiyaṃ upaneyyasuttaṃ
     [7]  3-  Ekamantaṃ  ṭhitā  kho  sā  devatā bhagavato santike imaṃ
gāthaṃ abhāsi
               upanīyati jīvitamappamāyuṃ 4-
               jarūpanītassa na santi tāṇā
               etaṃ bhayaṃ maraṇe pekkhamāno
               puññāni kayirātha sukhāvahānīti 5-
     [8] Upanīyati jīvitamappamāyuṃ 6-
               jarūpanītassa na santi tāṇā
               etaṃ bhayaṃ maraṇe pekkhamāno
               lokāmisaṃ pajahe santipekkhoti.
@Footnote: 1 sāratthappakāsinīaṭṭhakathāmrammapotthakesu vedanānirodhāti pāṭho dissati.
@2 Sī. vimokkhaṃ. 3 sīhaḷapotthakeyeva sabbasuttesu nidānavacanaṃ hoti
@yuropiyamrammapotthakesu pana natthi. 4-6 Ma. Yu. jīvitamappamāyu.
@5 Sī. itisaddo na dissati.
                           Catutthaṃ accentisuttaṃ
     [9] Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ
     gāthaṃ abhāsi
               accenti kālā tarayanti rattiyo
               vayoguṇā anupubbaṃ jahanti
               etaṃ bhayaṃ maraṇe pekkhamāno
               puññāni kayirātha sukhāvahānīti.
     [10] Accenti kālā tarayanti rattiyo
               vayoguṇā anupubbaṃ jahanti
               etaṃ bhayaṃ maraṇe pekkhamāno
               lokāmisaṃ pajahe santipekkhoti.
                            Pañcamaṃ katichindisuttaṃ
     [11] Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi
              kati chinde kati jahe                       kati vuttari 1- bhāvaye
              kati saṅgātito 2- bhikkhu                oghatiṇṇoti vuccatīti.
     [12] Pañca chinde pañca jahe                pañca vuttari 3- bhāvaye
              pañca saṅgātito 4- bhikkhu             oghatiṇṇoti vuccatīti.
@Footnote: 1-3 Ma. kati cuttari. gāthaṃ abhāsi. 2-4 Sī. saṅgātiko. Ma. Yu. saṅgātigo.
@A. saṅgātīto (saṅge atīto atikkanto).
                               Chaṭṭhaṃ jāgarasuttaṃ
     [13]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavato  santike  imaṃ
gāthaṃ abhāsi
              kati jāgarataṃ suttā                     kati suttesu jāgarā
              katibhi rajamādeti                        katibhi parisujjhatīti.
     [14] Pañca jāgarataṃ suttā                 pañca suttesu jāgarā
              pañcabhi rajamādeti                     pañcabhi parisujjhatīti.
                            Sattamaṃ appaṭividitasuttaṃ
     [15]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavato  santike  imaṃ
gāthaṃ abhāsi
            yesaṃ dhammā appaṭividitā 1-         paravādesu nīyare 2-
             suttā te nappabujjhanti            kālo tesaṃ pabujjhitunti.
     [16] Yesaṃ dhammā supaṭividitā              paravādesu na nīyare
              sambuddhā sammadaññāya 3-      caranti visame samanti.
                              Aṭṭhamaṃ susammuṭṭhasuttaṃ
     [17]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavato  santike  imaṃ
gāthaṃ abhāsi
@Footnote: 1 Sī. appaṭividhitā. 2 Sī. Ma. niyyare. 3 Yu. te sambuddhā sammadaññā.
              Yesaṃ dhammā susammuṭṭhā              paravādesu nīyare
              suttā te nappabujjhanti           kālo tesaṃ pabujjhitunti.
     [18] Yesaṃ dhammā asammuṭṭhā              paravādesu na nīyare
             sambuddhā sammadaññāya            caranti visame samanti.
                                Navamaṃ mānakāmasuttaṃ
     [19]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavato  santike  imaṃ
gāthaṃ abhāsi
               na mānakāmassa damo idhatthi 1-
               na monamatthi asamāhitassa
               eko araññe viharampamatto
               na maccudheyyassa tareyya 2- pāranti 3-
     [20] Mānaṃ pahāya susamāhitatto
               sucetaso sabbadhi vippamutto 4-
               eko araññe viharaṃ appamatto
               sa maccudheyyassa tareyya pāranti.
                      Dasamaṃ araññasuttaṃ
     [21] Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi
@Footnote: 1 Sī. mānikāmassa damo idatthi. 2 Sī. taranti. 3 Sī. pārentītipi
@paressantītipi pāṭho. 4 Ma. vippayutto.
              Araññe viharantānaṃ                   santānaṃ brahmacārinaṃ
              ekabhattaṃ bhuñjamānānaṃ              kena vaṇṇo pasīdatīti 1-.
     [22] Atītaṃ nānusocanti                   nappajappanti nāgataṃ 2-
              paccuppannena yāpenti            tena vaṇṇo pasīdati
              anāgatappajappāya                   atītassānusocanā
              etena bālā sussanti               naḷova harito lutoti.
                                  Naḷavaggo paṭhamo.
                                     Tassuddānaṃ
          oghaṃ nimokkho upaneyyaṃ                accenti katichindi ca
          jāgaraṃ appaṭividitā                       susammuṭṭhā mānakāminā
          araññe dasamo vutto                   vaggo tena pavuccatīti.
                                   ------------------
@Footnote: 1 Ma. pasīdati. 2 Sī. nappajappamanāgataṃ.
                                Nandanavaggo dutiyo
                                       ---------
                                paṭhamaṃ nandanasuttaṃ
     [23]   1-   Ekaṃ   samayaṃ   bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū  āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [24]    Bhagavā    etadavoca    bhūtapubbaṃ    bhikkhave   aññatarā
tāvatiṃsakāyikā    devatā    nandanavane    accharāsaṅghaparivutā   dibbehi
pañcahi    kāmaguṇehi    samappitā    samaṅgībhūtā   paricāriyamānā   tāyaṃ
velāyaṃ imaṃ gāthaṃ abhāsi
          na te sukhaṃ pajānanti             ye na passanti nandanaṃ
          āvāsaṃ naradevānaṃ                tidasānaṃ yasassinanti.
     [25]  Evaṃ  vutte  bhikkhave  aññatarā  devatā taṃ devataṃ gāthāya
paccabhāsi 2-
          na tvaṃ bāle pajānāsi 3-     yathā arahataṃ vaco
          aniccā sabbe saṅkhārā        uppādavayadhammino
          uppajjitvā nirujjhanti       tesaṃ vūpasamo sukhoti.
@Footnote: 1 yuropiyapotthakeyeva evamme sutanti pāṭhattayaṃ atthi. 2 Sī. ajjhabhāsi.
@3 Sī. vijānāsi.
                      Dutiyaṃ nandisuttaṃ
     [26]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavato  santike  imaṃ
gāthaṃ abhāsi
               nandati puttehi puttimā
               gomiko 1- gohi tatheva nandati
               upadhīhi narassa nandanā
               na hi so nandati yo nirūpadhīti.
     [27] Socati puttehi puttimā
               gomiko 2- gohi tatheva socati
               upadhīhi narassa socanā
               na hi so socati yo nirūpadhīti.
                          Tatiyaṃ natthiputtasamasuttaṃ
     [28]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavato  santike  imaṃ
gāthaṃ abhāsi
              natthi puttasamaṃ pemaṃ            natthi gosamikaṃ dhanaṃ
              natthi suriyasamā ābhā         samuddaparamā sarāti.
     [29] Natthi attasamaṃ pemaṃ            natthi dhaññasamaṃ dhanaṃ
          natthi paññāsamā ābhā        vuṭṭhi ve 3- paramā sarāti.
@Footnote: 1-2 Ma. gomā. 3 Sī. ce.
                              Catutthaṃ khattiyasuttaṃ
     [30]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavato  santike  imaṃ
gāthaṃ abhāsi
             khattiyo dipadaṃ 1- seṭṭho           balibaddho 2- catuppadaṃ
             komārī 3- seṭṭhā bhariyānaṃ       yo ca puttāna pubbajoti.
     [31] Sambuddho dipadaṃ seṭṭho            ājānīyo catuppadaṃ
             sussūsā seṭṭhā bhariyānaṃ           yo ca puttānamassavoti 4-.
                               Pañcamaṃ sakamānasuttaṃ
     [32] Ṭhite majjhantike kāle             sannisinnesu 5- pakkhisu
              palāteva 6- mahāraññaṃ 7-       taṃ bhayaṃ paṭibhāti manti.
     [33] Ṭhite majjhantike kāle             sannisinnesu pakkhisu
             palāteva mahāraññaṃ                  sā ratī paṭibhāti manti.
                            Chaṭṭhaṃ niddātandisuttaṃ
     [34] Niddā tandī vijimhitā            aratī 8- bhattasammado
              etena nappakāsati                   ariyamaggo idha pāṇinanti.
     [35] Niddaṃ tandiṃ vijimhitaṃ                aratiṃ bhattasammadaṃ
              viriyena naṃ paṇāmetvā               ariyamaggo visujjhatīti.
@Footnote: 1 Ma. Yu. dvipadaṃ. 2 Sī. Yu. balivaddo. Ma. balibaddo. 3 Yu. kumārī.
@4 Sī. itisaddo natthi. 5 Ma. Sī. sannisivesu. Ma. sannisīvesu. 6 Sī. Yu. Ma.
@saṇateva. 7 Sī. brahāraññaṃ. 8 Yu. vijambhikā aratī. Ma. vijambhitā.
@A. vijamhitā.
                                Sattamaṃ dukkarasuttaṃ
     [36] Dukkaraṃ duttitikkhañca               abyattena ca sāmaññaṃ
             bahū hi tattha sambādhā               yattha bālo visīdatīti.
     [37] Katihaṃ careyya sāmaññaṃ             cittaṃ ce na nivāraye
              pade pade visīdeyya                   saṅkappānaṃ vasānugo 1-
               kummova aṅgāni sake kapāle
               samodahaṃ bhikkhu manovitakke
               anissito aññamaheṭhayāno
               parinibbuto nūpavadeyya kañcīti.
               Aṭṭhamaṃ hirisuttaṃ
     [38] Hirinisedho puriso                   koci lokasmi vijjati
              yo niddaṃ apabodheti               asso bhadro kasāmivāti.
     [39] Hirinisedhā tanuyā                    ye caranti sadā satā
              antaṃ dukkhassa pappuyya           caranti visame samanti.
                         Navamaṃ kuṭikāsuttaṃ
     [40] Kacci te kuṭikā natthi              kacci natthi kulāvakā
              kacci santānakā natthi            kacci muttosi bandhanāti.
     [41] Taggha me kuṭikā natthi              taggha natthi kulāvakā
              taggha santānakā natthi           taggha muttomhi bandhanāti.
@Footnote: 1 Po. Ma. itisaddo atthi.
     [42] Kintāhaṃ kuṭikaṃ brūmi               kinte brūmi kulāvakaṃ
              kinte santānakaṃ brūmi            kintāhaṃ brūmi bandhananti.
     [43] Mātaraṃ kuṭikaṃ brūsi                  bhariyaṃ brūsi kulāvakaṃ
              putte santānake brūsi           taṇhaṃ me brūsi bandhananti.
              Sāhu te kuṭikā natthi              sāhu natthi kulāvakā
              sāhu santānakā natthi           sāhu muttosi bandhanāti.
                      Dasamaṃ samiddhisuttaṃ
     [44]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  rājagahe  viharati
tapodārāme   .  atha  kho  āyasmā  samiddhi  rattiyā  paccūsasamayaṃ  1-
paccuṭṭhāya   yena   tapodā   tenupasaṅkami   gattāni  parisiñcituṃ  tapode
gattāni    parisiñcitvā   paccuttaritvā   ekacīvaro   aṭṭhāsi   gattāni
sukkhāpayamāno 2-.
     [45]   Atha   kho   aññatarā   devatā   abhikkantāya   rattiyā
abhikkantavaṇṇā    kevalakappaṃ   tapodaṃ   obhāsetvā   yena   āyasmā
samiddhi    tenupasaṅkami    upasaṅkamitvā    vehāsaṃ    ṭhitā   āyasmantaṃ
samiddhiṃ gāthāya ajjhabhāsi
          abhutvā bhikkhasi bhikkhu             na hi bhutvāna bhikkhasi
          bhutvāna bhikkhu bhikkhassu          mā taṃ kālo upaccagāti.
@Footnote: 1 paccusasamayetipi pāṭho .  2 Ma. pubbāpayamāno.
     [46] Kālaṃ vohaṃ na jānāmi         channo kālo na dissati
              tasmā abhutvā bhikkhāmi      mā maṃ kālo upaccagāti.
     [47]   Atha   kho  sā  devatā  paṭhaviyaṃ  patiṭṭhahitvā  āyasmantaṃ
samiddhiṃ  etadavoca  daharo  tvaṃ  bhikkhu  pabbajito  susu  kāḷakeso bhadrena
yobbanena    samannāgato    paṭhamena    vayasā   anikkīḷitāvī   kāmesu
bhuñja bhikkhu mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvīti.
     [48]   Na  khvāhaṃ  āvuso  sandiṭṭhikaṃ  hitvā  kālikaṃ  anudhāvāmi
kālikañca   khvāhaṃ   āvuso   hitvā   sandiṭṭhikaṃ   anudhāvāmi   kālikā
hi   āvuso   kāmā  vuttā  bhagavatā  bahudukkhā  bahūpāyāsā  ādīnavo
ettha   bhiyyo   1-   sandiṭṭhiko   ayaṃ  dhammo  akāliko  ehipassiko
opanayiko paccattaṃ veditabbo viññūhīti.
     [49]   Kathañca  bhikkhu  kālikā  kāmā  vuttā  bhagavatā  bahudukkhā
bahūpāyāsā   ādīnavo   ettha   bhiyyo   kathaṃ  sandiṭṭhiko  ayaṃ  dhammo
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
     [50]   Ahaṃ   kho  āvuso  navo  acirapabbajito  adhunāgato  imaṃ
dhammavinayaṃ   na   tāhaṃ   sakkomi  vitthārena  ācikkhituṃ  ayaṃ  so  bhagavā
arahaṃ   sammāsambuddho   rājagahe   viharati   tapodārāme   taṃ  bhagavantaṃ
upasaṅkamitvā  etamatthaṃ  puccha  2-  yathā  te  bhagavā  byākaroti  tathā
naṃ   dhāreyyāsīti   .   na   kho   bhikkhu  sukaro  so  bhagavā  amhehi
@Footnote: 1 bhīyotipi pāṭho. 2 Sī. puccheyyāsi.
Upasaṅkamituṃ    aññāhi   mahesakkhāhi   devatāhi   parivuto   sace   kho
tvaṃ   bhikkhu   taṃ   bhagavantaṃ   upasaṅkamitvā  etamatthaṃ  puccheyyāsi  mayaṃpi
āgaccheyyāma   dhammassavanāyāti   1-  .  evamāvusoti  kho  āyasmā
samiddhi   tassā   devatāya  paṭissuṇitvā  2-  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [51]  Ekamantaṃ  nisinno  kho  āyasmā samiddhi bhagavantaṃ etadavoca
idhāhaṃ    bhante    rattiyā   paccūsasamayaṃ   paccuṭṭhāya   yena   tapodā
tenupasaṅkamiṃ    gattāni    parisiñcituṃ    tapode   gattāni   parisiñcitvā
paccuttaritvā   ekacīvaro   aṭṭhāsiṃ   gattāni  sukkhāpayamāno  atha  kho
bhante    aññatarā    devatā   abhikkantāya   rattiyā   abhikkantavaṇṇā
kevalakappaṃ      tapodaṃ      obhāsetvā     yenāhaṃ     tenupasaṅkami
upasaṅkamitvā vehāsaṃ ṭhitā imāya gāthāya ajjhabhāsi
          abhutvā bhikkhasi bhikkhu             na hi bhutvāna bhikkhasi
          bhutvāna bhikkhu bhikkhassu          mā taṃ kālo upaccagāti.
Evaṃ vutte ahaṃ bhante taṃ devataṃ gāthāya ajjhabhāsiṃ 3-
          kālaṃ vohaṃ na jānāmi             channo kālo na dissati
          tasmā abhutvā bhikkhāmi         mā maṃ kālo upaccagāti.
     {51.1} Atha kho bhante sā devatā paṭhaviyaṃ patiṭṭhahitvā maṃ etadavoca
@Footnote: 1 dhammasavanāyātītipi pāṭho .  2 Yu. paṭissutvā. 3 Ma. Yu. paccabhāsiṃ.
Daharo   tvaṃ   bhikkhu   pabbajito   susu   kāḷakeso  bhadrena  yobbanena
samannāgato    paṭhamena   vayasā   anikkīḷitāvī   kāmesu   bhuñja   bhikkhu
mānusake   kāme   mā   sandiṭṭhikaṃ  hitvā  kālikaṃ  anudhāvīti  .  evaṃ
vuttāhaṃ   bhante   taṃ  devataṃ  etadavocaṃ  na  khvāhaṃ  āvuso  sandiṭṭhikaṃ
hitvā   kālikaṃ  anudhāvāmi  kālikañca  khvāhaṃ  āvuso  hitvā  sandiṭṭhikaṃ
anudhāvāmi   kālikā   hi   āvuso   kāmā  vuttā  bhagavatā  bahudukkhā
bahūpāyāsā    ādīnavo    ettha   bhiyyo   sandiṭṭhiko   ayaṃ   dhammo
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
     {51.2}  Evaṃ  vutte bhante sā devatā maṃ etadavoca kathañca bhikkhu
kālikā   kāmā   vuttā   bhagavatā   ḷahudukkhā   bahūpāyāsā  ādīnavo
ettha   bhiyyo   kathaṃ   sandiṭṭhiko   ayaṃ  dhammo  akāliko  ehipassiko
opanayiko   paccattaṃ   veditabbo   viññūhīti   .  evaṃ  vuttāhaṃ  bhante
taṃ    devataṃ   etadavocaṃ   ahaṃ   kho   āvuso   navo   acirapabbajito
adhunāgato   imaṃ   dhammavinayaṃ   na   tāhaṃ  sakkomi  vitthārena  ācikkhituṃ
ayaṃ   so  bhagavā  arahaṃ  sammāsambuddho  rājagahe  viharati  tapodārāme
taṃ    bhagavantaṃ   upasaṅkamitvā   etamatthaṃ   puccha   yathā   te   bhagavā
byākaroti tathā naṃ dhāreyyāsīti.
     {51.3} Evaṃ vutte bhante sā devatā maṃ etadavoca na kho bhikkhu sukaro
so  bhagavā  amhehi  upasaṅkamituṃ  aññāhi  mahesakkhāhi  devatāhi parivuto
sace  kho  tvaṃ  bhikkhu  taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi mayaṃpi
Āgaccheyyāma   dhammassavanāyāti   .   sace   bhante  tassā  devatāya
saccaṃ  vacanaṃ  idheva  sā  devatā  avidūreti  .  evaṃ vutte sā devatā
āyasmantaṃ    samiddhiṃ   etadavoca   puccha   bhikkhu   puccha   bhikkhu   yamahaṃ
anuppattāti 1-.
     [52] Atha kho bhagavā taṃ devataṃ gāthāhi ajjhabhāsi
          akkheyyasaññino sattā        akkheyyasmiṃ patiṭṭhitā
          akkheyyamapariññāya              yogamāyanti maccuno
          akkheyyañca pariññāya          akkhātāraṃ na maññati
          tañhi tassa na hotīti                yena naṃ vajjā na tassa atthi 2-
              sace vijānāsi vadehi yakkhāti 3-.
Na  khvāhaṃ  bhante  imassa  bhagavatā  saṅkhittena  bhāsitassa vitthārena atthaṃ
ājānāmi   sādhu   me   bhante   bhagavā  tathā  bhāsatu  yathāhaṃ  imassa
bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti 4-.
     [53] Samo visesī udavā 5- nihīno
                   yo maññati so vivadetha tena
                   tīsu vidhāsu avikampamāno
                   samo visesīti na tassa hoti
                   sace vijānāsi vadehi yakkhāti 6-.
@Footnote: 1 Yu. anuppattoti. 2 Sī. na tassa atthīti pāṭhattayaṃ  na dissati. 3-6 yakkhīti.
@4 Ma. Yu. jāneyyanti. 5 Yu. atha vā.
Imassapi  khvāhaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  vitthārena  atthaṃ
na   ājānāmi  sādhu  me  bhante  bhagavā  tathā  bhāsatu  yathāhaṃ  imassa
bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.
     [54] Pahāsi saṅkhaṃ 1- na vimānamāgā 2-
                   acchejji taṇhaṃ idha nāmarūpe
                    taṃ chinnaganthaṃ anighaṃ nirāsaṃ
                   pariyesamānā nājjhagamuṃ
                   devā manussā idha vā huraṃ vā
                   saggesu vā sabbanivesanesu
                   sace vijānāsi vadehi yakkhāti.
     [55]  Imassa  khvāhaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa evaṃ
vitthārena atthaṃ ājānāmi
                   pāpaṃ na kayirā vacasā manasā
                    kāyena vā kiñcana sabbaloke
                    kāme pahāya satimā sampajāno
                    dukkhaṃ na sevetha anatthasañhitanti.
                    Nandanavaggo dutiyo.
@Footnote: 1 Sī. saṅgaṃ. 2 Ma. Yu. na vimānamajjhagā.
                                 Tassuddānaṃ
          nandanā nandati ceva           natthiputtasamena ca
          khattiyo sakamāno ca            niddātandi ca dukkaraṃ
          hiri kuṭikā navamo                dasamo vutto samiddhināti.
                     ------------
                     Sattivaggo tatiyo
                              --------
                      paṭhamaṃ sattisuttaṃ
     [56]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavato  santike  imaṃ
gāthaṃ abhāsi
              sattiyā viya omaṭṭho            ḍayhamāneva 1- matthake
              kāmarāgappahānāya 2-         sato bhikkhu paribbajeti.
     [57] Sattiyā viya omaṭṭho           ḍayhamāneva matthake
              sakkāyadiṭṭhippahānāya        sato bhikkhu paribbajeti.
                              Dutiyaṃ phusatisuttaṃ
     [58] Nāphusantaṃ phusati ca                phusantañca tato phuse
               tasmā phusantaṃ phusati              appaduṭṭhapadosinanti.
     [59] Yo appaduṭṭhassa                  narassa dussati
                suddhassa posassa anaṅgaṇassa
                tameva bālaṃ pacceti pāpaṃ
                sukhumo rajo paṭivātaṃva khittoti.
@Footnote: 1 Sī. Ma. sabbattha ḍayhamānovāti pāṭho dissati. 2 Sī. Ma. kāmarāgappahānena.
                              Tatiyaṃ jaṭāsuttaṃ
     [60] Antojaṭā bahijaṭā               jaṭāya jaṭitā pajā
              taṃ taṃ gotama pucchāmi               ko imaṃ vijaṭaye jaṭanti.
     [61] Sīle patiṭṭhāya naro sapañño cittaṃ paññañca bhāvayaṃ
             ātāpī nipako bhikkhu               so imaṃ vijaṭaye jaṭaṃ 1-
             yesaṃ rāgo ca doso ca               avijjā ca virājitā
             khīṇāsavā arahanto                 tesaṃ vijaṭitā jaṭā
             yattha nāmañca rūpañca              asesaṃ uparujjhati
             paṭigharūpasaññā 2- ca             ettha sā chijjate 3- jaṭāti.
                            Catutthaṃ manonivāraṇasuttaṃ
     [62] Yato yato mano nivāraye         na dukkhameti naṃ tato tato
              sa sabbato mano nivāraye        sa sabbato dukkhā pamuccatīti 4-.
     [63] Na sabbato mano nivāraye        mano yatattamāgataṃ 5-
              yato yato ca pāpakaṃ                 tato tato mano nivārayeti.
                              Pañcamaṃ arahantasuttaṃ
     [64] Yo hoti bhikkhu arahaṃ katāvī
                   khīṇāsavo antimadehadhārī 6-
@Footnote: 1 Po. Yu. jaṭanti. 2 Ma. Yu. paṭimaṃ. 3 Ma. etthesā vijaṭe. 4 Po.
@Ma. Yu. itisaddo natthi. 5 Ma. Yu. na mano saṃyatattamāgataṃ.
@6 Sī. sabbatthahantimadehadhārīti pāṭho dissati.
                   Ahaṃ vadāmītipi so vadeyya
                    mamaṃ vadantītipi so vadeyyāti.
     [65] Yo hoti bhikkhu arahaṃ katāvī
                    khīṇāsavo antimadehadhārī
                    ahaṃ vadāmītipi so vadeyya
                    mamaṃ vadantītipi so vadeyya
                    loke samaññaṃ kusalo viditvā
                    vohāramattena so vohareyyāti.
     [66] Yo hoti bhikkhu arahaṃ katāvī
                    khīṇāsavo antimadehadhārī
                    mānaṃ nu kho so upāgamma 1- bhikkhu
                    ahaṃ vadāmītipi so vadeyya
                    mama vadantītipi so vadeyyāti.
     [67] Pahīnamānassa na santi ganthā
                    vidhūpitā mānaganthassa 2- sabbe
                    sa vītivatto yamataṃ sumedho
                    ahaṃ vadāmītipi so vadeyya
                    mamaṃ vadantītipi so vadeyya 3-
                    loke samaññaṃ 4- kusalo viditvā
                    vohāramattena so vohareyyāti.
@Footnote: 1 Po. Ma. upagamma. 2 Sī. Ma. mānagandhassa. 3 Sī. ayaṃ pāṭho natthi.
@4 Po. Ma. maññataṃ..
                     Chaṭṭhaṃ pajjotasuttaṃ
     [68] Kati lokasmi pajjotā        yehi loko pakāsati 1-
              bhagavantaṃ puṭṭhumāgamma        kathaṃ jānemu taṃ mayanti.
     [69] Cattāro loke pajjotā    pañcamettha na vijjati
              divā tapati ādicco           rattimābhāti candimā
              atha aggi divārattiṃ             tattha tattha pakāsati 2-
              sambuddho tapataṃ seṭṭho      esā ābhā anuttarāti.
                      Sattamaṃ sarasuttaṃ
     [70] Kuto sarā nivattanti          kattha vaṭṭaṃ na vattati 3-
              kattha nāmañca rūpañca         asesaṃ uparujjhatīti.
     [71] Yattha āpo ca paṭhavī             tejo vāyo na gādhati
              ato sarā nivattanti           ettha vaṭṭaṃ na vattati
              ettha nāmañca rūpañca        asesaṃ uparujjhatīti.
                     Aṭṭhamaṃ mahaddhanasuttaṃ
     [72] Mahaddhanā mahābhogā        raṭṭhavantopi khattiyā
              aññamaññābhigijjhanti      kāmesu analaṅkatā
              tesu ussukajātesu              bhavasotānusārisu
              rodhataṇhaṃ 4- pavāhiṃsu 5-  ke lokasmiṃ anussukāti.
@Footnote: 1-2 Sī. pabhāsati. 3 Yu. vaṭṭati. 4 Sī. kodhataṇhaṃ. Yu. gedhataṇhaṃ.
@5 Ma. yu pajahiṃsu.
     [73] Hitvā agāraṃ pabbajitā     hitvā puttaṃ pasumpiyaṃ
              hitvā rāgañca dosañca     avijjañca virājiya
              khīṇāsavā arahanto            te lokasmiṃ anussukāti.
                     Navamaṃ catucakkasuttaṃ
     [74] Catucakkaṃ navadvāraṃ             puṇṇaṃ lobhena saṃyutaṃ
              paṅkajātaṃ mahāvīra               kathaṃ yātrā bhavissatīti.
     [75] Chetvā naddhiṃ 1-                varattañca icchālobhañca pāpakaṃ
              samūlaṃ taṇhaṃ abbuyha 2-   evaṃ yātrā bhavissatīti.
                     Dasamaṃ eṇijaṅghasuttaṃ
     [76] Eṇijaṅghaṃ kisaṃ vīraṃ                appāhāraṃ alolupaṃ
              sīhaṃvekacaraṃ nāgaṃ                  kāmesu anapekkhinaṃ
              upasaṅkamma pucchāma            kathaṃ dukkhā pamuccatīti.
     [77] Pañca kāmaguṇā loke        manochaṭṭhā paveditā
              ettha chandaṃ virājitvā        evaṃ dukkhā pamuccatīti.
                    Sattivaggo tatiyo.
                        Tassuddānaṃ
          sattiyā phusati ceva                   jaṭā manonivāraṇā
          arahantena pajjoto              sarā mahaddhanena ca
          catucakkena navamaṃ                    eṇijaṅghena te dasāti.
                         -------------
@Footnote: 1 Sī. Yu. nandiṃ. 2 abbuḷhātipi pāṭho.
                  Satullapakāyikavaggo catuttho
                            -----------
                      paṭhamaṃ sabbhisuttaṃ
     [78]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   atha   kho   sambahulā   satullapakāyikā
devatāyo   abhikkantāya   rattiyā   abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ
obhāsetvā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [79]  Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato santike imaṃ
gāthaṃ abhāsi
              sabbhireva samāsetha              sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya         seyyo hoti na pāpiyoti.
     [80] Atha kho aparā devatā bhagavato   santike imaṃ gāthaṃ abhāsi
              sabbhireva samāsetha              sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya         paññaṃ 1- labhati nāññatoti.
     [81] Atha kho aparā devatā bhagavato   santike imaṃ gāthaṃ abhāsi
              sabbhireva samāsetha              sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya          sokamajjhe na socatīti.
     [82] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
@Footnote: 1 Ma. Yu. paññā.
              Sabbhireva samāsetha               sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya          ñātimajjhe virocatīti.
     [83] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
              sabbhireva samāsetha              sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya          sattā gacchanti sugatinti.
     [84] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
              sabbhireva samāsetha              sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya          sattā tiṭṭhanti sātatanti.
Atha   kho   aparā  devatā  bhagavantaṃ  etadavoca  kassa  nu  kho  bhagavā
subhāsitanti.
     [85] Sabbāsaṃ vo subhāsitaṃ pariyāyena apica mamāpi suṇātha
              sabbhireva samāsetha               sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya          sabbadukkhā pamuccatīti. [1]-
                                  Dutiyaṃ maccharisuttaṃ
     [86]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  atha  kho  sambahulā  satullapakāyikā  devatāyo abhikkantāya
rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā  yena  bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [87]   Ekamantaṃ   ṭhitā  kho  ekā  devatā  bhagavato  santike
@Footnote: 1 Ma. idamavoca bhagavā attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ
@katvā tatthevantaradhāyiṃsūti.
Imaṃ gāthaṃ abhāsi
              maccherā ca pamādā ca          evaṃ dānaṃ na dīyati
              puññamākaṅkhamānena          deyyaṃ hoti vijānatāti.
     [88]  Atha  kho  aparā  devatā  bhagavato  santike imā gāthāyo
abhāsi
              yasseva bhīto na dadāti maccharī tadeva adadato 1- bhayaṃ
              jighacchā ca pipāsā ca          yassa bhāyati maccharī
              tameva bālaṃ phusati                asmiṃ loke paramhi ca
              tasmā vineyya maccheraṃ         dajjā dānaṃ malābhibhū
              puññāni paralokasmiṃ         patiṭṭhā honti pāṇinanti.
     [89] Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi
              te matesu na miyyanti            addhānaṃva 2- sahāvajaṃ
              appasmiṃ ye pavecchanti       esa dhammo sanantano
              appasmeke pavecchanti       bahuneke na dicchare
              appasmā dakkhiṇā dinnā  sahassena samaṃ 3- mitāti.
     [90] Atha kho aparā devatā bhagavato  santike imā gāthāyo abhāsi
              duddadaṃ dadamānānaṃ             dukkaraṃ kamma kubbataṃ
              asanto nānukubbanti         sataṃ dhammo duranvayo
@Footnote: 1 Yu. tadevadādato. 2 Sī. Ma. Yu. panthānaṃva. 3 Sī. samappitāti.
              Tasmā satañca asatañca       nānā hoti ito gati
              asanto nirayaṃ yanti              santo saggaparāyanāti.
Atha   kho  aparā  devatā   bhagavantaṃ  etadavoca  kassa  nu  kho  bhagavā
subhāsitanti.
     [91] Sabbāsaṃ vo subhāsitaṃ pariyāyena apica mamāpi suṇātha
              dhammaṃ care yopi samuñjakaṃ 1- care
              dāraṃ ca posaṃ dadaṃ appakasmiṃ
              sataṃ sahassāna sahassayāginaṃ
              kalaṃpi nāgghanti tathāvidhassa teti.
     [92] Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi
              kenesa yañño vipulo mahaggato
              samena dinnassa na agghameti
              kathaṃ 2- sahassāna sahassayāginaṃ
              kalaṃpi nāgghanti tathāvidhassa teti.
     [93] Atha kho bhagavā taṃ devataṃ gāthāya ajjhabhāsi
              dadanti heke visame niviṭṭhā
              ghatvā 3- vadhitvā atha socayitvā
@Footnote: 1 Sī. Yu. samucchakaṃ. 2 Sī. Ma. Yu. sataṃ. 3 Sī. jhatvā. Yu. chetvā.
              Sā dakkhiṇā assumukhā sadaṇḍā
              samena dinnassa na agghameti
              evaṃ [1]- sahassāna sahassayāginaṃ
              kalaṃpi nāgghanti tathāvidhassa teti.
                      Tatiyaṃ sādhusuttaṃ
     [94]  Atha  kho  sambahulā  satullapakāyikā  devatāyo abhikkantāya
rattiyā    abhikkantavaṇṇā   kevalakappaṃ   jetavanaṃ   obhāsetvā   yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
aṭṭhaṃsu.
     [95]  Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato santike imaṃ
udānaṃ udānesi
     sādhu kho mārisa dānaṃ
          maccherā ca pamādā ca              evaṃ dānaṃ na dīyati
          puññamākaṅkhamānena              deyyaṃ hoti vijānatāti.
     [96]   Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi
          sādhu kho mārisa dānaṃ               apica appakasmiṃpi sāhu 2- dānaṃ
          appasmeke pavecchanti           bahuneke na dicchare
          appasmā dakkhiṇā dinnā      sahassena samaṃ mitāti.
@Footnote: 1 Ma. etthantare satanti atthi. 2 Yu. appasmiṃpi sādhūti dissati.
     [97]   Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi
     sādhu kho mārisa dānaṃ  appakasmiṃpi sāhu dānaṃ
                apica saddhāyapi sāhu dānaṃ
                dānañca yuddhañca samānamāhu
                appāpi santā bahuke jinanti
                appampi ce saddahāno dadāti
                teneva so hoti sukhī paratthāti.
     [98]   Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi
          sādhu kho mārisa dānaṃ               appakasmiṃpi sāhu dānaṃ
          saddhāyapi sāhu dānaṃ               apica dhammaladdhassapi sāhu dānaṃ
                yo dhammaladdhassa dadāti dānaṃ
                uṭṭhānaviriyādhigatassa jantu
                atikkamma [1]- vetaraṇiṃ yamassa
                dibbāni ṭhānāni upeti maccoti.
     [99]   Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi
          sādhu kho mārisa dānaṃ               appakasmiṃpi sāhu dānaṃ
          saddhāyapi sāhu dānaṃ               dhammaladdhassapi sāhu dānaṃ
@Footnote: 1 Ma. Yu. etthantare soti atthi.
                Apica viceyyadānaṃpi sādhu
                viceyyadānaṃ sugatappasatthaṃ
                ye dakkhiṇeyyā idha jīvaloke
                etesu dinnāni mahapphalāni
                vījāni vuttāni yathā sukhetteti.
     [100] Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi
          sādhu kho mārisa dānaṃ               appakasmiṃpi sāhu dānaṃ
          saddhāyapi sāhu dānaṃ               dhammaladdhassapi sāhu dānaṃ
          viceyyadānaṃpi sādhu                  apica pāṇesupi sādhu saṃyamo
                yo pāṇabhūtāni 1- aheṭhayaṃ caraṃ
                parūpavādā na karoti pāpaṃ
                bhīruṃ pasaṃsanti na hi tattha sūraṃ
                bhayā hi santo na karonti pāpanti.
Atha   kho   aparā  devatā  bhagavantaṃ  etadavoca  kassa  nu  kho  bhagavā
subhāsitanti.
     [101] Sabbāsaṃ vo subhāsitaṃ pariyāyena apica mamāpi 2- suṇātha
                saddhāhi 3- dānaṃ bahudhā pasatthaṃ
                dānā ca 4- kho dhammapadaṃva seyyo
@Footnote: 1 Yu. pāṇabhūtesu. 2 Yu. mamaṃpiti dissati. 3 addhāhīti vā pāṭho.
@4 Sī. dānañca.
                Pubbeva hi pubbatareva santo
                nibbānamevajjhagamuṃ sapaññāti.
                     Catutthaṃ nasantisuttaṃ
     [102]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  atha  kho  sambahulā  satullapakāyikā  devatāyo abhikkantāya
rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā  yena  bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [103]   Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato  santike
imaṃ gāthaṃ abhāsi
                na santi kāmā manujesu niccā
                santīdha kamanīyāni yesu baddho
                yesu pamatto 1- apunāgamanaṃ
                anāgantvā puriso maccudheyyāti.
                Chandajaṃ aghaṃ chandajaṃ dukkhaṃ
                chandavinayā aghavinayo
                aghavinayā dukkhavinayoti.
                Na te kāmā yāni citrāni 2- loke
@Footnote: 1 Sī. yesu ca baddho supamatto. 2 Sī. kāmāni citrāni.
                Saṅkapparāgo purisassa kāmo
                tiṭṭhanti citrāni tatheva loke
                athettha dhīrā vinayanti chandaṃ.
                Kodhaṃ jahe vippajaheyya mānaṃ
                saññojanaṃ sabbamatikkameyya
                taṃ nāmarūpasmimasajjamānaṃ
                akiñcanaṃ nānupatanti dukkhā.
                Pahāsi saṅkhaṃ na vimānamāgā 1-
                acchejji taṇhaṃ idha nāmarūpe
                taṃ chinnaganthaṃ anighaṃ nirāsaṃ
                pariyesamānā nājjhagamuṃ 2-
                devā manussā idha vā huraṃ vā
                saggesu vā sabbanivesanesūti.
     [104] Tañce hi nāddakkhuṃ tathā vimuttaṃ [iccāyasmā mogharājā]
                devā manussā idha vā huraṃ vā
                naruttamaṃ atthacaraṃ narānaṃ
                ye taṃ namassanti pasaṃsiyā teti.
     [105] Pasaṃsiyā tepi bhavanti bhikkhu [mogharājāti bhagavā]
                ye taṃ namassanti tathā vimuttaṃ
@Footnote: 1 Po. Ma. Yu. na vimānamajjhagā. 2 Yu. na ca ajjhagamuṃ.
                Aññāya dhammaṃ vicikicchaṃ pahāya
                saṅgātitā 1- tepi bhavanti bhikkhūti.
                   Pañcamaṃ ujjhānasaññisuttaṃ
     [106]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .    atha    kho   sambahulā   ujjhānasaññikā   devatāyo
abhikkantāya   rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā
yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā vehāsaṃ aṭṭhaṃsu.
     [107]  Vehāsaṃ  ṭhitā  kho  ekā  devatā  bhagavato santike imaṃ
gāthaṃ abhāsi
          aññathā santamattānaṃ         aññathā yo pavedaye
          nikacca kitavasseva                bhuttaṃ theyyena tassa taṃ
          yañhi kayirā tañhi vade         yaṃ na kayirā na taṃ vade
          akarontaṃ bhāsamānānaṃ 2-    parijānanti paṇḍitāti.
     [108] Nayidaṃ bhāsitamattena        ekantasavanena vā
          anukkamitave sakkā              yāyaṃ paṭipadā daḷhā 3-
          yāya dhīrā pamuccanti              jhāyino mārabandhanā
          na ve dhīrā pakubbanti           viditvā lokapariyāyaṃ
          aññāya nibbutā dhīrā          tiṇṇā loke visattikanti.
@Footnote: 1 saṅgātigāti vā saṅkhātigāti vā pāṭho. 2 Ma. akarontaṃ abhāsamānaṃ.
@3 Sī. paṭipadaḷhā.
     [109]   Atha  kho  tā  devatāyo  paṭhaviyaṃ  patiṭṭhahitvā  bhagavato
pādesu   sirasā   nipatitvā   bhagavantaṃ  etadavocuṃ  accayo  no  bhante
accagamā   yathābālā   yathāmūḷhā   yathāakusalā   yā   mayaṃ   bhagavantaṃ
apasādetabbaṃ    amaññimhā    tāsaṃ    no    bhante   bhagavā   accayaṃ
accayato   paṭiggaṇhātu   āyatiṃ   saṃvarāyāti   .   atha   kho   bhagavā
sitaṃ pātvākāsi.
     [110]  Atha  kho tā devatāyo bhiyyoso mattāya 1- ujjhāyantiyo
vehāsaṃ abbhuggacchuṃ. Ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi
          accayaṃ desayantīnaṃ                 yo ce 2- na paṭigaṇhati
          kopantaro dosagaru              sa veraṃ paṭimuccatīti.
          Accayo ce na vijjetha            nocīdha apahataṃ 3- siyā
          verāni na ca sammeyyuṃ            kenīdha 4- kusalo siyāti.
          Kassaccayā na vijjanti          kassa natthi apāhataṃ
          ko na sammohamāpādi          kodha dhīro sadā satoti.
     [111] Tathāgatassa buddhassa       sabbabhūtānukampino
          tassaccayā na vijjanti          tassa natthi apāhataṃ
          so na sammohamāpādi          sodha 5- dhīro sadā satoti.
          Accayaṃ desayantīnaṃ                 yo ce na paṭigaṇhati
@Footnote: 1 bhīyoso mattāyātipi pāṭho. 2 Po. Yu. yo ve. 3 Sī. Ma. cīdha apagataṃ.
@Yu. cīdhāpagataṃ. 4 Sī. konīdha. 5 Po. Ma. sova.
          Kopantaro dosagaru              sa 1- veraṃ paṭimuccati
          taṃ veraṃ nābhinandāmi              paṭiggaṇhāmi voccayanti.
                      Chaṭṭhaṃ saddhāsuttaṃ
     [112]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  atha  kho  sambahulā  satullapakāyikā  devatāyo abhikkantāya
rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā  yena  bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [113]  Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ
abhāsi
                saddhā dutiyā purisassa hoti
                no ce assaddhiyamavatiṭṭhati
                yaso ca kittī ca tatvassa hoti 2-
                saggañca so gacchati sarīraṃ pahāyāti.
                Kodhaṃ jahe vippajaheyya mānaṃ
                saññojanaṃ sabbamatikkameyya
                taṃ nāmarūpasmimasajjamānaṃ
                akiñcanaṃ nānupatanti saṅgāti.
@Footnote: 1 Sī. Yu. yaṃ. 2 Sī. yato sā ca kittī ca taṃ tassa hotītipi vataṃ tassa hotītipi
@pāṭho.
     [114] Pamādamanuyuñjanti         bālā dummedhino janā
          appamādañca medhāvī            dhanaṃ seṭṭhaṃva rakkhati
          mā pamādamanuyuñjetha           mā kāmaratisanthavaṃ
          appamatto hi jhāyanto      pappoti paramaṃ sukhanti.
                      Sattamaṃ samayasuttaṃ
     [115]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ    mahāvane    mahatā    bhikkhusaṅghena   saddhiṃ   pañcamattehi
bhikkhusatehi   sabbeheva   arahantehi   .  dasahi  ca  lokadhātūhi  devatā
yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca.
     [116]  Atha  kho  catunnaṃ  suddhāvāsakāyikānaṃ  devānaṃ  etadahosi
ayaṃ   kho   bhagavā   sakkesu   viharati   kapilavatthusmiṃ   mahāvane  mahatā
bhikkhusaṅghena   saddhiṃ   pañcamattehi   bhikkhusatehi   sabbeheva   arahantehi
dasahi   ca   lokadhātūhi  devatā  yebhuyyena  sannipatitā  honti  bhagavantaṃ
dassanāya   bhikkhusaṅghañca  yannūna  mayampi  yena  bhagavā  tenupasaṅkameyyāma
upasaṅkamitvā bhagavato santike paccekagāthā bhāseyyāmāti.
     [117]  Atha  kho  tā  devatā  seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva  suddhāvāsesu  devesu  antarahitā  bhagavato  purato pāturahaṃsu.
Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [118]  Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato  santike
Imaṃ gāthaṃ abhāsi
          mahāsamayo pavanasmiṃ             devakāyā samāgatā
          āgatamha imaṃ dhammasamayaṃ       dakkhitāyeva aparājitasaṅghanti.
     [119] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                tatra bhikkhavo samādahaṃsu
                cittaṃ attano ujukamakaṃsu
                sārathīva nettāni gahetvā
                indriyāni rakkhanti paṇḍitāti.
     [120] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                chetvā khīlaṃ chetvā palīghaṃ
                indakhīlaṃ ohaccamanejā 1-
                te caranti suddhā vimalā
                cakkhumatā sudantā susū nāgāti.
     [121] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                yekeci buddhaṃ saraṇaṃ gatāse
                na te gamissanti apāyabhūmiṃ
          pahāya mānusaṃ dehaṃ         devakāyaṃ paripūressantīti.
                     Aṭṭhamaṃ sakalikasuttaṃ
     [122]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
@Footnote: 1 Sī. ūhacca ūpaccātipi dve pāṭhā. Ma. uhacca.
Maddakucchismiṃ  migadāye  .  tena  kho  pana  samayena  bhagavato  pādo 1-
sakalikāya   khato   2-  hoti  .  bhūsā  sudaṃ  bhagavato  vedanā  vattanti
sārīrikā  dukkhā  tibbā  kharā  kaṭukā  asātā  amanāpā  .  tā  sudaṃ
bhagavā   sato   sampajāno   adhivāseti   avihaññamāno   .   atha  kho
bhagavā   catugguṇaṃ   saṅghāṭiṃ   paññāpetvā  dakkhiṇena  passena  sīhaseyyaṃ
kappeti pāde 3- pādaṃ accādhāya sato sampajāno.
     [123]  Atha  kho  sattasatā  satullapakāyikā devatāyo abhikkantāya
rattiyā   abhikkantavaṇṇā   kevalakappaṃ   maddakucchiṃ   obhāsetvā   yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
aṭṭhaṃsu.
     [124]   Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato  santike
imaṃ   udānaṃ   udānesi   nāgo   vata  bho  samaṇo  gotamo  nāgavatā
ca  panuppannā  4-  sārīrikā  vedanā  dukkhā tibbā kharā kaṭukā asātā
amanāpā sato sampajāno adhivāseti avihaññamānoti.
     [125]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi  sīho  vata  bho  samaṇo  gotamo  sīhavatā  ca  panuppannā  5-
sārīrikā   vedanā   dukkhā   tibbā   kharā  kaṭukā  asātā  amanāpā
sato sampajāno adhivāseti avihaññamānoti.
@Footnote: 1 Sī. pāde. 2 Sī. sakalikākhato. Ma. sakkhalikāya. 3 pādenātipi pāṭho.
@4-5 Ma. Yu. samuppannā.
     [126]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   ājānīyo   vata   bho   samaṇo   gotamo  ājānīyavatā  ca
panuppannā   sārīrikā   vedanā   dukkhā  tibbā  kharā  kaṭukā  asātā
amanāpā sato sampajāno adhivāseti avihaññamānoti.
     [127]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   nisabho   vata  bho  samaṇo  gotamo  nisabhavatā  ca  panuppannā
sārīrikā   vedanā   dukkhā   tibbā   kharā  kaṭukā  asātā  amanāpā
sato sampajāno adhivāseti avihaññamānoti.
     [128]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   dhorayho   vata   bho   samaṇo   gotamo   dhorayhavatā   ca
panuppannā   sārīrikā   vedanā   dukkhā  tibbā  kharā  kaṭukā  asātā
amanāpā sato sampajāno adhivāseti avihaññamānoti.
     [129]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   danto   vata  bho  samaṇo  gotamo  dantavatā  ca  panuppannā
sārīrikā  vedanā  dukkhā  tibbā  kharā  kaṭukā  asātā  amanāpā sato
sampajāno adhivāseti avihaññamānoti.
     [130]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi  passa  samādhiṃ  subhāvitaṃ  1-  cittañca suvimuttaṃ 2- na cābhiṇataṃ 3-
@Footnote: 1 Sī. katthaci sīhaḷapotthake samādhīti pāṭho na dissati. Ma. subhāvito.
@2 Yu. vimuttaṃ. 3 Sī. na vā pahiṇataṃ. Yu. A. abhiṇataṃ.
Na  cāpaṇataṃ  1-  na ca sasaṅkhāraniggayha cāritavataṃ 2- yo evarūpaṃ purisanāgaṃ
purisasīhaṃ   purisaājānīyaṃ   purisanisabhaṃ  purisadhorayhaṃ  purisadantaṃ  atikkamitabbaṃ
maññeyya kimaññatra adassanāti.
          Pañcavedā sataṃ samaṃ         tapassī brāhmaṇā caraṃ
                cittañca nesaṃ na sammā vimuttaṃ
                hīnattarūpā na pāraṅgamā teti 3-.
                Taṇhādhipannā vattasīlabaddhā
                lūkhaṃ tapaṃ vassasataṃ carantā
                cittañca yesaṃ na sammā vimuttaṃ
                hīnattarūpā na pāraṅgamā teti 4-.
                Na mānakāmassa damo idhatthi
                na monamatthi asamāhitassa
                eko araññe viharampamatto
                na maccudheyyassa tareyya pāranti.
                Mānaṃ pahāya susamāhitatto
                sucetaso sabbadhi vippamutto
                eko araññe viharaṃ appamatto
                sa maccudheyyassa tareyya pāranti.
@Footnote: 1 Sī. A. upaṇataṃ. 2 Ma. vāritagataṃ. 3-4 Ma. Yu. itisaddo natthi.
                          Navamaṃ paṭhamapajjunnadhītusuttaṃ
     [131]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   atha  kho  kokanadā  pajjunnassa  dhītā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     mahāvanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
     [132]  Ekamantaṃ ṭhitā kho [1]- kokanadā pajjunnassa dhītā bhagavato
santike imā gāthāyo abhāsi
          vesālivane viharantaṃ               aggaṃ sattassa sambuddhaṃ
          kokanadāhamasmi abhivande     kokanadā pajjunnassa dhītā
          sutameva pure 2- āsi              dhammo cakkhumatānubuddho
          sāhaṃdāni sakkhi jānāmi         munino desayato sugatassa
          yekeci ariyaṃ dhammaṃ                    vigarahantā 3- caranti dummedhā
          upenti roruvaṃ ghoraṃ                cirarattaṃ dukkhamanubhavanti
          ye ca kho ariye dhamme               khantiyā upasamena upetā
          pahāya mānusaṃ dehaṃ                 devakāyaṃ paripūressantīti.
                            Dasamaṃ dutiyapajjunnadhītusuttaṃ
     [133]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   atha   kho   cullakokanadā  pajjunnassa
@Footnote: 1 Yu. sā devatā. 2 Sī. sumavame pure. Yu. sutameva me pure. 3 Sī.
@viharantā.
Dhītā    abhikkantāya    rattiyā   abhikkantavaṇṇā   kevalakappaṃ   mahāvanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
     [134]  Ekamantaṃ  ṭhitā  kho  [1]- cullakokanadā pajjunnassa dhītā
bhagavato santike imā gāthāyo abhāsi
                idhāgamā vijjupabhāsavaṇṇā
                kokanadā pajjunnassa dhītā
                buddhañca dhammañca namassamānā
                gāthāvimā 2- atthavatī abhāsi
          bahunāpi kho naṃ vibhajeyyaṃ         pariyāyena tādiso dhammo
          saṅkhittamatthaṃ lapayissāmi       yāvatā me manasā pariyattaṃ
                pāpaṃ na kayirā vacasā manasā
                kāyena vā kiñcana sabbaloke
                kāme pahāya satimā sampajāno
                dukkhaṃ na sevetha anatthasañhitanti.
                Satullapakāyikavaggo catuttho.
                                Tassuddānaṃ
          sabbhi maccharinā sādhu        nasantujjhānasaññino
          saddhā samayo sakalikaṃ        ubho pajjunnadhītaroti.
                                ---------------
@Footnote: 1 Ma. Yu. sā devatā. 2 gāthā cimātipi pāṭho.
                          Ādittavaggo pañcamo
                                      ---------
                             paṭhamaṃ ādittasuttaṃ
     [135]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  aññatarā  devatā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
     [136]   Ekamantaṃ   ṭhitā   kho  sā  devatā  bhagavato  santike
imā gāthāyo abhāsi
          ādittasmiṃ agārasmiṃ           yaṃ nīharati bhājanaṃ
          taṃ tassa hoti atthāya           no ca yaṃ tattha ḍayhati
          evamādittako loko 1-      jarāya maraṇena ca
          nīharetheva dānena                dinnaṃ hoti sunibbhataṃ
          dinnaṃ sukhaphalaṃ hoti               nādinnaṃ hoti taṃ tathā
          corā haranti rājāno          aggi ḍayhati nassati
@Footnote: 1 Sī. Yu. evamādīpito loko. evamādittake loketipi pāṭhena pana bhavitabbaṃ.
          Atha antena jahati                 sarīraṃ sapariggahaṃ
          etadaññāya medhāvī             bhuñjetha ca dadetha ca
                datvā ca 1- bhutvā ca yathānubhāvaṃ
                anindito saggamupeti ṭhānanti.
                                 Dutiyaṃ kindadasuttaṃ
     [137] Kiṃdado balado hoti            kiṃdado hoti vaṇṇado
                kiṃdado sukhado hoti            kiṃdado hoti cakkhudo
                yo 2- ca sabbadado hoti    taṃ me akkhāhi pucchitoti.
     [138] Annado balado hoti         vatthado hoti vaṇṇado
                yānado sukhado hoti           dīpado hoti cakkhudo
                so ca sabbadado hoti         yo dadāti upassayaṃ
                amatandado ca so hoti       yo dhammamanusāsatīti.
                                      Tatiyaṃ annasuttaṃ
     [139] Annamevābhinandanti           ubhaye 3- devamānusā
                atha kho 4- nāma so yakkho  yaṃ annaṃ nābhinandatīti.
     [140] Ye naṃ dadanti saddhāya           vippasannena cetasā
                tameva annaṃ bhajati                asmiṃ loke paramhi ca
@Footnote: 1 Sī. Yu. cakāro natthi. 2 Ma. Yu. ko. 3 Sī. Yu. ubhayo. 4 Ma. Yu. atha ko.
                Tasmā vineyya maccheraṃ        dajjā dānaṃ malābhibhū
                puññāni paralokasmiṃ        patiṭṭhā honti pāṇinanti.
                                   Catutthaṃ ekamūlasuttaṃ
     [141] Ekamūlaṃ dviāvaṭṭaṃ 1-        timalaṃ pañcapattharaṃ
                samuddaṃ dvādasāvaṭṭaṃ       pātālaṃ atarī isīti.
                                 Pañcamaṃ anomiyasuttaṃ
     [142] Anomanāmaṃ nipuṇatthadassiṃ
                      paññādadaṃ kāmālaye asattaṃ
                      taṃ passatha sabbaviduṃ sumedhaṃ
                      ariye pathe kammānaṃ mahesinti.
                                    Chaṭṭhaṃ accharāsuttaṃ
     [143] Accharāgaṇasaṅghuṭṭhaṃ           pisācagaṇasevitaṃ
               vanantaṃ mohanaṃ nāma           kathaṃ yātrā bhavissatīti.
     [144] Ujuko nāma so maggo      abhayā nāma sā disā
               ratho akujjano nāma           dhammacakkehi saṃyuto
               hiri tassa apālambo         satassa 2- parivāraṇaṃ
               dhammāhaṃ sārathiṃ brūmi          sammādiṭṭhipure javaṃ
               yassa etādisaṃ yānaṃ            itthiyā purisassa vā
               sa ve etena yānena           nibbānasseva santiketi.
@Footnote: 1 Sī. dvāvaṭṭanti vā dvāvaddhanti vā pāṭho. Yu. dvirāvaṭṭaṃ.
@2 Yu. satyassāti dissati.
                                      Sattamaṃ vanaropasuttaṃ
     [145] Kesaṃ divā ca ratto ca         sadā puññaṃ pavaḍḍhati
                dhammaṭṭhā sīlasampannā     ke janā saggagāminoti.
     [146] Ārāmaropā vanaropā       ye janā setukārakā
                papañca udapānañca          ye dadanti upassayaṃ
                tesaṃ divā ca ratto ca          sadā puññaṃ pavaḍḍhati
                dhammaṭṭhā sīlasampannā     te janā saggagāminoti.
                                Aṭṭhamaṃ jetavanasuttaṃ
     [147] Idaṃ hitaṃ jetavanaṃ                isisaṅghanisevitaṃ
                āvutthaṃ dhammarājena          pītisañjananaṃ mama
                kammaṃ vijjā ca dhammo ca     sīlaṃ jīvitamuttamaṃ
                etena maccā sujjhanti      na gottena dhanena vā
                tasmā hi paṇḍito poso  sampassaṃ atthamattano
                yoniso vicine dhammaṃ           evaṃ tattha visujjhati
                sārīputtova paññāya       sīlena upasamena ca
                yopi pāragato bhikkhu         etāvaparamo siyāti.
                                  Navamaṃ maccharisuttaṃ
     [148] Yedha maccharino loke            kadariyā paribhāsakā
                aññesaṃ dadamānānaṃ         antarāyakarā narā
                Kīdiso 1- tesaṃ vipāko      samparāyo ca kīdiso 2-
                bhagavantaṃ puṭṭhumāgamma       kathaṃ jānemu taṃ mayanti.
     [149] Yedha maccharino loke           kadariyā paribhāsakā
                aññesaṃ dadamānānaṃ         antarāyakarā narā
                nirayaṃ tiracchānayoniṃ           yamalokūpapajjare 3-
                sace enti manussattaṃ        daḷidde jāyare kule
                coḷaṃ piṇḍo ratī khiḍḍā   yattha kicchena labbhati
                parato āsiṃsare bālā        taṃpi tesaṃ na labbhati
                diṭṭhe dhamme sa vipāko      samparāyo 4- ca duggatīti.
     [150] Iti hetaṃ vijānāma             aññaṃ pucchāma gotamaṃ 5-
                yedha laddhā manussattaṃ        vadaññū vītamaccharā 6-
                buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                kīdiso tesaṃ vipāko           samparāyo ca kīdiso
                bhagavantaṃ puṭṭhumāgamma       kathaṃ jānemu taṃ mayanti.
     [151] Yedha laddhā manussattaṃ        vadaññū vītamaccharā
                buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                ete sagge 7- pakāsenti  yattha te upapajjare
                sace enti manussattaṃ        aḍḍhe ājāyare kule
                coḷaṃ piṇḍo ratī khiḍḍā   yatthākicchena labbhati
@Footnote: 1-2 Yu. kiṃdiso 3 Yu. yamalokamuppajjare. 4 Po. Yu. samparāye.
@5 Ma. Yu. gotama. 6 Po. cattamaccharā. 7 Po. maggā. Ma. saggā..
                Parasambhatesu bhogesu          vasavattīva modare
                diṭṭhe dhamme sa vipāko      samparāyo ca sugatīti.
                                   Dasamaṃ ghaṭikarasuttaṃ
     [152] Avihaṃ upapannāse            vimuttā satta bhikkhavo
                rāgadosaparikkhīṇā           tiṇṇā loke visattikanti.
                Ye ca te 1- ataruṃ saṅgaṃ 2-   maccudheyyaṃ suduttaraṃ
                te hitvā mānusaṃ dehaṃ        dibbayogaṃ upaccagunti.
                Upako phalagaṇḍo 3- ca     pukkusāti ca te tayo
                bhaddiyo khaṇḍadevo 4- ca   bahudantī 5- ca siṅgiyo 6-
                te hitvā mānusaṃ dehaṃ        dibbayogaṃ upaccagunti.
     [153] Kusalī 7- bhāsasī tesaṃ         mārapāsappahāyinaṃ
                kassa te dhammamaññāya       acchiduṃ bhavabandhananti.
     [154] Na aññatra bhagavatā          nāññatra tava sāsanā
                yassa te dhammamaññāya       acchiduṃ bhavabandhanaṃ
                yattha nāmañca rūpañca        asesaṃ uparujjhati
                taṃ te dhammamidhaññāya          acchiduṃ bhavabandhananti.
     [155] Gambhīraṃ bhāsasī vācaṃ            dubbijānaṃ sudubbudhaṃ
@Footnote: 1 Yu. ke ca te. 2 Ma. Yu. paṅkaṃ. 3 Ma. palagaṇḍo. 4 Sī. bhaddiko
@bhaddadevo. 5 Ma. Yu. bhāhuraggi. 6 Sī. Yu. piṅgiyo. 7 kusalantipi pāṭho.
                Kassa tvaṃ dhammamaññāya     vācaṃ bhāsasi īdisanti.
     [156] Kumbhakāro pure āsiṃ         vebhaḷiṅge 1- ghaṭīkaro
                mātāpettibharo āsiṃ        kassapassa upāsako
                virato methunā dhammā         brahmacārī nirāmiso
                ahuvā te sagāmeyyo         ahuvā te pure sakhā
                sohamete pajānāmi          vimutte satta bhikkhavo
                rāgadosaparikkhīṇe            tiṇṇe loke visattikanti.
     [157] Evametaṃ tadā āsi            yathā bhāsasi bhaggava
                kumbhakāro pure āsi         vebhaḷiṅge ghaṭīkaro
                mātāpettibharo āsi        kassapassa upāsako
                virato methunā dhammā         brahmacārī nirāmiso
                ahuvā me sagāmeyyo        ahuvā me pure sakhāti.
                Evametaṃ purāṇānaṃ             sahāyānamahu saṅgamo
                ubhinnaṃ bhāvitattānaṃ          sarīrantimadhārinanti.
                          Ādittavaggo pañcamo.
                                   Tassuddānaṃ
                ādittaṃ kindadaṃ annaṃ       ekamūlaṃ anomiyaṃ
                accharā vanaropajetaṃ          maccherena ghaṭīkaroti.
                                 ---------------
@Footnote: 1 vehaḷiṅgeti vā pāṭho. Ma. vekaḷiṅge.
                               Jarāvaggo chaṭṭho
                                       ------
                                paṭhamaṃ jarāsuttaṃ
     [158] Kiṃsu yāva jarā sādhu            kiṃsu sādhu patiṭṭhitaṃ
                kiṃsu narānaṃ ratanaṃ                kiṃsu corehi dūharanti.
     [159] Sīlaṃ yāva jarā sādhu             saddhā sādhu patiṭṭhitā
                paññā narānaṃ ratanaṃ          puññaṃ corehi dūharanti.
                                Dutiyaṃ ajarasāsuttaṃ
     [160] Kiṃsu ajarasā sādhu                kiṃsu sādhu adhiṭṭhitaṃ
                kiṃsu narānaṃ ratanaṃ                kiṃsu corehi hāriyanti.
     [161] Sīlaṃ ajarasā sādhu                saddhā sādhu adhiṭṭhitā
                paññā narānaṃ ratanaṃ          puññaṃ corehi hāriyanti.
                                 Tatiyaṃ mittasuttaṃ
     [162] Kiṃsu pasavato 1- mittaṃ         kiṃsu mittaṃ sake ghare
                kiṃ mittaṃ atthajātassa         kiṃ mittaṃ samparāyikanti.
     [163] Sattho pasavato 2- mittaṃ    mātā mittaṃ sake ghare
@Footnote: 1 Sī. Ma. pavasato. Yu. pathavato. 2 Sī. pañcasato.
          Sahāyo atthajātassa              hoti mittaṃ punappunaṃ
          sayaṃ katāni puññāni                taṃ mittaṃ samparāyikanti.
                               Catutthaṃ vatthusuttaṃ
     [164] Kiṃsu vatthu manussānaṃ           kiṃsūdha paramā sakhā
                kiṃsu bhūtā upajīvanti           ye pāṇā paṭhaviṃ sitāti.
     [165] Puttā vatthu manussānaṃ      bhariyā paramā sakhā
                vuṭṭhiṃ bhūtā upajīvanti         ye pāṇā paṭhaviṃ sitāti.
                            Pañcamaṃ paṭhamajanasuttaṃ
     [166] Kiṃsu janeti purisaṃ                 kiṃsu tassa vidhāvati
                kiṃsu saṃsāramāpādi             kiṃsu tassa mahabbhayanti.
     [167] Taṇhā janeti purisaṃ           cittamassa vidhāvati
                satto saṃsāramāpādi         dukkhamassa mahabbhayanti.
                                Chaṭṭhaṃ dutiyajanasuttaṃ
     [168] Kiṃsu janeti purisaṃ                 kiṃsu tassa vidhāvati
                kiṃsu saṃsāramāpādi             kismā na parimuccatīti.
     [169] Taṇhā janeti purisaṃ            cittamassa vidhāvati
                satto saṃsāramāpādi         dukkhā na parimuccatīti.
                               Sattamaṃ tatiyajanasuttaṃ
     [170] Kiṃsu janeti purisaṃ                 kiṃsu tassa vidhāvati
                kiṃsu saṃsāramāpādi             kiṃsu tassa parāyananti.
     [171] Taṇhā janeti purisaṃ           cittamassa vidhāvati
                satto saṃsāramāpādi         kammaṃ tassa parāyananti.
                               Aṭṭhamaṃ uppathasuttaṃ
     [172] Kiṃsu uppatho akkhāti 1-    kiṃsu rattindivakkhayo
                kiṃ malaṃ brahmacariyassa         kiṃ sinānamanodakanti.
     [173] Rāgo uppatho akkhāti     vayo rattindivakkhayo
                itthī malaṃ brahmacariyassa    etthāyaṃ sajjate pajā
                tapo ca brahmacariyañca      taṃ sinānamanodakanti.
                                       Navamaṃ dutiyasuttaṃ
     [174] Kiṃsu dutiyaṃ 2- purisassa hoti   kiṃsu cenaṃ pasāsati
                kissa cābhirato macco            sabbadukkhā pamuccatīti.
     [175] Saddhā dutiyā purisassa hoti  paññā cenaṃ pasāsati
                nibbānābhirato macco         sabbadukkhā pamuccatīti.
                                       Dasamaṃ kavisuttaṃ
     [176] Kiṃsu nidānaṃ gāthānaṃ           kiṃsu tāsaṃ viyañjanaṃ
                kiṃsu sannissitā gāthā       kiṃsu gāthānamāsayoti.
     [177] Chando nidānaṃ gāthānaṃ      akkharā tāsaṃ viyañjanaṃ
                nāmasannisitā gāthā         kavi gāthānamāsayoti.
                                       Jarāvaggo chaṭṭho.
@Footnote: 1 Sī. Ma. akkhāto. 2 Po. Ma. dutiyā.
                                       Tassuddānaṃ
                jarā ajarasā mittaṃ             vatthu tīṇi janāni ca
                uppatho ca dutiyo ca           kavinā pūrito vaggoti.
                                       ---------
                              Andhavaggo sattamo
                                       ---------
                                 paṭhamaṃ nāmasuttaṃ
     [178] Kiṃsu sabbaṃ andhabhavi 1-        kismā bhiyyo 2- na vijjati
                kissassa 3- ekadhammassa   sabbeva vasamanvagūti.
     [179] Nāmaṃ sabbaṃ andhabhavi           nāmā bhiyyo na vijjati
                nāmassa ekadhammassa         sabbeva vasamanvagūti.
                                 Dutiyaṃ cittasuttaṃ
     [180] Kenassu nīyati loko           kenassu parikissati 4-
                kissassa ekadhammassa        sabbeva vasamanvagūti.
     [181] Cittena nīyati loko           cittena parikissati
                cittassa ekadhammassa        sabbeva vasamanvagūti.
                                 Tatiyaṃ taṇhāsuttaṃ
     [182] Kenassu nīyati loko          kenassu parikissati
                kissassa ekadhammassa        sabbeva vasamanvagūti.
     [183] Taṇhāya nīyati loko         taṇhāya parikissati
                taṇhāya ekadhammassa        sabbeva vasamanvagūti.
@Footnote: 1 Sī. aṭṭhabhavi. Yu. addhabhavi. A. andabhavītipi andhabhavītipi pāṭho.
@2 bhīyotipipāṭho .  3 sabbattha kissassu .  4 Po. Ma. parikassati.
                                 Catutthaṃ saññojanasuttaṃ
     [184] Kiṃsu saññojano loko       kiṃsu tassa vicāraṇaṃ
                kissassa vippahānena         nibbānaṃ iti vuccatīti.
     [185] Nandisaññojano loko     vitakkassa vicāraṇaṃ
                taṇhāya vippahānena         nibbānaṃ iti vuccatīti.
                                 Pañcamaṃ bandhanasuttaṃ
     [186] Kiṃsu sambandhano loko         kiṃsu tassa vicāraṇaṃ
                kissassa vippahānena          sabbaṃ chindati bandhananti.
     [187] Nandisambandhano loko      vitakkassa vicāraṇaṃ
                taṇhāya vippahānena         sabbaṃ chindati bandhananti.
                                 Chaṭṭhaṃ abbhāhatasuttaṃ
     [188] Kenassubbhāhato loko      kenassu parivārito
                kena sallena otiṇṇo       kissa dhūpāyito 1- sadāti.
     [189] Maccunābbhāhato loko      jarāya parivārito
                taṇhāsallena otiṇṇo    icchādhūpāyito sadāti.
                                 Sattamaṃ uḍḍitasuttaṃ
     [190] Kenassu uḍḍito loko       kenassu parivārito
                kenassu pihito loko          kismiṃ loko patiṭṭhitoti.
     [191] Taṇhāya uḍḍito loko      jarāya parivārito
                maccunā pihito loko         dukkhe loko patiṭṭhitoti.
@Footnote: 1 si. kissā dhūmāyito.
                                 Aṭṭhamaṃ pihitasuttaṃ
     [192] Kenassu pihito loko         kismiṃ loko patiṭṭhito
                kenassu uḍḍito loko      kenassu parivāritoti.
     [193] Maccunā pihito loko         dukkhe loko patiṭṭhito
                taṇhāya uḍḍito loko     jarāya parivāritoti.
                                 Navamaṃ icchāsuttaṃ
     [194] Kenassu bajjhati loko       kissa vinayāya muccati
                kissassa 1- vippahānena     sabbaṃ chindati bandhananti.
     [195] Icchāya bajjhati loko        icchāvinayāya muccati
                icchāya vippahānena           sabbaṃ chindati bandhananti.
                                 Dasamaṃ lokasuttaṃ
     [196] Kismiṃ loko samuppanno     kismiṃ kubbati santhavaṃ
                kissa loko upādāya          kismiṃ loko vihaññatīti.
     [197] Chasu loko samuppanno       chasu kubbati santhavaṃ
                channameva upādāya              chasu loko vihaññatīti.
                                 Andhavaggo sattamo.
                                        Tassuddānaṃ
                nāmaṃ cittañca taṇhā ca      saññojanañca bandhanā
                abbhāhatuḍḍito pihito     icchā lokena te dasāti.
                                           --------
@Footnote: 1 Ma. Yu. kissassu.
                                Ghatvāvaggo 1- aṭṭhamo
                                                ------
                                      paṭhamaṃ ghatvāsuttaṃ
     [198] Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi
                kiṃsu ghatvā 2- sukhaṃ seti        kiṃsu ghatvā na socati
                kissassa ekadhammassa          vadhaṃ rocesi gotamāti.
     [199] Kodhaṃ ghatvā sukhaṃ seti             kodhaṃ ghatvā na socati
                kodhassa visamūlassa              madhuraggassa devate
                vadhaṃ ariyā pasaṃsanti               tañhi ghatvā na socatīti.
                       Dutiyaṃ rathasuttaṃ
     [200] Kiṃsu rathassa paññāṇaṃ            kiṃsu paññāṇamaggino
                kiṃsu raṭṭhassa paññāṇaṃ         kiṃsu paññāṇamitthiyāti.
     [201] Dhajo rathassa paññāṇaṃ          dhūmo paññāṇamaggino
                rājā raṭṭhassa paññāṇaṃ      bhattā paññāṇamitthiyāti.
                                Tatiyaṃ vittasuttaṃ
     [202] Kiṃsūdha vittaṃ purisassa seṭṭhaṃ
                       kiṃsu suciṇṇo 3- sukhamāvahāti
@Footnote: 1 Ma. Yu. chetvāvaggo .  2 Sī. jhatvā .  Yu. chetvā .  3 suciṇṇantipi
@pāṭhena bhavitabbaṃ.
                       Kiṃsu have sādhutaraṃ rasānaṃ
                       kathaṃjīvī 1- jīvitamāhu seṭṭhanti.
     [203] Saddhīdha vittaṃ purisassa seṭṭhaṃ
                       dhammo suciṇṇo sukhamāvahāti
                       saccaṃ have sādhutaraṃ rasānaṃ
                       paññājīvī jīvitamāhu seṭṭhanti.
                                  Catutthaṃ vuṭṭhisuttaṃ
     [204] Kiṃsu uppatataṃ seṭṭhaṃ             kiṃsu nipatataṃ varaṃ
                kiṃsu pavajamānānaṃ                kiṃsu pavadataṃ varanti.
     [205] Bījaṃ uppatataṃ seṭṭhaṃ            vuṭṭhi nipatataṃ varā
                gāvo pavajamānānaṃ             putto pavadataṃ varoti.
     [206] Vijjā uppatataṃ seṭṭhā        avijjā nipatataṃ varā
                saṅgho pavajamānānaṃ            buddho pavadataṃ varoti.
                                 Pañcamaṃ bhītasuttaṃ
            [207] Kiṃsūdha bhītā janatā anekā
                       maggovanekāyatanappavutto
                       pucchāmi taṃ gotama bhūripañña
                       kismiṃ ṭhito paralokaṃ na bhāyeti.
            [208] Vācaṃ manañca paṇidhāya sammā
@Footnote: 1 Ma. kiṃsu jīvī.
                       Kāyena pāpāni akubbamāno
                       bahunnapānaṃ gharamāvasanto
                       saddho mudū saṃvibhāgī vadaññū
                       etesu dhammesu ṭhito catūsu
                       dhamme ṭhito paralokaṃ na bhāyeti.
                                     Chaṭṭhaṃ najīratisuttaṃ
     [209] Kiṃsu 1- jīrati kiṃ na jīrati        kiṃsu uppathoti vuccati
                kiṃsu dhammānaṃ paripantho       kiṃsu rattindivakkhayo
                kiṃ malaṃ brahmacariyassa        kiṃ sinānamanodakaṃ
                kati lokasmi chiddāni         yattha cittaṃ na tiṭṭhati
                bhagavantaṃ 2- puṭṭhumāgamma kathaṃ jānemu taṃ mayanti.
     [210] Rūpaṃ jīrati maccānaṃ               nāmagottaṃ na jīrati
                ...............                       rāgo uppathoti vuccati
                lobho dhammānaṃ paripantho    vayo rattindivakkhayo
                itthī malaṃ brahmacariyassa    etthāyaṃ sajjate pajā
                tapo ca brahmacariyañca      taṃ sinānamanodakaṃ
                cha lokasmi chiddāni           yattha cittaṃ 3- na tiṭṭhati
                ālasyañca pamādo ca      anuṭṭhānamasaṃyamo
                niddā tandī ca te chidde    sabbaso taṃ vivajjayeti.
@Footnote: 1 Po. Ma. Yu. kiṃ .  2 Po. Yu. bhavantaṃ .  3 Ma. vittaṃ.
                                      Sattamaṃ issarasuttaṃ
     [211] Kiṃsu issariyaṃ loke                  kiṃsu bhaṇḍānamuttamaṃ
                kiṃsu satthamalaṃ 1- loke            kiṃsu lokasmimabbudaṃ
                kiṃsu harantaṃ vārenti              haranto 2- pana ko piyo
                kiṃsu punappunāyantaṃ               abhinandanti paṇḍitāti.
     [212] Vaso 3- issariyaṃ loke          itthī bhaṇḍānamuttamaṃ
                kodho satthamalaṃ loke            corā lokasmimabbudā
                coraṃ harantaṃ vārenti             haranto samaṇo piyo
                samaṇaṃ punappunāyantaṃ            abhinandanti paṇḍitāti.
                                      Aṭṭhamaṃ kāmasuttaṃ
     [213] Kimatthakāmo na dade              kiṃ macco na pariccaje
                kiṃsu muñceyya kalyāṇiṃ            pāpikañca na mocayeti.
     [214] Attānaṃ na dade poso           attānaṃ na pariccaje
                vācaṃ muñceyya kalyāṇiṃ           pāpikañca na mocayeti.
                                      Navamaṃ pātheyyasuttaṃ
     [215] Kiṃsu bandhati pātheyyaṃ              kiṃsu bhogānamāsayo
                kiṃsu naraṃ parikassati                  kiṃsu lokasmi dujjahaṃ
                kismiṃ baddhā puthū sattā         pāsena sakuṇī yathāti.
@Footnote: 1 Sī. satthamalantipi satthāmalantipi pāṭho .  2 Sī. harentaṃ ... harento.
@3 Sī. vayo.
     [216] Saddhā bandhati pātheyyaṃ           siri bhogānamāsayo
               icchā naraṃ parikassati               icchā lokasmi dujjahā
               icchābaddhā puthū sattā          pāsena sakuṇī yathāti.
                                       Dasamaṃ pajjotasuttaṃ
     [217] Kiṃsu lokasmi pajjoto          kiṃsu lokasmi jāgaro
               kiṃsu kamme sajīvānaṃ                 kiṃsu cassa iriyāpatho
               kiṃsu alasaṃ analasañca               mātā puttaṃva posati
               kiṃsu bhūtā upajīvanti                ye pāṇā paṭhaviṃ sitāti.
     [218] Paññā lokasmi pajjoto     sati lokasmi jāgaro
               gāvo kamme sajīvānaṃ               sītassa iriyāpatho
               vuṭṭhi alasaṃ analasañca 1-        mātā puttaṃva posati
               vuṭṭhiṃ bhūtā upajīvanti              ye pāṇā paṭhaviṃ sitāti.
                                       Ekādasamaṃ araṇasuttaṃ
     [219] Kesūdha araṇā loke                 kesaṃ vusitaṃ na nassati
               kedha icchaṃ 2- parijānanti        kesaṃ bhojisiyaṃ sadā
               kiṃsu mātā pitā bhātā             vandanti naṃ patiṭṭhitaṃ
               kiṃsu idha jātihīnaṃ                     abhivādenti khattiyāti.
     [220] Samaṇīdha araṇā loke              samaṇānaṃ vusitaṃ na nassati
               samaṇā icchaṃ parijānanti         samaṇānaṃ bhojisiyaṃ sadā
@Footnote: 1 Sī. vittamālasyānālasyaṃ .  2 icchāti vā pāṭho.
               Samaṇaṃ mātā pitā bhātā          vandanti naṃ patiṭṭhitaṃ
               samaṇīdha jātihīnaṃ                     abhivādenti khattiyāti.
                                     Ghatvāvaggo aṭṭhamo.
                                             Tassuddānaṃ
               ghatvā rathañca vittañca           vuṭṭhi bhītā najīrati
               issaraṃ kāmapātheyyaṃ                pajjoto araṇena cāti.
                                     Devatāsaṃyuttaṃ samattaṃ.
                                               ---------
                             Devaputtasaṃyuttaṃ
                              paṭhamo vaggo
                                    ------
                           paṭhamaṃ paṭhamakassapasuttaṃ
     [221]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  kassapo  devaputto
abhikkantāya     rattiyā     abhikkantavaṇṇo     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhito  kho  kassapo
devaputto   bhagavantaṃ   etadavoca   bhikkhuṃ   bhagavā   pakāsesi   no  ca
bhikkhuno anusāsanti 1-. Tena hi kassapa taññevettha paṭibhātūti.
     [222] Subhāsitassa sikkhetha              samaṇupāsanassa ca
                ekāsanassa ca raho               cittavūpasamassa cāti
idamavoca   kassapo   devaputto   samanuñño   satthā   ahosi   .  atha
kho    kassapo    devaputto    samanuñño    me    satthāti   bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
                    Dutiyaṃ dutiyakassapasuttaṃ
     [223]  Sāvatthiyaṃ  ārāme  ...  ekamantaṃ  ṭhito  kho  kassapo
devaputto bhagavato santike imaṃ gāthaṃ abhāsi
@Footnote: 1 Sī. anusāsanintipi anusāsinintipi pāṭho.
                Bhikkhu siyā jhāyi vimuttacitto
                ākaṅkhe ve 1- hadayassānupattiṃ
                lokassa ñatvā udayabyañca
                sucetaso anissito 2- tadānisaṃ soti.
                              Tatiyaṃ māghasuttaṃ
     [224]   Sāvatthiyaṃ   ārāme  ...  atha  kho  māgho  devaputto
abhikkantāya   rattiyā  abhikkantavaṇṇo  kevalakappaṃ  jetavanaṃ  obhāsetvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ aṭṭhāsi.
     [225]    Ekamantaṃ   ṭhito   kho   māgho   devaputto   bhagavantaṃ
gāthāya ajjhabhāsi
               kiṃsu ghatvā sukhaṃ seti                kiṃsu ghatvā na socati
               kissassa ekadhammassa             vadhaṃ rocesi gotamāti.
     [226] Kodhaṃ ghatvā sukhaṃ seti             kodhaṃ ghatvā na socati
               kodhassa visamūlassa                 madhuraggassa vatrabhū
               vadhaṃ ariyā pasaṃsanti                 tañhi ghatvā na socatīti.
                               Catutthaṃ māgadhasuttaṃ
     [227]  Ekamantaṃ  ṭhito  kho māgadho 3- devaputto bhagavantaṃ gāthāya
ajjhabhāsi
@Footnote: 1 Sī. Yu. ca. Ma. ce .  2 Sī. Yu. asito .  3 Sī. māgho.
               Kati lokasmi pajjotā            yehi loko pakāsati
               bhagavantaṃ puṭṭhumāgamma            kathaṃ jānemu taṃ mayanti.
     [228] Cattāro loke pajjotā pañcamettha na vijjati
               divā tapati ādicco               rattimābhāti candimā
               atha aggi divārattiṃ                 tattha tattha pakāsati
               sambuddho tapataṃ seṭṭho          esā ābhā anuttarāti.
                     Pañcamaṃ dāmalisuttaṃ
     [229]  Sāvatthiyaṃ  ārāme  ...  atha  kho  dāmali 1- devaputto
abhikkantāya   rattiyā  abhikkantavaṇṇo  kevalakappaṃ  jetavanaṃ  obhāsetvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ aṭṭhāsi.
     [230]   Ekamantaṃ   ṭhito  kho  dāmali  devaputto  bhagavato  santike
imaṃ gāthaṃ abhāsi
          karaṇīyametaṃ 2- brāhmaṇena        padhānamakilāsunā
          kāmānaṃ vippahānena                  na tenāsiṃsate bhavanti.
     [231] Natthi kiccaṃ brāhmaṇassa 3- [dāmalīti bhagavā] katakicco hi 4-
  brāhmaṇo
                yāva na gādhaṃ labhati nadīsu
                āyūhati sabbagattebhi jantu
                gādhañca laddhāna thale ṭhito so
@Footnote: 1 Sī. dāmalo .  2 Yu. karaṇiyamettha .  3 Sī. brāhmaṇassa natthi kiccassātipi
@pāṭho .  4 Ma. ti.
                Nāyūhati pāragato hi hoti 1-
                esūpamā dāmali brāhmaṇassa
                khīṇāsavassa nipakassa jhāyino
                pappuyya jātimaraṇassa antaṃ
                nāyūhati pāragato hi hotīti.
                      Chaṭṭhaṃ kāmadasuttaṃ
     [232]   Ekamantaṃ   ṭhito   kho   kāmado   devaputto   bhagavantaṃ
etadavoca dukkaraṃ bhagavā sudukkaraṃ bhagavāti.
          Dukkaraṃ vāpi karonti [kāmadāti bhagavā] sekkhasīlasamāhitā 2- ṭhitattā
          anagāriyupetassa                 tuṭṭhi hoti sukhāvahāti.
     [233] Dullabhā bhagavā yadidaṃ tuṭṭhīti.
          Dullabhaṃ vāpi labhanti [kāmadāti bhagavā] cittavūpasame ratā
          yesaṃ divā ca ratto ca            bhāvanāya rato manoti.
     [234] Dussamādahaṃ bhagavā yadidaṃ cittanti.
          Dussamādahaṃ vāpi samādahanti [kāmadāti bhagavā] indriyūpasame ratā
          te chetvā maccuno jālaṃ       ariyā gacchanti kāmadāti.
     [235] Duggamo bhagavā visamo maggoti.
          Duggame visame vāpi             ariyā gacchanti kāmada
          anariyā visame magge           papatanti avaṃsirā
          ariyānaṃ samo maggo            ariyā hi visame samāti.
@Footnote: 1 Ma. sova. Yu. soti .  2 Po. Ma. Yu. sekhāsīlasamāhitā.
                   Sattamaṃ pañcālacaṇḍasuttaṃ
     [236]   Ekamantaṃ   ṭhito  kho  pañcālacaṇḍo  devaputto  bhagavato
santike imaṃ gāthaṃ abhāsi
          sambādhe vata okāsaṃ           avindi bhūrimedhaso
          yo jhānamabuddhi buddho 1-   paṭilīnanisabho munīti.
     [237] Sambādhepi ca tiṭṭhanti 2- [pañcālacaṇḍāti bhagavā]
                     dhammaṃ nibbānapattiyā
                     ye satiṃ paccalatthaṃsu
                     sammā te susamāhitāti.
                              Aṭṭhamaṃ tāyanasuttaṃ
     [238]  Atha  kho  tāyano  devaputto  purāṇatitthakaro  abhikkantāya
rattiyā    abhikkantavaṇṇo   kevalakappaṃ   jetavanaṃ   obhāsetvā   yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
aṭṭhāsi.
     [239]  Ekamantaṃ  ṭhito  kho  tāyano  devaputto  bhagavato santike
imā gāthāyo abhāsi
          chinda sotaṃ parakkamma          kāme panūda brāhmaṇa
          nappahāya muni kāme           nekattamupapajjati
          kayirā ce kayirāthenaṃ             daḷhamenaṃ parakkame
          sithilo hi paribbājo          bhiyyo ākirate rajaṃ
@Footnote: 1 Sī. jhānamabuddhābuddho .  2 Sī. Yu. vāpi vindanti.
          Akataṃ dukkaṭaṃ seyyo            pacchā tappati dukkaṭaṃ
          katañca sukataṃ seyyo            yaṃ katvā nānutappati
          kuso yathā duggahito           hatthamevānukantati
          sāmaññaṃ dupparāmaṭṭhaṃ        nirayāyūpakaḍḍhati
          yaṅkiñci sithilaṃ kammaṃ            saṅkiliṭṭhañca yaṃ vataṃ
          saṅkassaraṃ brahmacariyaṃ          na taṃ hoti mahapphalanti.
Idamavoca   tāyano   devaputto   idaṃ   vatvā   bhagavantaṃ  abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyīti.
     [240]  Atha  kho  bhagavā  tassā rattiyā accayena bhikkhū āmantesi
imaṃ    bhikkhave    rattiṃ   tāyano   nāma   devaputto   purāṇatitthakaro
abhikkantāya   rattiyā  abhikkantavaṇṇo  kevalakappaṃ  jetavanaṃ  obhāsetvā
yenāhaṃ    tenupasaṅkami    upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ
aṭṭhāsi   ekamantaṃ   ṭhito   kho   tāyano   devaputto   mama  santike
imā gāthāyo abhāsi
          chinda sotaṃ parakkamma          kāme panūda brāhmaṇa
          nappahāya muni kāme            nekattamupapajjati
          kayirā ce kayirāthenaṃ             daḷhamenaṃ parakkame
          sithilo hi paribbājo           bhiyyo ākirate rajaṃ
          akataṃ dukkaṭaṃ seyyo            pacchā tappati dukkaṭaṃ
          katañca sukataṃ seyyo            yaṃ katvā nānutappati
          Kuso yathā duggahito           hatthamevānukantati
          sāmaññaṃ dupparāmaṭṭhaṃ       nirayāyūpakaḍḍhati
          yaṅkiñci sithilaṃ kammaṃ            saṅkiliṭṭhañca yaṃ vataṃ
          saṅkassaraṃ brahmacariyaṃ          na taṃ hoti mahapphalanti.
Idamavoca   bhikkhave   tāyano  devaputto  idaṃ  vatvā  maṃ  abhivādetvā
padakkhiṇaṃ   katvā   tatthevantaradhāyi   uggaṇhātha   bhikkhave   tāyanagāthā
pariyāpuṇātha    bhikkhave   tāyanagāthā   dhāretha   bhikkhave   tāyanagāthā
atthasañhitā bhikkhave tāyanagāthā ādibrahmacariyakāti.
                              Navamaṃ candimasuttaṃ
     [241]  Sāvatthiyaṃ  viharati  ...  tena  kho  pana  samayena  candimā
devaputto   rāhunā   asurindena   gahito  hoti  .  atha  kho  candimā
devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi
          namo te buddhavīratthu            vippamuttosi sabbadhi
          sambādhapaṭipannosmi         tassa me saraṇaṃ bhavāti.
     [242]  Atha  kho  bhagavā  candimaṃ  devaputtaṃ  ārabbha  rāhuṃ asurindaṃ
gāthāya ajjhabhāsi
          tathāgataṃ arahantaṃ                candimā saraṇaṃ gato
          rāhu candaṃ pamuñcassu         buddhā lokānukampakāti.
     [243]   Atha   kho  rāhu  asurindo  candimaṃ  devaputtaṃ  muñcitvā
taramānarūpo   yena   vepacitti   asurindo   tenupasaṅkami   upasaṅkamitvā
Saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi.
     [244]   Ekamantaṃ   ṭhitaṃ  kho  rāhuṃ  asurindaṃ  vepacitti  asurindo
gāthāya ajjhabhāsi
                kinnu santaramānova          rāhu candaṃ pamuñcasi
                saṃviggarūpo āgamma           kinnu bhītova tiṭṭhasīti.
     [245] Sattadhā me phale muddhā      jīvanto na sukhaṃ labhe
                buddhagāthābhigītomhi 1-    no ce muñceyya candimanti.
                                  Dasamaṃ suriyasuttaṃ
     [246]   Tena   kho   pana   samayena  suriyo  devaputto  rāhunā
asurindena   gahito   hoti   .   atha  kho  suriyo  devaputto  bhagavantaṃ
anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi
                namo te buddhavīratthu          vippamuttosi sabbadhi
                sambādhapaṭipannosmi        tassa me saraṇaṃ bhavāti.
     [247]  Atha  kho  bhagavā  suriyaṃ  devaputtaṃ  ārabbha  rāhuṃ  asurindaṃ
gāthāya ajjhabhāsi
                tathāgataṃ arahantaṃ               suriyo saraṇaṃ gato
                rāhu suriyaṃ pamuñcassu         buddhā lokānukampakā
                yo andhakāre tamasī pabhaṅkaro
                verocano maṇḍali uggatejo
@Footnote: 1 Yu. buddhagāthābhihītomhi.
                Mā rāhu gilī caramantalikkhe
                pajaṃ mama rāhu pamuñca suriyanti.
     [248]   Atha   kho   rāhu   asurindo  suriyaṃ  devaputtaṃ  muñcitvā
taramānarūpo   yena   vepacitti   asurindo   tenupasaṅkami   upasaṅkamitvā
saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi.
     [249]   Ekamantaṃ   ṭhitaṃ  kho  rāhuṃ  asurindaṃ  vepacitti  asurindo
gāthāya ajjhabhāsi
               kinnu santaramānova          rāhu suriyaṃ pamuñcasi
                saṃviggarūpo āgamma          kinnu bhītova tiṭṭhasīti.
     [250] Sattadhā me phale muddhā      jīvanto na sukhaṃ labhe
               buddhagāthābhigītomhi         no ce muñceyya suriyanti.
                                   Paṭhamo vaggo.
                                     Tassuddānaṃ
         dve kassapā ca māgho ca          māgadho dāmali kāmado
         pañcālacaṇḍo ca tāyano       candimasuriyena te dasāti.
                                       ---------
                         Anāthapiṇḍikavaggo dutiyo
                                       ----
                              paṭhamaṃ candimasasuttaṃ
     [251]  Sāvatthiyaṃ  ārāme  ...  atha  kho  candimaso  devaputto
abhikkantāya     rattiyā     abhikkantavaṇṇo     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
     [252]   Ekamantaṃ   ṭhito   kho   candimaso   devaputto  bhagavato
santike imaṃ gāthaṃ abhāsi
          te hi sotthiṃ gamissanti            kacchevāmakase magā
          jhānāni upasampajja               ekodinipakā satāti.
     [253] Te hi pāraṃ gamissanti        chetvā jālañca 1- ambujo
          jhānāni upasampajja               appamattā raṇañjahāti.
                                  Dutiyaṃ veṇḍusuttaṃ
     [254]  Ekamantaṃ  ṭhito  kho  veṇḍu  devaputto  bhagavato  santike
imaṃ gāthaṃ abhāsi
          sukhitā vata te manujā                sugataṃ payirupāsiya
          yuñja 2- gotamasāsane            appamattānusikkhareti.
@Footnote: 1 Po. Ma. Yu. jālaṃva .  2 Sī. yajja. Ma. yuñjaṃ.
     [255] Ye me vutte satthipade [veṇḍūti bhagavā] anusikkhanti jhāyino
                kāle te appamajjantā     na maccuvasagā 1- siyunti.
                                  Tatiyaṃ dīghalaṭṭhisuttaṃ
     [256]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  atha  kho  dīghalaṭṭhi  devaputto  abhikkantāya
rattiyā    abhikkantavaṇṇo   kevalakappaṃ   veḷuvanaṃ   obhāsetvā   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ aṭṭhāsi.
     [257]   Ekamantaṃ   ṭhito   kho   dīghalaṭṭhi   devaputto   bhagavato
santike imaṃ gāthaṃ abhāsi 2-
                      bhikkhu siyā jhāyi vimuttacitto
                      ākaṅkhe ve 3- hadayassānupattiṃ
                      lokassa ñatvā udayabbayañca
                      sucetaso anissito tadānisaṃsoti.
                            Catutthaṃ nandanasuttaṃ
     [258]  Ekamantaṃ  ṭhito  kho  nandano  devaputto bhagavantaṃ gāthāya
ajjhabhāsi
                      pucchāmi taṃ gotama bhūripañña
                      anāvaṭaṃ bhagavato ñāṇadassanaṃ
@Footnote: 1 Po. Yu. maccuvasaṅgā .  2 Sī. bhagavantaṃ gāthāya ajjhabhāsi .  3 Ma. ce.. Yu. ca..
                      Kathaṃvidhaṃ sīlavantaṃ vadanti
                      kathaṃvidhaṃ paññavantaṃ vadanti
                      kathaṃvidho 1- dukkhamaticca iriyati
                      kathaṃvidhaṃ devatā pūjayantīti.
     [259] Yo sīlavā paññavā bhāvitatto
                      samāhito jhānarato 2- satīmā
                      sabbassa sokā vigatā pahīnā
                      khīṇāsavo antimadehadhārī
                      tathāvidhaṃ sīlavantaṃ vadanti
                      tathāvidhaṃ paññavantaṃ vadanti
                      tathāvidho dukkhamaticca iriyati
                      tathāvidhaṃ devatā pūjayantīti.
                     Pañcamaṃ candanasuttaṃ
     [260]  Ekamantaṃ  ṭhito  kho  candano  devaputto bhagavantaṃ gāthāya
ajjhabhāsi
                kathaṃsu 3- tarati oghaṃ           rattindivamatandito
                appatiṭṭhe anālambe       ko gambhīre na sīdatīti.
     [261] Sabbadā sīlasampanno      paññavā susamāhito
                āraddhaviriyo pahitatto     oghaṃ tarati duttaraṃ
@Footnote: 1 Yu. kathaṃvidhaṃ .  2 Sī. jhānapati .  3 Sī. kosūdha.
                Virato kāmasaññāya           rūpasaññojanātito 1-
                nandibhavaparikkhīṇo 2-       so gambhīre na sīdatīti.
                               Chaṭṭhaṃ vāsudattasuttaṃ
     [262]   Ekamantaṃ   ṭhito   kho   vāsudatto  devaputto  bhagavato
santike imaṃ gāthaṃ abhāsi
                sattiyā viya omaṭṭho         ḍayhamāneva 3- matthake
                kāmarāgappahānāya          sato bhikkhu paribbajeti.
     [263] Sattiyā viya omaṭṭho         ḍayhamāneva matthake
                sakkāyadiṭṭhippahānāya  sato bhikkhu paribbajeti.
                                 Sattamaṃ subrahmasuttaṃ
     [264]   Ekamantaṃ   ṭhito   kho   subrahmā   devaputto  bhagavantaṃ
gāthāya ajjhabhāsi
                niccamutrastamidaṃ cittaṃ       niccamubbiggamidaṃ mano
                anuppannesu kiccesu         atho uppattitesu ca
                sace atthi anutrastaṃ           taṃ me akkhāhi pucchitoti.
     [265] Nāññatra bojjhaṅga tapasā 4- nāññatra indriyasaṃvarā
         nāññatra sabbanissaggā     sotthiṃ passāmi pāṇinanti.
Idamavoca .pe. Tatthevantaradhāyīti.
@Footnote: 1 rūpasaññojanātigoti vā pāṭho .  2 Po. Ma. nandirāgaparikkhīṇo.
@3 Ma. ḍayhamānova .  4 Ma. bojjhātapasā.
                                Aṭṭhamaṃ kakudhasuttaṃ
     [266]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sākete  viharati
añjanavane   migadāye   .   atha   kho  kakudho  devaputto  abhikkantāya
rattiyā   abhikkantavaṇṇo   kevalakappaṃ   añjanavanaṃ   obhāsetvā   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ aṭṭhāsi.
     [267]  Ekamantaṃ  ṭhito  kho  kakudho  devaputto bhagavantaṃ etadavoca
nandasi  samaṇāti  .  kiṃ  laddhā  āvusoti  .  tena  hi  samaṇa socasīti.
Kiṃ  jīyittha  āvusoti  .  tena  hi  samaṇa  neva  nandasi  neva socasīti.
Evamāvusoti.
     [268] Kacci tvaṃ anigho 1- bhikkhu  kacci nandi na vijjati
                kacci tamekamāsīnaṃ              aratī 2- nābhikīratīti.
     [269] Anigho ve ahaṃ yakkha            atho nandi 3- na vijjati
                atho mamekamāsīnaṃ              aratī nābhikīratīti.
     [270] Kathaṃ tvaṃ anigho bhikkhu         kathaṃ nandi na vijjati
                kathaṃ tamekamāsīnaṃ                aratī nābhikīratīti.
     [271] Aghajātassa ve nandi         nandijātassa ve aghaṃ
                anandi anigho bhikkhu         evaṃ jānāhi āvusoti.
     [272] Cirassaṃ vata passāmi           brāhmaṇaṃ parinibbutaṃ
                anandiṃ anighaṃ bhikkhuṃ            tiṇṇaṃ loke visattikanti.
@Footnote: 1 Ma. anagho .  2 Po. Ma. Yu. arati .  3 Ma. Yu. nandī.
                                  Navamaṃ uttarasuttaṃ
     [273]  Rājagahanidānaṃ  .  ekamantaṃ  ṭhito  kho  uttaro devaputto
bhagavato santike imaṃ gāthaṃ abhāsi
                upanīyati jīvitamappamāyuṃ
                jarūpanītassa na santi tāṇā
                etaṃ bhayaṃ maraṇe pekkhamāno
                puññāni kayirātha sukhāvahānīti.
     [274] Upanīyati jīvitamappamāyuṃ
                jarūpanītassa na santi tāṇā
                etaṃ bhayaṃ maraṇe pekkhamāno
                lokāmisaṃ pajahe santipekkhoti.
                         Dasamaṃ anāthapiṇḍikasuttaṃ
     [275]   Ekamantaṃ   ṭhito  kho  anāthapiṇḍiko  devaputto  bhagavato
santike imā gāthāyo abhāsi
          idaṃ hitaṃ jetavanaṃ                   isisaṅghanisevitaṃ
          āvutthaṃ dhammarājena             pītisañjananaṃ mama
          kammaṃ vijjā ca dhammo ca        sīlaṃ jīvitamuttamaṃ
          etena maccā sujjhanti         na gottena dhanena vā
          tasmā hi paṇḍito poso     sampassaṃ atthamattano 1-
@Footnote: 1 attamattanotipi pāṭho.
          Yoniso vicine dhammaṃ              evaṃ tattha visujjhati
          sārīputtova paññāya          sīlena upasamena ca
          yopi pāragato bhikkhu             etāvaparamo siyāti.
Idamavoca     anāthapiṇḍiko     devaputto    idaṃ    vatvā    bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
     [276]  Atha  kho  bhagavā  tassā  rattiyā accayena bhikkhū āmantesi
idaṃ   1-   bhikkhave   rattiṃ  aññataro  devaputto  abhikkantāya  rattiyā
abhikkantavaṇṇo   kevalakappaṃ  jetavanaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhito
kho so devaputto mama santike imā gāthāyo abhāsi
          idaṃ hitaṃ jetavanaṃ                    isisaṅghanisevitaṃ
          āvutthaṃ dhammarājena             pītisañjananaṃ mama
          kammaṃ vijjā ca dhammo ca        sīlaṃ jīvitamuttamaṃ
          etena maccā sujjhanti         na gottena dhanena vā
          tasmā hi paṇḍito poso     sampassaṃ atthamattano
          yoniso vicine dhammaṃ              evaṃ tattha visujjhati
          sārīputtova paññāya           sīlena upasamena ca
          yopi pāragato bhikkhu             etāvaparamo siyāti.
Idamavoca   bhikkhave   so   devaputto   idaṃ   vatvā  maṃ  abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyīti.
@Footnote: 1 Po. Ma. Yu. imaṃ.
     [277]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
so   hi   nūna  bhante  anāthapiṇḍiko  devaputto  bhavissati  anāthapiṇḍiko
gahapati     āyasmante     sārīputte    abhippasanno    ahosīti   .
Sādhu    sādhu   ānanda   yāvatakaṃ   kho   ānanda   takkāya   pattabbaṃ
anuppattaṃ [1]- tayā anāthapiṇḍiko hi so ānanda devaputtoti.
                    Anāthapiṇḍikavaggo dutiyo.
                                  Tassuddānaṃ
          candimaso ca veṇḍu ca           dīghalaṭṭhi ca nandano
          candano vāsudatto ca          subrahmā kakudhena ca
          uttaro navamo vutto           dasamo anāthapiṇḍikoti.
                                   ---------
@Footnote: 1 Ma. etthantare tanti atthi.
                    Nānātitthiyavaggo tatiyo
                                ------
                        paṭhamaṃ sivasuttaṃ
     [278]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha  kho  sivo  devaputto
abhikkantāya     rattiyā     abhikkantavaṇṇo     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
     [279]  Ekamantaṃ  ṭhito  kho  sivo  devaputto  bhagavato  santike
imā gāthāyo abhāsi
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya            seyyo hoti na pāpiyo
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya            paññaṃ labhati 1- nāññato
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya            sokamajjhe na socati
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya             ñātimajjhe virocati
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
@Footnote: 1 Ma. Yu. paññā labbhati.
                Sataṃ saddhammamaññāya            sattā gacchanti sugatiṃ
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya            sattā tiṭṭhanti sātatanti.
     [280] Atha kho bhagavā sivaṃ  devaputtaṃ gāthāya ajjhabhāsi
                sabbhireva samāsetha                 sabbhi kubbetha santhavaṃ
                sataṃ saddhammamaññāya            sabbadukkhā pamuccatīti.
                                         Dutiyaṃ khemasuttaṃ
     [281]  Ekamantaṃ  ṭhito  kho  khemo  devaputto  bhagavato santike
imā gāthāyo abhāsi
                caranti bālā dummedhā           amitteneva attanā
                karonti 1- pāpakaṃ kammaṃ        yaṃ hoti kaṭukapphalaṃ
                na taṃ kammaṃ kataṃ sādhu                yaṃ katvā anutappati
                yassa assumukho rodaṃ              vipākaṃ paṭisevati
                tañca kammaṃ kataṃ sādhu              yaṃ katvā nānutappati
                yassa patito 2- sumano          vipākaṃ paṭisevati
                paṭikacceva 3- taṃ kayirā          yaṃ jaññā hitamattano
                na sākaṭikacintāya                 mantādhīro parakkamo 4-
                yathā sākaṭiko pasatthaṃ 5-      samaṃ hitvā mahāpathaṃ
                visamaṃ maggamāruyha                 akkhacchinnova jhāyati
@Footnote: 1 Ma. Yu. karontā .  2 Ma. Yu. pītito .  3 Sī. paṭigacceva. 4 Ma. Yu.
@parakkame .  5 Po. satthaṃ. Ma. maṭṭhaṃ. Yu. panthaṃ.
                Evaṃ dhammā apakkamma            adhammamanuvattiya
                mando maccumukhaṃ patto          akkhacchinnova jhāyatīti.
                                         Tatiyaṃ serīsuttaṃ
     [282]   Ekamantaṃ  ṭhito  kho  serī  devaputto  bhagavantaṃ  gāthāya
ajjhabhāsi
                annamevābhinandanti            ubhayo 1- devamānusā
                atha kho nāma so yakkho          yaṃ annaṃ nābhinandatīti.
     [283] Ye naṃ dadanti saddhāya            vippasannena cetasā
                tameva annaṃ bhajati                  asmiṃ loke paramhi ca
                tasmā vineyya maccheraṃ            dajjā dānaṃ malābhibhū
                puññāni paralokasmiṃ            patiṭṭhā honti pāṇinanti.
     [284]   Acchariyaṃ   bhante  abbhūtaṃ  bhante  yāva  subhāsitañcidaṃ  2-
bhante bhagavatā
                ye naṃ dadanti saddhāya             vippasannena cetasā
                tameva annaṃ bhajati                  asmiṃ loke paramhi ca
                tasmā vineyya maccheraṃ            dajjā dānaṃ malābhibhū
                puññāni paralokasmiṃ            patiṭṭhā honti pāṇinanti.
     [285]   Bhūtapubbāhaṃ   bhante  serī  nāma  rājā  ahosiṃ  dāyako
dānapati   dānassa   vaṇṇavādī   .  tassa  mayhaṃ  bhante  catūsu  dvāresu
dānaṃ     dīyittha     samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ     .    atha
@Footnote: 1 Po. Ma. ubhaye .  2 Ma. subhāsitamidaṃ. Yu. subhāsitaṃ idaṃ.
Kho   maṃ   bhante   itthāgāraṃ   upasaṅkamitvā  etadavoca  devassa  kho
dānaṃ   dīyati   amhākaṃ   dānaṃ   na  dīyati  sādhu  mayampi  devaṃ  nissāya
dānāni   dadeyyāma   puññāni   kareyyāmāti   .  tassa  mayhaṃ  bhante
etadahosi    ahaṃ    khosmi    dāyako   dānapati   dānassa   vaṇṇavādī
dānaṃ  dassāmāti  vadante  1-  kinti  vadeyyanti  .  so  khvāhaṃ bhante
paṭhamadvāraṃ   itthāgārassa   adāsiṃ   tattha   itthāgārassa  dānaṃ  dīyittha
mama dānaṃ paṭikkami.
     {285.1}  Atha  kho  maṃ  bhante khattiyā anuyuttā 2- upasaṅkamitvā
maṃ   etadavocuṃ   devassa   kho  dānaṃ  dīyati  itthāgārassa  dānaṃ  dīyati
amhākaṃ   dānaṃ   na   dīyati   sādhu   mayampi   devaṃ   nissāya  dānāni
dadeyyāma    puññāni    kareyyāmāti    .    tassa    mayhaṃ   bhante
etadahosi    ahaṃ    khosmi    dāyako   dānapati   dānassa   vaṇṇavādī
dānaṃ   dassāmāti   vadante   kinti  vadeyyanti  .  so  khvāhaṃ  bhante
dutiyadvāraṃ    khattiyānaṃ    anuyuttānaṃ   3-   adāsiṃ   tattha   khattiyānaṃ
anuyuttānaṃ dānaṃ dīyittha mama dānaṃ paṭikkami.
     {285.2}  Atha  kho  maṃ  bhante  balakāyo upasaṅkamitvā etadavoca
devassa   kho   dānaṃ   dīyati   itthāgārassa   dānaṃ   dīyati   khattiyānaṃ
anuyuttānaṃ   dānaṃ   dīyati   amhākaṃ   dānaṃ   na   dīyati   sādhu  mayampi
devaṃ    nissāya    dānāni   dadeyyāma   puññāni   kareyyāmāti  .
Tassa     mayhaṃ     bhante     etadahosi    ahaṃ    khosmi    dāyako
dānapati        dānassa       vaṇṇavādī       dānaṃ       dassāmāti
@Footnote: 1 Yu. vadantānaṃ .  2 Po. Ma. anuyantā .  3 Po. Ma. anuyantānaṃ.
Vadante  kinti  vadeyyanti  .  so  khvāhaṃ  bhante  tatiyadvāraṃ balakāyassa
adāsiṃ   tattha   balakāyassa   dānaṃ   dīyittha   mama   dānaṃ   paṭikkami .
Atha   kho   maṃ   bhante   brāhmaṇagahapatikā   upasaṅkamitvā   etadavocuṃ
devassa   kho   dānaṃ   dīyati   itthāgārassa   dānaṃ   dīyati   khattiyānaṃ
anuyuttānaṃ   dānaṃ   dīyati   balakāyassa   dānaṃ   dīyati   amhākaṃ   dānaṃ
na   dīyati   sādhu   mayampi  devaṃ  nissāya  dānāni  dadeyyāma  puññāni
kareyyāmāti    .   tassa   mayhaṃ   bhante   etadahosi   ahaṃ   khosmi
dāyako    dānapati   dānassa   vaṇṇavādī   dānaṃ   dassāmāti   vadante
kinti  vadeyyanti  .  so  khvāhaṃ  bhante  catutthadvāraṃ brāhmaṇagahapatikānaṃ
adāsiṃ      tattha     brāhmaṇagahapatikānaṃ     dānaṃ     dīyittha     mama
dānaṃ paṭikkami.
     {285.3}  Atha  kho  maṃ  bhante  purisā  upasaṅkamitvā  etadavocuṃ
na  khodāni  devassa  koci  dānaṃ  dīyatīti . Evaṃ vuttāhaṃ 1- bhante te
purise   etadavocaṃ   tenahi   bhaṇe   yo   bāhiresu  janapadesu  āyo
sañjāyati   tato   upaḍḍhaṃ   antepuraṃ   pavesetha  upaḍḍhaṃ  tattheva  dānaṃ
detha     samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānanti    .    so    khvāhaṃ
bhante  evaṃ  dīgharattaṃ  katānaṃ  puññānaṃ  evaṃ  dīgharattaṃ katānaṃ kusalānaṃ 2-
pariyantaṃ   nādhigacchāmi   ettakaṃ   puññanti  vā  ettako  puññavipākoti
vā ettakaṃ samagge 3- ṭhātabbanti vāti.
     [286]   Acchariyaṃ   bhante   abbhūtaṃ   bhante   yāva  subhāsitañcidaṃ
bhante bhagavatā
@Footnote: 1 Po. Yu. vuttohaṃ .  2 Po. Ma. etthantare dhammānanti atthi .  3 Po. magge
@Ma. Yu. sagge.
                Ye naṃ dadanti saddhāya             vippasannena cetasā
                tameva annaṃ bhajati                  asmiṃ loke paramhi ca
                tasmā vineyya maccheraṃ            dajjā dānaṃ malābhibhū
                puññāni paralokasmiṃ            patiṭṭhā honti pāṇinanti.
                                     Catutthaṃ ghaṭikārasuttaṃ
     [287]  Ekamantaṃ ṭhito kho ghaṭikāro 1- devaputto bhagavato santike
imaṃ gāthaṃ abhāsi
                avihaṃ upapannāse                 vimuttā satta bhikkhavo
                rāgadosaparikkhīṇā                tiṇṇā loke visattikanti.
                Ye 2- ca te ataruṃ saṅgaṃ 3-      maccudheyyaṃ suduttaraṃ
                te hitvā mānusaṃ dehaṃ            dibbayogamupaccagunti.
                Upako phalagaṇḍo ca              pukkusāti ca te tayo
                bhaddiyo khaṇḍadevo ca           bāhuraggi ca siṅgiyo 4-
                te hitvā mānusaṃ dehaṃ            dibbayogamupaccagunti.
     [288] Kusalī bhāsasī tesaṃ                   mārapāsappahāyinaṃ
                kassa te dhammamaññāya           acchiduṃ bhavabandhananti.
     [289] Na aññatra bhagavatā              nāññatra tava sāsanā
                yassa te dhammamaññāya           acchiduṃ bhavabandhanaṃ
                yattha nāmañca rūpañca            asesaṃ uparujjhati
                taṃ te dhammamidhaññāya              acchiduṃ bhavabandhananti.
@Footnote: 1 Ma. Yu. ghaṭīkāro .  2 Ma. Yu. ke .  3 Ma. Yu. paṅkaṃ .  4 Ma. saṅgiyo.
     [290] Gambhīraṃ bhāsasī vācaṃ                 dubbijānaṃ sudubbudhaṃ
                kassa tvaṃ dhammamaññāya         vācaṃ bhāsasi īdisanti.
     [291] Kumbhakāro pure āsiṃ              vebhaḷiṅge 1- ghaṭīkaro
                mātāpettibharo āsiṃ            kassapassa upāsako
                virato methunā dhammā              brahmacārī nirāmiso
                ahuvā te sagāmeyyo             ahuvā te pure sakhā
                sohamete pajānāmi               vimutte satta bhikkhavo
                rāgadosaparikkhīṇe                 tiṇṇe loke visattikanti.
     [292] Evametaṃ tadā āsi                yathā bhāsasi bhaggava
                kumbhakāro pure āsi              vebhaḷiṅge ghaṭīkaro
                mātāpettibharo āsi             kassapassa upāsako
                virato methunā dhammā              brahmacārī nirāmiso
                ahuvā me sagāmeyyo             ahuvā me pure sakhāti.
                Evametaṃ purāṇānaṃ                 sahāyānamahu saṅgamo
                ubhinnaṃ bhāvitattānaṃ              sarīrantimadhārinanti.
                                    Pañcamaṃ jantusuttaṃ
     [293]   Evamme   sutaṃ  ekaṃ  samayaṃ  sambahulā  bhikkhū  kosalesu
viharanti    himavantapasse    araññakuṭikāyaṃ    uddhatā   unnaḷā   capalā
mukharā  vikiṇṇavācā  muṭṭhassatino  asampajānā asamāhitā vibbhantacittā 2-
pākatindriyā.
@Footnote: 1 Po. Ma. vekaḷiṅge. Yu. vehaḷiṅge .  2 vibbhattacittātipi pāṭho.
     [294]  Atha  kho  jantu  devaputto tadahuposathe paṇṇarase 1- yena
te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi
                sukhajīvino pure āsuṃ               bhikkhū gotamasāvakā
                anicchā piṇḍamesanā           anicchā sayanāsanaṃ
                loke aniccataṃ ñatvā            dukkhassantamakaṃsu te
                dupposaṃ katvā attānaṃ        gāme gāmaṇikā viya
                bhutvā bhutvā nipajjanti        parāgāresu mucchitā
                saṃghassa añjaliṃ katvā            idhekacce vadāmahaṃ
                apaviṭṭhā 2- anāthā te        yathā petā tatheva te 3-
                ye kho pamattā viharanti         te me sandhāya bhāsitaṃ
                ye appamattā viharanti         namo tesaṃ karomahanti.
                                     Chaṭṭhaṃ rohitassasuttaṃ
     [295]  Sāvatthiyaṃ  viharati  ...  ekamantaṃ  ṭhito  kho  rohitasso
devaputto   bhagavantaṃ   etadavoca   yattha   nu   kho  bhante  na  jāyati
na  jiyyati  na  miyyati  na  cavati  na  upapajjati  sakkā  nu kho so bhante
gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti.
     [296]  Yattha  kho  āvuso  na  jāyati  na  jiyyati  na  miyyati na
cavati   na   upapajjati   nāhantaṃ   gamanena   lokassa   antaṃ   ñāteyyaṃ
@Footnote: 1 pannaraseti vā pāṭho .  2 Yu. apaviddhā .  3 Sī. ca.
Daṭṭheyyaṃ   patteyyanti   vadāmīti   .   acchariyaṃ  bhante  abbhūtaṃ  bhante
yāva   subhāsitañcidaṃ   bhante   bhagavatā   yattha  kho  āvuso  na  jāyati
na   jiyyati   na   miyyati   na   cavati   na  upapajjati  nāhantaṃ  gamanena
lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmīti.
     [297]   Bhūtapubbāhaṃ   bhante   rohitasso   nāma   isi   ahosiṃ
bhojaputto   iddhimā   vehāsaṅgamo   .  tassa  mayhaṃ  bhante  evarūpo
javo    ahosi    seyyathāpi   nāma   daḷhadhammo   dhanuggaho   sikkhito
katahattho   katayoggo   katupāsano   lahukena   asanena   appakasireneva
tiriyaṃ  tālacchāyaṃ  atipāteyya  .  tassa mayhaṃ bhante evarūpo padavītihāro
ahosi   seyyathāpi   1-   puratthimā   samuddā   pacchimo   samuddo .
Tassa    mayhaṃ   bhante   evarūpaṃ   icchāgataṃ   uppajji   ahaṃ   gamanena
lokassa   antaṃ   pāpuṇissāmīti   .   so   khvāhaṃ   bhante  evarūpena
javena    samannāgato    evarūpena    ca    padavītihārena   aññatreva
asitakhāyita      2-      aññatra     uccārapassāvakammā     aññatra
niddākilamathapaṭivinodanā      vassasatāyuko      vassasatajīvī      vassasataṃ
gantvā appatvāva 3- lokassa antaṃ antarāva kālakato.
     {297.1}   Acchariyaṃ   bhante   abbhūtaṃ  bhante  yāva  subhāsitañcidaṃ
bhante  bhagavatā  yattha  kho  āvuso  na  jāyati  na  jiyyati  na miyyati na
cavati   na   upapajjati   nāhantaṃ   gamanena   lokassa   antaṃ   ñāteyyaṃ
daṭṭheyyaṃ patteyyanti vadāmīti.
@Footnote: 1 Po. Ma. seyyathāpi nāma .  2 Po. Ma. Yu. asitapītakhāyitasāyitā .  3 Yu. ca.
     [298]  Yattha  1-  kho  āvuso  na  jāyati na jiyyati na miyyati na
cavati   na   upapajjati   nāhantaṃ   gamanena   lokassa   antaṃ   ñāteyyaṃ
daṭṭheyyaṃ   patteyyanti   vadāmi  na  ca  panāhaṃ  2-  āvuso  appatvā
lokassa   antaṃ   dukkhassa   antakiriyaṃ   vadāmi   apicāhaṃ   3-  āvuso
imasmiṃyeva    byāmamatte    kaḷevare    sasaññamhi   samanake   lokañca
paññapemi    4-    lokasamudayañca    lokanirodhañca    lokanirodhagāminiñca
paṭipadanti.
                Gamanena na pattabbo            lokassanto kudācanaṃ
                na ca appatvā lokantaṃ          dukkhā atthi pamocanaṃ
                tasmā have lokavidū sumedho
                lokantagū vusitabrahmacariyo
                lokassa antaṃ samitāvi ñatvā
                nāsiṃsati lokamimaṃ parañcāti.
                             Sattamaṃ nandasuttaṃ
     [299]  Ekamantaṃ  ṭhito  kho  nando  devaputto  bhagavato santike
imaṃ gāthaṃ abhāsi
                accenti kālā tarayanti rattiyo
                vayoguṇā anupubbaṃ jahanti
@Footnote: 1 Po. Ma. Yu. yattha kho ... patteyyanti vadāmīti na dissati .  2 Ma. Yu. na kho
@panāhaṃ. 3 Ma. Yu. api khvāhaṃ .  4 paññāpemīti vā pāṭho.
                     Etaṃ bhayaṃ maraṇe pekkhamāno
                     puññāni kayirātha sukhāvahānīti.
     [300] Accenti kālā tarayanti rattiyo
                     vayoguṇā anupubbaṃ jahanti
                     etaṃ bhayaṃ maraṇe pekkhamāno
                     lokāmisaṃ pajahe santipekkhoti.



             The Pali Tipitaka in Roman Character Volume 15 page 1-90. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=1&items=957              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=1&items=957&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=1&items=957              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=1&items=957              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :