ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                             Dvādasamaṃ āḷavakasuttaṃ
     [838]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  āḷaviyaṃ  viharati
āḷavakassa   yakkhassa   bhavane   .   atha   kho  āḷavako  yakkho  yena
bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca   nikkhama
samaṇāti   .   sādhāvusoti   bhagavā   nikkhami   .   pavisa   samaṇāti .
Sādhāvusoti  bhagavā  pāvisi  .  dutiyampi  kho  āḷavako  yakkho  bhagavantaṃ
etadavoca   nikkhama   samaṇāti  .  sādhāvusoti  bhagavā  nikkhami  .  pavisa
samaṇāti   .   sādhāvusoti   bhagavā  pāvisi  .  tatiyampi  kho  āḷavako
yakkho   bhagavantaṃ   etadavoca   nikkhama  samaṇāti  .  sādhāvusoti  bhagavā
nikkhami. Pavisa samaṇāti. Sādhāvusoti bhagavā pāvisi.
     [839]   Catutthampi   kho   āḷavako  yakkho  bhagavantaṃ  etadavoca
nikkhama   samaṇāti   .   na  khvāhaṃ  āvuso  nikkhamissāmi  yante  karaṇīyaṃ
taṃ  karohīti  .  pañhaṃ  taṃ  samaṇa  pucchissāmi  sace  me  na  byākarissasi
cittaṃ  vā  te  khipissāmi  hadayaṃ vā te phālessāmi pādesu vā gahetvā
pāragaṅgāya  khipissāmīti  .  na  khvāhantaṃ āvuso passāmi sadevake loke

--------------------------------------------------------------------------------------------- page315.

Samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya apica tvaṃ āvuso puccha yadākaṅkhasīti. [840] Kiṃsūdha vittaṃ purisassa seṭṭhaṃ kiṃsu suciṇṇaṃ sukhamāvahāti kiṃsu have sādhutaraṃ rasānaṃ kathaṃjīviṃ 1- jīvitamāhu seṭṭhanti. [841] Saddhīdha vittaṃ purisassa seṭṭhaṃ dhammo suciṇṇo sukhamāvahāti saccaṃ have sādhutaraṃ rasānaṃ paññājīviṃ jīvitamāhu seṭṭhanti. [842] Kathaṃsu tarati oghaṃ kathaṃsu tarati aṇṇavaṃ kathaṃsu dukkhamacceti kathaṃsu parisujjhatīti. [843] Saddhāya tarati oghaṃ appamādena aṇṇavaṃ viriyena dukkhamacceti paññāya parisujjhatīti. [844] Kathaṃsu labhate paññaṃ kathaṃsu vindate dhanaṃ kathaṃsu kittiṃ pappoti kathaṃ mittāni ganthati asmā lokā paraṃ lokaṃ kathaṃ pecca na socatīti. [845] Saddahāno arahataṃ dhammaṃ nibbānapattiyā @Footnote: 1 ghatvāvaggassa vittasutte kathaṃjīvīti ... paññājīvīti dissanti.

--------------------------------------------------------------------------------------------- page316.

Sussūsaṃ 1- labhate paññaṃ appamatto vicakkhaṇo paṭirūpakārī dhuravā uṭṭhātā vindate dhanaṃ saccena kittiṃ pappoti dadaṃ mittāni ganthati yassete caturo dhammā saddhassa gharamesino saccaṃ dhammo dhiti cāgo sa ve pecca na socati iṅgha aññepi pucchassu puthū samaṇabrāhmaṇe yadi saccā damā cāgā khantyā bhiyyodha vijjatīti. [846] Kathaṃ nudāni puccheyyaṃ puthū samaṇabrāhmaṇe yohaṃ ajja pajānāmi yo attho samparāyiko atthāya vata me buddho vāsāyāḷavimāgamā 2- yohaṃ ajja pajānāmi yattha dinnaṃ mahapphalaṃ so ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno sambuddhaṃ dhammassa ca sudhammatanti. Yakkhasaṃyuttaṃ samattaṃ. Tassuddānaṃ indako sakkasūci ca maṇibhaddo ca sānu ca piyaṅkarapunabbasu sudatto ca dve sukkā cīrā āḷavakena dvādasāti. ------------ @Footnote: 1 Yu. sussūsā labhate paññā. 2 Yu. ...vimāgato.


             The Pali Tipitaka in Roman Character Volume 15 page 314-316. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=838&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=838&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=838&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=838&items=9&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=838              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7749              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7749              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :