ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                         Tatiyaṃ serīsuttaṃ
     [282]   Ekamantaṃ  ṭhito  kho  serī  devaputto  bhagavantaṃ  gāthāya
ajjhabhāsi
                annamevābhinandanti            ubhayo 1- devamānusā
                atha kho nāma so yakkho          yaṃ annaṃ nābhinandatīti.
     [283] Ye naṃ dadanti saddhāya            vippasannena cetasā
                tameva annaṃ bhajati                  asmiṃ loke paramhi ca
                tasmā vineyya maccheraṃ            dajjā dānaṃ malābhibhū
                puññāni paralokasmiṃ            patiṭṭhā honti pāṇinanti.
     [284]   Acchariyaṃ   bhante  abbhūtaṃ  bhante  yāva  subhāsitañcidaṃ  2-
bhante bhagavatā
                ye naṃ dadanti saddhāya             vippasannena cetasā
                tameva annaṃ bhajati                  asmiṃ loke paramhi ca
                tasmā vineyya maccheraṃ            dajjā dānaṃ malābhibhū
                puññāni paralokasmiṃ            patiṭṭhā honti pāṇinanti.
     [285]   Bhūtapubbāhaṃ   bhante  serī  nāma  rājā  ahosiṃ  dāyako
dānapati   dānassa   vaṇṇavādī   .  tassa  mayhaṃ  bhante  catūsu  dvāresu
dānaṃ     dīyittha     samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ     .    atha
@Footnote: 1 Po. Ma. ubhaye .  2 Ma. subhāsitamidaṃ. Yu. subhāsitaṃ idaṃ.

--------------------------------------------------------------------------------------------- page83.

Kho maṃ bhante itthāgāraṃ upasaṅkamitvā etadavoca devassa kho dānaṃ dīyati amhākaṃ dānaṃ na dīyati sādhu mayampi devaṃ nissāya dānāni dadeyyāma puññāni kareyyāmāti . tassa mayhaṃ bhante etadahosi ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī dānaṃ dassāmāti vadante 1- kinti vadeyyanti . so khvāhaṃ bhante paṭhamadvāraṃ itthāgārassa adāsiṃ tattha itthāgārassa dānaṃ dīyittha mama dānaṃ paṭikkami. {285.1} Atha kho maṃ bhante khattiyā anuyuttā 2- upasaṅkamitvā maṃ etadavocuṃ devassa kho dānaṃ dīyati itthāgārassa dānaṃ dīyati amhākaṃ dānaṃ na dīyati sādhu mayampi devaṃ nissāya dānāni dadeyyāma puññāni kareyyāmāti . tassa mayhaṃ bhante etadahosi ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī dānaṃ dassāmāti vadante kinti vadeyyanti . so khvāhaṃ bhante dutiyadvāraṃ khattiyānaṃ anuyuttānaṃ 3- adāsiṃ tattha khattiyānaṃ anuyuttānaṃ dānaṃ dīyittha mama dānaṃ paṭikkami. {285.2} Atha kho maṃ bhante balakāyo upasaṅkamitvā etadavoca devassa kho dānaṃ dīyati itthāgārassa dānaṃ dīyati khattiyānaṃ anuyuttānaṃ dānaṃ dīyati amhākaṃ dānaṃ na dīyati sādhu mayampi devaṃ nissāya dānāni dadeyyāma puññāni kareyyāmāti . Tassa mayhaṃ bhante etadahosi ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī dānaṃ dassāmāti @Footnote: 1 Yu. vadantānaṃ . 2 Po. Ma. anuyantā . 3 Po. Ma. anuyantānaṃ.

--------------------------------------------------------------------------------------------- page84.

Vadante kinti vadeyyanti . so khvāhaṃ bhante tatiyadvāraṃ balakāyassa adāsiṃ tattha balakāyassa dānaṃ dīyittha mama dānaṃ paṭikkami . Atha kho maṃ bhante brāhmaṇagahapatikā upasaṅkamitvā etadavocuṃ devassa kho dānaṃ dīyati itthāgārassa dānaṃ dīyati khattiyānaṃ anuyuttānaṃ dānaṃ dīyati balakāyassa dānaṃ dīyati amhākaṃ dānaṃ na dīyati sādhu mayampi devaṃ nissāya dānāni dadeyyāma puññāni kareyyāmāti . tassa mayhaṃ bhante etadahosi ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī dānaṃ dassāmāti vadante kinti vadeyyanti . so khvāhaṃ bhante catutthadvāraṃ brāhmaṇagahapatikānaṃ adāsiṃ tattha brāhmaṇagahapatikānaṃ dānaṃ dīyittha mama dānaṃ paṭikkami. {285.3} Atha kho maṃ bhante purisā upasaṅkamitvā etadavocuṃ na khodāni devassa koci dānaṃ dīyatīti . Evaṃ vuttāhaṃ 1- bhante te purise etadavocaṃ tenahi bhaṇe yo bāhiresu janapadesu āyo sañjāyati tato upaḍḍhaṃ antepuraṃ pavesetha upaḍḍhaṃ tattheva dānaṃ detha samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānanti . so khvāhaṃ bhante evaṃ dīgharattaṃ katānaṃ puññānaṃ evaṃ dīgharattaṃ katānaṃ kusalānaṃ 2- pariyantaṃ nādhigacchāmi ettakaṃ puññanti vā ettako puññavipākoti vā ettakaṃ samagge 3- ṭhātabbanti vāti. [286] Acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā @Footnote: 1 Po. Yu. vuttohaṃ . 2 Po. Ma. etthantare dhammānanti atthi . 3 Po. magge @Ma. Yu. sagge.

--------------------------------------------------------------------------------------------- page85.

Ye naṃ dadanti saddhāya vippasannena cetasā tameva annaṃ bhajati asmiṃ loke paramhi ca tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.


             The Pali Tipitaka in Roman Character Volume 15 page 82-85. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=282&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=282&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=282&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=282&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=282              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2847              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2847              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :