ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                             Ekādasamaṃ saṅgaravasuttaṃ
     [719]   Sāvatthīnidānaṃ   .   tena  kho  pana  samayena  saṅgaravo
nāma   brāhmaṇo   sāvatthiyaṃ  paṭivasati  udakasuddhiko  udakena  suddhiṃ  2-
pacceti   sāyapātaṃ   udakorohaṇānuyogamanuyutto   viharati   .  atha  kho
āyasmā    ānando    pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya
sāvatthiyaṃ   piṇḍāya   pāvisi   sāvatthiyaṃ   piṇḍāya   caritvā  pacchābhattaṃ
piṇḍapātapaṭikkanto     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [720]   Ekamantaṃ   nisinno   kho  āyasmā  ānando  bhagavantaṃ
etadavoca    idha    bhante   saṅgaravo   nāma   brāhmaṇo   sāvatthiyaṃ
paṭivasati     udakasuddhiko     udakena     suddhiṃ    pacceti    sāyapātaṃ
udakorohaṇānuyogamanuyutto    viharati    sādhu    bhante   bhagavā   yena
saṅgaravassa  brāhmaṇassa  nivesanaṃ  tenupasaṅkamatu  anukampaṃ  upādāyāti .
Adhivāsesi   bhagavā   tuṇhībhāvena   .   atha   kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   saṅgaravassa  brāhmaṇassa  nivesanaṃ
@Footnote: 1 Ma. Yu. bāhitvā. 2 Ma. parisuddhiṃ.

--------------------------------------------------------------------------------------------- page269.

Tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. [721] Atha kho saṅgaravo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho saṅgaravaṃ brāhmaṇaṃ bhagavā etadavoca saccaṃ kira tvaṃ brāhmaṇa udakasuddhiko udakena suddhiṃ paccesi sāyapātaṃ udakorohaṇānuyogamanuyutto viharasīti . evaṃ bho gotamāti . kiṃ pana tvaṃ brāhmaṇa atthavasaṃ sampassamāno udakasuddhiko udakena suddhiṃ paccesi sāyapātaṃ udakorohaṇānuyogamanuyutto viharasīti . idha me bho gotama yaṃ divā pāpakammaṃ kataṃ hoti taṃ sayaṃ nhānena pavāhemi yaṃ rattiṃ pāpakammaṃ kataṃ hoti taṃ pātaṃ nhānena pavāhemi imaṃ ca khvāhaṃ bho gotama atthavasaṃ sampassamāno udakasuddhiko udakena suddhiṃ paccemi sāyapātaṃ udakorohaṇānuyogamanuyutto viharāmīti. [722] Dhammo rahado brāhmaṇa sīlatittho anāvilo sabbhi sataṃ pasattho yattha have vedaguno sinātā anallagattāva taranti pāranti. [723] Evaṃ vutte saṅgaravo brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.


             The Pali Tipitaka in Roman Character Volume 15 page 268-269. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=719&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=719&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=719&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=719&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=719              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6576              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6576              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :