![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
![]() |
![]() |
[957] Bhagavā etadavoca bhūtapubbaṃ bhikkhave sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi mā vo kodho ajjhabhavi mā ca kujjhittha kujjhataṃ akkodho avihiṃsā ca ariyesu vasatī 1- sadā atha pāpajanaṃ kodho pabbatovābhimaddatīti. Sakkapañcakaṃ. Tassuddānaṃ ghatvā dubbaṇṇiyamāyā accayena akkodhano desitaṃ buddhaseṭṭhena idaṃ sakkapañcakaṃ. Sakkasaṃyuttaṃ samattaṃ. @Footnote: 1 Ma. ca paṭipadā. Ekādasasaṃyuttaṃ devatā devaputto ca rājā māro ca bhikkhunī brahmā brāhmaṇavaṅgīso vanayakkhena vāsavoti. Sagāthavaggo niṭṭhito.The Pali Tipitaka in Roman Character Volume 15 page 352-353. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=957&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=957&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=957&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=957&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=957 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8721 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8721 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]