ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                           Tatiyaṃ brahmadevasuttaṃ
     [563]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
aññatarissā    brāhmaṇiyā    brahmadevo    nāma    putto   bhagavato
santike   [3]-   anagāriyaṃ   pabbajito   hoti  .  atha  kho  āyasmā
brahmadevo   eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  viharanto
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    vihāsi    khīṇā    jāti   vusitaṃ
brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsi  .
Aññataro ca panāyasmā brahmadevo arahataṃ ahosi.
     [564]  Atha  kho  āyasmā  brahmadevo  pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya   sāvatthiyaṃ   4-   piṇḍāya   pāvisi  sāvatthiyaṃ  sapadānaṃ
piṇḍāya   caramāno  yena  sakamātu  nivesanaṃ  tenupasaṅkami  .  tena  kho
@Footnote: 1 Ma. bahūnaṃ. 2 Ma. vihaṃsu. 3 Ma. Yu. agārasmā. 4 Po. Ma. sāvatthiṃ.

--------------------------------------------------------------------------------------------- page207.

Pana samayena āyasmato brahmadevassa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti . atha kho brahmuno sahampatissa etadahosi ayaṃ kho āyasmato brahmadevassa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti yannūnāhaṃ taṃ upasaṅkamitvā saṃvejeyyanti. [565] Atha kho brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito āyasmato brahmadevassa mātu nivesane pāturahosi . atha kho brahmā sahampati vehāsaṇṭhito āyasmato brahmadevassa mātaraṃ brāhmaṇiṃ gāthāhi ajjhabhāsi dūre ito brāhmaṇi brahmaloko yassāhutiṃ paggaṇhāsi niccaṃ netādiso brāhmaṇi brahmabhakkho kiṃ jappasi brahmapathaṃ ajānaṃ 1- eso hi te brāhmaṇi brahmadevo nirūpadhiko atidevapatto akiñcano bhikkhu anaññaposi yo te so piṇḍāya gharaṃ paviṭṭho āhuniyo vedagū bhāvitatto narāna devāna ca dakkhiṇeyyo bāhitvā pāpāni anūpalitto @Footnote: 1 Yu. ajānanti.

--------------------------------------------------------------------------------------------- page208.

Ghāsesanaṃ iriyati sītibhūto na tassa pacchā na puratthamatthi santo vidhūmo anigho nirāso nikkhittadaṇḍo tasathāvaresu so tyāhutiṃ bhuñjatu aggapiṇḍaṃ visenibhūto upasantacitto nāgova danto carati anejo bhikkhu susīlo suvimuttacitto so tyāhutiṃ bhuñjatu aggapiṇḍaṃ tasmiṃ pasannā avikampamānā patiṭṭhapehi dakkhiṇaṃ dakkhiṇeyye karohi puññaṃ sukhamāyatikaṃ disvā muniṃ brāhmaṇi oghatiṇṇaṃ 1- tasmiṃ pasannā avikampamānā patiṭṭhapehi 2- dakkhiṇaṃ dakkhiṇeyye akāsi puññaṃ sukhamāyatikaṃ disvā muniṃ brāhmaṇi oghatiṇṇanti.


             The Pali Tipitaka in Roman Character Volume 15 page 206-208. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=563&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=563&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=563&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=563&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=563              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5038              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5038              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :