[867] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme .pe.
[868] Bhagavā etadavoca bhūtapubbaṃ bhikkhave devāsurasaṅgāmo
samupabyūḷho ahosi . atha kho bhikkhave vepacitti asurindo
asure āmantesi sace mārisā devāsurasaṅgāme 1- samupabyūḷhe
@Footnote: 1 Ma. Yu. devānaṃ asurasaṅgāme.
Asurā jineyyuṃ devā parājineyyuṃ yena naṃ sakkaṃ devānamindaṃ
kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha
asurapuranti . sakkopi kho bhikkhave devānamindo deve tāvatiṃse
āmantesi sace mārisā devāsurasaṅgāme samupabyūḷhe devā
jineyyuṃ asurā parājineyyuṃ yena naṃ vepacittiṃ asurindaṃ kaṇṭhapañcamehi
bandhanehi bandhitvā mama santike āneyyātha sudhammaṃ sabhanti . tasmiṃ
kho pana bhikkhave saṅgāme devā jiniṃsu asurā parājiniṃsu . Atha kho
bhikkhave devā tāvatiṃsā vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi
bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammaṃ sabhaṃ.
[869] Tatra sudaṃ bhikkhave vepacitti asurindo kaṇṭhapañcamehi
bandhanehi bandho sakkaṃ devānamindaṃ sudhammaṃ sabhaṃ pavisantañca
nikkhamantañca asabbhāhi pharusāhi vācāhi akkosati paribhāsati.
[870] Atha kho bhikkhave mātali saṅgāhako sakkaṃ devānamindaṃ
gāthāya ajjhabhāsi
bhayā nu maghavā sakka dubbalyena 1- titikkhasi
suṇanto pharusaṃ vācaṃ sammukhā vepacittinoti.
[871] Nāhaṃ bhayā na dubbalyā khamāmi vepacittino
kathañhi mādiso viññū bālena paṭisaṃyujeti.
[872] Bhiyyo bālā pabhijjeyyuṃ 2- no cassa paṭisedhako
tasmā bhusena daṇḍena dhīro bālaṃ nisedhayeti.
@Footnote: 1 Ma. Yu. dubbalyā no. 2 Ma. pakujjheyyuṃ.
[873] Etadeva ahammaññe bālassa paṭisedhanaṃ
paraṃ saṅkupitaṃ ñatvā yo sato upasammatīti.
[874] Etadeva titikkhāya vajjaṃ passāmi vāsava
yadā naṃ maññati bālo bhayā myāyaṃ titikkhati
ajjhārūhati dummedho gova bhiyyo palāyinanti.
[875] Kāmaṃ maññatu vā mā vā bhayā myāyaṃ titikkhati
sadatthaparamā atthā khantyā bhiyyo na vijjati
yo have balavā santo dubbalassa titikkhati
tamāhu paramaṃ khantiṃ niccaṃ khamati dubbalo
abalantaṃ balaṃ āhu yassa bālabalaṃ balaṃ
balavassa 1- dhammaguttassa paṭivattā na vijjati
tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati
kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ
ubhinnamatthaṃ carati attano ca parassa ca
paraṃ saṅkupitaṃ ñatvā yo sato upasammati
ubhinnaṃ tikicchantānaṃ attano ca parassa ca
janā maññanti bāloti ye dhammassa akovidāti.
[876] So hi nāma bhikkhave sakko devānamindo sakaṃ puññaphalaṃ
upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento
khantisoraccassa vaṇṇavādī bhavissati . idha khvetaṃ bhikkhave sobhetha
@Footnote: 1 Ma. Yu. balassa.
Yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca
bhaveyyātha soratā cāti.
Pañcamaṃ subhāsitajayasuttaṃ
The Pali Tipitaka in Roman Character Volume 15 page 323-326.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=867&items=10&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=867&items=10
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=867&items=10&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=15&item=867&items=10&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=15&i=867
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8388
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8388
Contents of The Tipitaka Volume 15
http://84000.org/tipitaka/read/?index_15
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com