ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [863]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme     .     tatra     kho     bhagavā     bhikkhū    āmantesi
Bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [864]   Bhagavā   etadavoca  bhūtapubbaṃ  bhikkhave  devāsurasaṅgāmo
samupabyūḷho   ahosi   .   atha   kho   bhikkhave   sakko  devānamindo
deve   tāvatiṃse   āmantesi   sace   mārisā  devānaṃ  saṅgāmagatānaṃ
uppajjeyya   bhayaṃ   vā   chambhitattaṃ   vā  lomahaṃso  vā  mameva  tasmiṃ
samaye   dhajaggaṃ   ullokeyyātha   .   mamañhi   vo  dhajaggaṃ  ullokayataṃ
yambhavissati   bhayaṃ  vā  chambhitattaṃ  vā  lomahaṃso  vā  so  pahīyissati .
No   ce   me   dhajaggaṃ   ullokeyyātha  atha  pajāpatissa  devarājassa
dhajaggaṃ   ullokeyyātha   .   pajāpatissa   hi  vo  devarājassa  dhajaggaṃ
ullokayataṃ   yambhavissati   bhayaṃ   vā  chambhitattaṃ  vā  lomahaṃso  vā  so
pahīyissati.
     {864.1}  No  ce  pajāpatissa  devarājassa dhajaggaṃ ullokeyyātha
atha   varuṇassa  devarājassa  dhajaggaṃ  ullokeyyātha  .  varuṇassa  hi  vo
devarājassa   dhajaggaṃ   ullokayataṃ   yambhavissati  bhayaṃ  vā  chambhitattaṃ  vā
lomahaṃso  vā  so  pahīyissati  .  no  ce  varuṇassa  devarājassa dhajaggaṃ
ullokeyyātha   atha   īsānassa  devarājassa  dhajaggaṃ  ullokeyyātha .
Īsānassa   hi   vo   devarājassa   dhajaggaṃ  ullokayataṃ  yambhavissati  bhayaṃ
vā   chambhitattaṃ   vā  lomahaṃso  vā  so  pahīyissatīti  .  taṃ  kho  pana
bhikkhave   sakkassa   vā   devānamindassa  dhajaggaṃ  ullokayataṃ  pajāpatissa
vā    devarājassa   dhajaggaṃ   ullokayataṃ   varuṇassa   vā   devarājassa
dhajaggaṃ   ullokayataṃ   īsānassa   vā   devarājassa   dhajaggaṃ  ullokayataṃ
Yambhavissati   bhayaṃ   vā   chambhitattaṃ  vā  lomahaṃso  vā  so  pahīyethāpi
nopi   pahīyetha   taṃ   kissa   hetu   sakko  hi  bhikkhave  devānamindo
avītarāgo avītadoso avītamoho bhīru chambhī utrāsī palāyīti.
     [865]   Ahañca   kho   bhikkhave   evaṃ   vadāmi  sace  tumhākaṃ
bhikkhave   araññagatānaṃ   vā   rukkhamūlagatānaṃ   vā  suññāgāragatānaṃ  vā
uppajjeyya   bhayaṃ   vā   chambhitattaṃ   vā  lomahaṃso  vā  mameva  tasmiṃ
samaye    anussareyyātha   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ   buddho   bhagavāti   .   mamaṃ   hi  vo  bhikkhave
anussarataṃ   yambhavissati   bhayaṃ   vā   chambhitattaṃ  vā  lomahaṃso  vā  so
pahīyissati   .   no  ce  maṃ  anussareyyātha  atha  dhammaṃ  anussareyyātha
svākkhāto    bhagavatā    dhammo   sandiṭṭhiko   akāliko   ehipassiko
opanayiko   paccattaṃ   veditabbo   viññūhīti  .  dhammaṃ  hi  vo  bhikkhave
anussarataṃ   yambhavissati   bhayaṃ   vā   chambhitattaṃ  vā  lomahaṃso  vā  so
pahīyissati  .  no  ce  dhammaṃ  anussareyyātha  atha  saṅghaṃ  anussareyyātha
supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno   bhagavato  sāvakasaṅgho
ñāyapaṭipanno     bhagavato     sāvakasaṅgho    sāmīcipaṭipanno    bhagavato
sāvakasaṅgho  yadidaṃ  cattāri  purisayugāni  aṭṭha  purisapuggalā  esa bhagavato
sāvakasaṅgho    āhuneyyo    pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo
anuttaraṃ    puññakkhettaṃ    lokassāti   .   saṅghaṃ   hi   vo   bhikkhave
Anussarataṃ   yambhavissati   bhayaṃ   vā   chambhitattaṃ  vā  lomahaṃso  vā  so
pahīyissati   taṃ  kissa  hetu  tathāgato  hi  bhikkhave  arahaṃ  sammāsambuddho
vītarāgo     vītadoso     vītamoho    abhīru    acchambhī    anuttarāsī
apalāyīti.
     [866]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
         araññe rukkhamūle vā               suññāgāreva bhikkhavo
         anussaretha sambuddhaṃ                 bhayaṃ tumhāka no siyā
         no ce buddhaṃ sareyyātha              lokajeṭṭhaṃ narāsabhaṃ
         atha dhammaṃ sareyyātha                  niyyānikaṃ sudesitaṃ
         no ce dhammaṃ sareyyātha              niyyānikaṃ sudesitaṃ
         atha saṅghaṃ sareyyātha                  puññakkhettaṃ anuttaraṃ
         evaṃ buddhaṃ sarantānaṃ                 dhammaṃ saṅghañca bhikkhavo
         bhayaṃ vā chambhitattaṃ vā                lomahaṃso na hessatīti.
                            Catutthaṃ vepacittisuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 320-323. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=863&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=863&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=863&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=863&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=863              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8360              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :