ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [480]  Atha  kho  te  bhikkhū  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā
kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ   idha   mayaṃ   bhante  bhagavato
avidūre    appamattā    ātāpino    pahitattā   viharāma   atha   kho
bhante   aññataro   brāhmaṇo   mahantena   jaṭaṇḍuvena  ajinakkhipanivattho
jiṇṇo     gopānasivaṅko     ghurughurupassāsī    udumbaradaṇḍaṃ    gahetvā
yena   mayaṃ   tenupasaṅkami   upasaṅkamitvā   amhe   etadavoca   daharā
bhavanto   pabbajitā   susū   kāḷakesā  bhadrena  yobbanena  samannāgatā
paṭhamena     vayasā    anikkīḷitāvino    kāmesu    bhuñjantu    bhavanto
mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthāti
     {480.1}  evaṃ  vutte mayaṃ bhante taṃ brāhmaṇaṃ etadavocumha na kho
mayaṃ    brāhmaṇa    sandiṭṭhikaṃ   hitvā   kālikaṃ   anudhāvāma   kālikañca
kho    mayaṃ   brāhmaṇa   hitvā   sandiṭṭhikaṃ   anudhāvāma   kālikā   hi
brāhmaṇa   kāmā   vuttā   bhagavatā   bahudukkhā  bahūpāyāsā  ādīnavo
ettha    bhiyyo    sandiṭṭhiko   ayaṃ   dhammo   akāliko   ehipassiko
opanayiko    paccattaṃ    veditabbo   viññūhīti   evaṃ   vutte   bhante
so   brāhmaṇo   sīsaṃ   okampetvā   jivhaṃ   nillāḷetvā   tivisākhaṃ
nalāṭena nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkantoti.



             The Pali Tipitaka in Roman Character Volume 15 page 173. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=480&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=480&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=480&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=480&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=480              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4516              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4516              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :