Suttantapiṭake saṃyuttanikāyassa
dutiyo bhāgo
------
nidānavaggo
namo tassa bhagavato arahato sammāsambuddhassa.
Abhisamayasaṃyuttaṃ
-------
buddhavaggo paṭhamo
[1] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ .
Bhagavā etadavoca paṭiccasamuppādaṃ vo bhikkhave desissāmi taṃ
suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ.
[2] Bhagavā etadavoca katamo ca bhikkhave paṭiccasamuppādo
avijjāpaccayā bhikkhave saṅkhārā saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā
phasso phassapaccayā vedanā vedanāpaccayā taṇhā
taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā
Jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti . evametassa kevalassa dukkhakkhandhassa samudayo hoti .
Ayaṃ vuccati bhikkhave paṭiccasamuppādo.
[3] Avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho
nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho
phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā
upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho
jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti .
Evametassa kevalassa dukkhakkhandhassa nirodho hotīti . idamavoca
bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti .
Paṭhamaṃ.
[4] Sāvatthiyaṃ viharati ... paṭiccasamupādaṃ vo bhikkhave desissāmi
vibhajissāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
[5] Bhagavā etadavoca katamo ca bhikkhave paṭiccasamuppādo
avijjāpaccayā bhikkhave saṅkhārā saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā
phasso phassapaccayā vedanā vedanāpaccayā taṇhā
taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā
Jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[6] Katamañca bhikkhave jarāmaraṇaṃ . yā tesaṃ tesaṃ sattānaṃ
tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . katamañca
bhikkhave maraṇaṃ 1- yā 2- tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā
cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo
kaḷevarassa nikkhepo jīvitindriyassa upacchedo 3- idaṃ vuccati maraṇaṃ.
Iti ayañca jarā idaṃ ca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ.
[7] Katamā ca bhikkhave jāti . yā tesaṃ tesaṃ sattānaṃ tamhi
tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti.
[8] Katamo ca bhikkhave bhavo . tayome bhikkhave bhavā
kāmabhavo rūpabhavo arūpabhavo ayaṃ vuccati bhikkhave bhavo.
[9] Katamañca bhikkhave upādānaṃ cattārīmāni bhikkhave
upādānāni kāmupādānaṃ diṭṭhupādānaṃ sīlabbattupādānaṃ
attavādupādānaṃ idaṃ vuccati bhikkhave upādānaṃ.
[10] Katamā ca bhikkhave taṇhā . chayime bhikkhave taṇhākāyā
rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā
dhammataṇhā ayaṃ vuccati bhikkhave taṇhā.
@Footnote: 1 Ma. Yu. idaṃ pāṭhatyaṃ natthi . 2 Yu. yaṃ . 3 Ma. Yu. idaṃ pāṭhadvayaṃ natthi.
@4 Ma. Yu. ayaṃ pāṭho natthi.
[11] Katamā ca bhikkhave vedanā. Chayime bhikkhave vedanākāyā
cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā
vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā
vedanā ayaṃ vuccati bhikkhave vedanā.
[12] Katamo ca bhikkhave phasso . chayime bhikkhave phassakāyā
cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso
kāyasamphasso manosamphasso ayaṃ vuccati bhikkhave phasso.
[13] Katamañca bhikkhave saḷāyatanaṃ . cakkhvāyatanaṃ sotāyatanaṃ
ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ idaṃ vuccati bhikkhave
saḷāyatanaṃ.
[14] Katamañca bhikkhave nāmarūpaṃ . vedanā saññā cetanā
phasso manasikāro idaṃ vuccati nāmaṃ . cattāro mahābhūtā
catunnañca mahābhūtānaṃ upādāyarūpaṃ idaṃ vuccati rūpaṃ . iti
idañca nāmaṃ idañca rūpaṃ idaṃ vuccati bhikkhave nāmarūpaṃ.
[15] Katamañca bhikkhave viññāṇaṃ chayime bhikkhave viññāṇakāyā
cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ
kāyaviññāṇaṃ manoviññāṇaṃ idaṃ vuccati bhikkhave viññāṇaṃ.
[16] Katame ca bhikkhave saṅkhārā tayome bhikkhave saṅkhārā
kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ime vuccanti bhikkhave
saṅkhārā.
[17] Katamā ca bhikkhave avijjā yaṃ kho bhikkhave dukkhe
aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ
dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ ayaṃ vuccati bhikkhave
avijjā . iti kho bhikkhave avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[18] Avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa
dukkhakkhandhassa nirodho hotīti. Dutiyaṃ.
[19] Sāvatthiyaṃ viharati ... micchāpaṭipadañca vo bhikkhave
desissāmi sammāpaṭipadañca taṃ suṇātha sādhukaṃ manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
[20] Bhagavā etadavoca katamā ca bhikkhave micchāpaṭipadā
avijjāpaccayā bhikkhave saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti 1- . ayaṃ vuccati
bhikkhave micchāpaṭipadā.
[21] Katamā ca bhikkhave sammāpaṭipadā avijjāya tveva
asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho
.pe. evametassa kevalassa dukkhakkhandhassa nirodho hoti . ayaṃ
vuccati bhikkhave sammāpaṭipadāti. Tatiyaṃ.
[22] Sāvatthiyaṃ viharati ... vipassissa bhikkhave bhagavato arahato
@Footnote: 1 Yu. itisaddo dissati.
Sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva
sato etadahosi kicchaṃ vatāyaṃ loko āpanno jāyati ca jiyyati ca
miyyati ca cavati ca upapajjati ca atha ca panimassa dukkhassa nissaraṇaṃ
nappajānāti jarāmaraṇassa kudassu 1- nāma imassa dukkhassa nissaraṇaṃ
paññāyissati jarāmaraṇassāti.
[23] Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho sati jarāmaraṇaṃ hoti kiṃpaccayā jarāmaraṇanti .
Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu
paññāya abhisamayo jātiyā kho sati jarāmaraṇaṃ hoti jātipaccayā
jarāmaraṇanti.
{23.1} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho sati jāti hoti kiṃpaccayā jātīti . atha kho bhikkhave
vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo
bhave kho sati jāti hoti bhavapaccayā jātīti.
{23.2} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho sati bhavo hoti kiṃpaccayā bhavoti . atha kho bhikkhave
vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo
upādāne kho sati bhavo hoti upādānapaccayā bhavoti.
{23.3} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho sati upādānaṃ hoti kiṃpaccayā upādānanti .
Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā
ahu paññāya abhisamayo taṇhāya kho sati
@Footnote: 1 Ma. kudāssa. evamuparipi.
Upādānaṃ hoti taṇhāpaccayā upādānanti.
{23.4} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi
nu kho sati taṇhā hoti kiṃpaccayā taṇhāti. Atha kho bhikkhave vipassissa
bodhisattassa yonisomanasikārā ahu paññāya abhisamayo vedanāya
kho sati taṇhā hoti vedanāpaccayā taṇhāti.
{23.5} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi
nu kho sati vedanā hoti kiṃpaccayā vedanāti. Atha kho bhikkhave vipassissa
bodhisattassa yonisomanasikārā ahu paññāya abhisamayo phasse kho sati
vedanā hoti phassapaccayā vedanāti.
{23.6} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi
nu kho sati phasso hoti kiṃpaccayā phassoti. Atha kho bhikkhave vipassissa
bodhisattassa yonisomanasikārā ahu paññāya abhisamayo saḷāyatane
kho sati phasso hoti saḷāyatanapaccayā phassoti.
{23.7} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi
nu kho sati saḷāyatanaṃ hoti kiṃpaccayā saḷāyatananti . Atha kho bhikkhave
vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo
nāmarūpe kho sati saḷāyatanaṃ hoti nāmarūpapaccayā saḷāyatananti.
{23.8} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho sati nāmarūpaṃ hoti kiṃpaccayā nāmarūpanti . atha
kho bhikkhave vipassissa bodhisattassa yonisomanasikārā
ahu paññāya abhisamayo viññāṇe kho sati nāmarūpaṃ
Hoti viññāṇapaccayā nāmarūpanti.
{23.9} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho sati viññāṇaṃ hoti kiṃpaccayā viññāṇanti. Atha kho bhikkhave
vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo
saṅkhāre kho sati viññāṇaṃ hoti saṅkhārapaccayā viññāṇanti.
{23.10} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho sati saṅkhārā honti kiṃpaccayā saṅkhārāti . atha kho
bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya
abhisamayo avijjāya kho sati saṅkhārā honti avijjāpaccayā saṅkhārāti.
{23.11} Iti hidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti .
Samudayo samudayoti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi.
[24] Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho asati jarāmaraṇaṃ na hoti kissa nirodhā jarāmaraṇanirodhoti.
Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu
paññāya abhisamayo jātiyā kho asati jarāmaraṇaṃ na hoti
jātinirodhā jarāmaraṇanirodhoti.
{24.1} Atha kho bhikkhave vipassissa bodhisattassa
etadahosi kimhi nu kho asati jāti na
Hoti kissa nirodhā jātinirodhoti . atha kho bhikkhave vipassissa
bodhisattassa yonisomanasikārā ahu paññāya abhisamayo
bhave kho asati jāti na hoti bhavanirodhā jātinirodhoti [1]-.
{24.2} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho asati bhavo na hoti kissa nirodhā bhavanirodhoti. Atha kho
bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya
abhisamayo upādāne kho asati bhavo na hoti upādānanirodhā bhavanirodhoti.
{24.3} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho asati upādānaṃ na hoti kissa nirodhā upādānanirodhoti.
Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu
paññāya abhisamayo taṇhāya kho asati upādānaṃ na hoti
taṇhānirodhā upādānanirodhoti.
{24.4} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho asati taṇhā na hoti kissa nirodhā taṇhānirodhoti.
Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya
abhisamayo vedanāya kho asati taṇhā na hoti vedanānirodhā taṇhānirodhoti.
{24.5} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho asati vedanā na hoti kissa nirodhā vedanānirodhoti.
Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā
ahu paññāya abhisamayo phasse kho asati vedanā na hoti
@Footnote: 1 Yu. hoti.
Phassanirodhā vedanānirodhoti.
{24.6} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi
nu kho asati phasso na hoti kissa nirodhā phassanirodhoti. Atha kho bhikkhave
vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo
saḷāyatane kho asati phasso na hoti saḷāyatananirodhā phassanirodhoti.
{24.7} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi
nu kho asati saḷāyatanaṃ na hoti kissa nirodhā saḷāyatananirodhoti. Atha
kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya
abhisamayo nāmarūpe kho asati saḷāyatanaṃ na hoti nāmarūpanirodhā
saḷāyatananirodhoti.
{24.8} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho asati nāmarūpaṃ na hoti kissa nirodhā nāmarūpanirodhoti.
Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu
paññāya abhisamayo viññāṇe kho asati nāmarūpaṃ na hoti
viññāṇanirodhā nāmarūpanirodhoti.
{24.9} Atha kho bhikkhave vipassissa bodhisattassa etadahosi kimhi
nu kho asati viññāṇaṃ na hoti kissa nirodhā viññāṇanirodhoti. Atha
kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya
abhisamayo saṅkhāre 1- kho asati viññāṇaṃ na hoti saṅkhāranirodhā
viññāṇanirodhoti.
{24.10} Atha kho bhikkhave vipassissa bodhisattassa etadahosi
kimhi nu kho asati saṅkhārā na honti kissa nirodhā saṅkhāranirodhoti.
@Footnote: 1 Ma. Yu. saṅkhāresu.
Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu
paññāya abhisamayo avijjāya kho asati saṅkhārā na honti
avijjānirodhā saṅkhāranirodhoti.
{24.11} Iti hīdaṃ avijjānirodhā saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho
hoti 1- . nirodho nirodhoti kho bhikkhave vipassissa bodhisattassa pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ upādi paññā udapādi
vijjā upādi āloko udapādīti. Catutthaṃ.
[25] Sattannaṃpi buddhānaṃ evaṃ vitthāretabbo 2- . sikhissa
bhikkhave bhagavato arahato sammāsambuddhassa ... vessabhussa bhikkhave
bhagavato arahato sammāsambuddhassa ... kakusandhassa bhikkhave bhagavato
arahato sammāsambuddhassa ... konāgamanassa bhikkhave bhagavato arahato
sammāsambuddhassa ... kassapassa bhikkhave bhagavato arahato
sammāsambuddhassa ....
[26] Pubbeva me bhikkhave sambodhā anabhisambuddhassa
bodhisattasseva sato etadahosi kicchaṃ vatāyaṃ loko āpanno
jāyati ca jiyyati ca miyyati ca cavati ca upapajjati ca atha ca panimassa
dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa kudassu nāma
imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassāti.
{26.1} Tassa mayhaṃ bhikkhave etadahosi kimhi
nu kho sati jarāmaraṇaṃ hoti kiṃpaccayā
@Footnote: 1 Ma. itisaddo dissati . 2 Yu. peyyālo.
Jarāmaraṇanti . tassa mayhaṃ bhikkhave yonisomanasikārā ahu paññāya
abhisamayo jātiyā kho sati jarāmaraṇaṃ hoti jātipaccayā
jarāmaraṇanti . tassa mayhaṃ bhikkhave etadahosi kimhi nu kho
sati jāti hoti .pe. Bhavo ... Upādānaṃ ... Taṇhā ... Vedanā ...
Phasso ... saḷāyatanaṃ ... nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhārā honti
kiṃpaccayā saṅkhārāti . tassa mayhaṃ bhikkhave yonisomanasikārā
ahu paññāya abhisamayo avijjāya kho sati saṅkhārā honti
avijjāpaccayā saṅkhārāti.
{26.2} Iti hidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
.pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti . samudayo
samudayoti kho me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
[27] Tassa mayhaṃ bhikkhave etadahosi kimhi nu kho asati
jarāmaraṇaṃ na hoti kissa nirodhā jarāmaraṇanirodhoti . tassa
mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo jātiyā
kho asati jarāmaraṇaṃ na hoti jātinirodhā jarāmaraṇanirodhoti .
Tassa mayhaṃ bhikkhave etadahosi kimhi nu kho asati jāti na
hoti .pe. Bhavo ... Upādānaṃ ... Taṇhā ... Vedanā ... Phasso ...
Saḷāyatanaṃ ... nāmarūpaṃ ... viññāṇaṃ ... saṅkhārā na honti kissa
nirodhā saṅkhāranirodhoti . tassa mayhaṃ bhikkhave yonisomanasikārā
Ahu paññāya abhisamayo avijjāya kho asati saṅkhārā na honti
avijjānirodhā saṅkhāranirodhoti.
{27.1} Iti hidaṃ avijjānirodhā saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho
hoti . nirodho nirodhoti kho me bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādīti. Dasamaṃ.
Buddhavaggo paṭhamo.
Tassa uddānaṃ bhavati
desanāvibhaṅgaṃ paṭipadañca 1-
vipassī sikhī ca vessabhū
kakusandho konāgamano ca 2- kassapo
mahāsakyamunī 3- ca gotamoti 4-.
------------
@Footnote: 1 Ma. desanāvibhaṅgapaṭipadā ca. Yu. ... paṭipadā ca . 2 Ma. Yu. casaddo natthi .
@3 Ma. Yu. mahāsakyamuni . 4 Yu. gotamanti.
Āhāravaggo dutiyo
[28] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . cattārome bhikkhave āhārā
bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya . katame
cattāro . kavaḷīkāro 1- āhāro oḷāriko vā sukhumo vā
phasso dutiyo manosañcetanā tatiyā viññāṇaṃ catutthaṃ .
Ime kho bhikkhave cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā
sambhavesīnaṃ vā anuggahāya.
[29] Ime ca 2- bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā
kiṃjātikā kiṃpabhavā . ime cattāro āhārā taṇhānidānā
taṇhāsamudayā taṇhājātikā taṇhāpabhavā . taṇhā cāyaṃ bhikkhave
kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . taṇhā vedanānidānā
vedanāsamudayā vedanājātikā vedanāpabhavā . vedanā cāyaṃ bhikkhave
kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . vedanā phassanidānā
phassasamudayā phassajātikā phassapabhavā . phasso cāyaṃ bhikkhave
kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo . phasso saḷāyatananidāno
saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo . saḷāyatanañcidaṃ
bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . saḷāyatanaṃ nāmarūpanidānaṃ
nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ . nāmarūpañcidaṃ bhikkhave
@Footnote: 1 Ma. kabaḷīkāro. Yu. kabaḷiṃkāro. evamuparipi . 2 Ma. casaddo natthi.
Kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . nāmarūpaṃ viññāṇanidānaṃ
viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapebhavaṃ . viññāṇañcidaṃ
bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . viññāṇaṃ saṅkhāranidānaṃ
saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ . saṅkhārā cime
bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . saṅkhārā
avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
{29.1} Iti kho bhikkhave avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[30] Avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa
dukkhakkhandhassa nirodho hotīti. Paṭhamaṃ.
[31] Sāvatthiyaṃ viharati ... Cattārome bhikkhave āhārā bhūtānaṃ
vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya . katame cattāro.
Kavaḷīkāro āhāro oḷāriko vā sukhumo vā phasso dutiyo
manosañcetanā tatiyā viññāṇaṃ catutthaṃ . ime kho bhikkhave
cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā
anuggahāyāti.
[32] Evaṃ vutte āyasmā moliyaphagguno bhagavantaṃ etadavoca
ko nu kho bhante viññāṇāhāraṃ āhāretīti . no kallo
pañhoti bhagavā avoca āhāretīti ahaṃ na vadāmi āhāretīti
Cāhaṃ vadeyyaṃ tatrassa kallo pañho ko nu kho bhante
āhāretīti evañcāhaṃ na vadāmi evaṃ maṃ avadantaṃ yo
evaṃ puccheyya kissa nu kho bhante viññāṇāhāroti esa
kallo pañho tatra kallaṃ veyyākaraṇaṃ viññāṇāhāro
āyatiṃ punabbhavābhinibbattiyā [1]- tasmiṃ bhūte sati saḷāyatanaṃ saḷāyatanapaccayā
phassoti.
[33] Ko nu kho bhante phusatīti . no kallo pañhoti
bhagavā avoca phusatīti ahaṃ na vadāmi phusatīti cāhaṃ vadeyyaṃ
tatrassa kallo pañho ko nu kho bhante phusatīti evañcāhaṃ
na vadāmi evaṃ maṃ avadantaṃ yo evaṃ puccheyya kiṃpaccayā
nu kho bhante phassoti esa kallo pañho tatra kallaṃ
veyyākaraṇaṃ saḷāyatanapaccayā phasso phassapaccayā vedanāti.
[34] Ko nu kho bhante vedayatīti 2- . No kallo pañhoti
bhagavā avoca vedayatīti ahaṃ na vadāmi vedayatīti cāhaṃ vadeyyaṃ
tatrassa kallo pañho ko nu kho bhante vedayatīti evañcāhaṃ
na vadāmi evaṃ maṃ avadantaṃ yo evaṃ puccheyya kiṃpaccayā
nu kho bhante vedanāti esa kallo pañho tatra kallaṃ
veyyākaraṇaṃ phassapaccayā vedanā vedanāpaccayā taṇhāti.
[35] Ko nu kho bhante taṇhīyatīti 3- . No kallo pañhoti
bhagavā avoca taṇhīyatīti ahaṃ na vadāmi taṇhīyatīti cāhaṃ
@Footnote: 1 Ma. Yu. paccayo. 2 Yu. vediyatīti. evamuparipi.
@3 Ma. Yu. tassatīti. evamuparipi.
Vadeyyaṃ tatrassa kallo pañho ko nu kho bhante taṇhīyatīti
evañcāhaṃ na vadāmi evaṃ maṃ avadantaṃ yo evaṃ puccheyya
kiṃ paccayā nu kho bhante taṇhāti esa kallo pañho
tatra kallaṃ veyyākaraṇaṃ vedanāpaccayā taṇhā taṇhāpaccayā
upādānanti.
[36] Ko nu kho bhante upādiyatīti . no kallo pañhoti
bhagavā avoca upādiyatīti ahaṃ na vadāmi upādiyatīti cāhaṃ
vadeyyaṃ tatrassa kallo pañho ko nu kho bhante upādiyatīti
evañcāhaṃ na vadāmi evaṃ maṃ avadantaṃ yo evaṃ puccheyya
kiṃpaccayā nu kho bhante upādānanti esa kallo pañho
tatra kallaṃ veyyākaraṇaṃ taṇhāpaccayā upādānaṃ upādānapaccayā
bhavoti .pe. evametassa kevalassa dukkhakkhandhassa
samudayo hoti.
[37] Channaṃ tveva phagguna phassāyatanānaṃ asesavirāganirodhā
phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho
taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho
bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā nirujjhanti . evametassa kevalassa
dukkhakkhandhassa nirodho hotīti. Dutiyaṃ.
[38] Sāvatthiyaṃ viharati ... ye hi keci bhikkhave samaṇā vā
Brāhmaṇā vā jarāmaraṇaṃ nappajānanti jarāmaraṇasamudayaṃ nappajānanti
jarāmaraṇanirodhaṃ nappajānanti jarāmaraṇanirodhagāminīpaṭipadaṃ
nappajānanti . jātiṃ .pe. bhavaṃ ... upādānaṃ ... taṇhaṃ ...
Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre
nappajānanti saṅkhārasamudayaṃ nappajānanti saṅkhāranirodhaṃ nappajānanti
saṅkhāranirodhagāminīpaṭipadaṃ nappajānanti . na mete bhikkhave samaṇā
vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā
brāhmaṇasammatā na ca pana te āyasmanto sāmaññatthaṃ vā
brāhmaññatthaṃ 1- vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharanti.
[39] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā
jarāmaraṇaṃ pajānanti jarāmaraṇasamudayaṃ pajānanti jarāmaraṇanirodhaṃ
pajānanti jarāmaraṇanirodhagāminīpaṭipadaṃ pajānanti . jātiṃ .pe.
Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ
... viññāṇaṃ ... saṅkhāre pajānanti saṅkhārasamudayaṃ pajānanti
saṅkhāranirodhaṃ pajānanti saṅkhāranirodhagāminīpaṭipadaṃ pajānanti .
Te khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā
brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca
brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharantīti. Tatiyaṃ.
@Footnote: 1 Ma. Yu. brahmaññatthaṃ. evamuparipi.
[40] Sāvatthiyaṃ viharati ... ye hi keci bhikkhave samaṇā vā
brāhmaṇā vā ime dhamme nappajānanti imesaṃ dhammānaṃ samudayaṃ
nappajānanti imesaṃ dhammānaṃ nirodhaṃ nappajānanti imesaṃ dhammānaṃ
nirodhagāminīpaṭipadaṃ nappajānanti . katame dhamme nappajānanti
katamesaṃ dhammānaṃ samudayaṃ nappajānanti katamesaṃ dhammānaṃ nirodhaṃ
nappajānanti katamesaṃ dhammānaṃ nirodhagāminīpaṭipadaṃ nappajānanti.
{40.1} Jarāmaraṇaṃ nappajānanti jarāmaraṇasamudayaṃ nappajānanti
jarāmaraṇanirodhaṃ nappajānanti jarāmaraṇanirodhagāminīpaṭipadaṃ
nappajānanti . Jātiṃ .pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ...
Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre nappajānanti
saṅkhārasamudayaṃ nappajānanti saṅkhāranirodhaṃ nappajānanti
saṅkhāranirodhagāminīpaṭipadaṃ nappajānanti . ime dhamme nappajānanti
imesaṃ dhammānaṃ samudayaṃ nappajānanti imesaṃ dhammānaṃ nirodhaṃ
nappajānanti imesaṃ dhammānaṃ nirodhagāminīpaṭipadaṃ nappajānanti .
Na mete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā
brāhmaṇesu vā brāhmaṇasammatā na ca pana te āyasmanto
sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharanti.
[41] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā
ime dhamme pajānanti imesaṃ dhammānaṃ samudayaṃ pajānanti imesaṃ
Dhammānaṃ nirodhaṃ pajānanti imesaṃ dhammānaṃ nirodhagāminīpaṭipadaṃ
pajānanti . katame dhamme pajānanti katamesaṃ dhammānaṃ samudayaṃ
pajānanti katamesaṃ dhammānaṃ nirodhaṃ pajānanti katamesaṃ dhammānaṃ
nirodhagāminīpaṭipadaṃ pajānanti . jarāmaraṇaṃ pajānanti jarāmaraṇasamudayaṃ
pajānanti jarāmaraṇanirodhaṃ pajānanti jarāmaraṇanirodhagāminīpaṭipadaṃ
pajānanti . jātiṃ .pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ...
Phassaṃ ... saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre pajānanti
saṅkhārasamudayaṃ pajānanti saṅkhāranirodhaṃ pajānanti saṅkhāranirodha-
gāminīpaṭipadaṃ pajānanti . ime dhamme pajānanti imesaṃ dhammānaṃ
samudayaṃ pajānanti imesaṃ dhammānaṃ nirodhaṃ pajānanti imesaṃ dhammānaṃ
nirodhagāminīpaṭipadaṃ pajānanti . te khome bhikkhave samaṇā vā
brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca
brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca
brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharantīti. Catutthaṃ.
[42] Sāvatthiyaṃ viharati ... Atha kho āyasmā kaccānagotto 1-
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā kaccānagotto
bhagavantaṃ etadavoca sammādiṭṭhi sammādiṭṭhīti bhante vuccati
kittāvatā nu kho bhante sammādiṭṭhi hotīti.
@Footnote: 1 Yu. kaccāyanagotto. evamuparipi.
[43] Dvayanissito khoyaṃ kaccāna 1- loko yebhuyyena
atthitañceva natthitañca . lokasamudayaṃ ca 2- kho kaccāna yathābhūtaṃ
sammappaññāya passato yā loke natthitā sā na hoti .
Lokanirodhaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā
loke atthitā sā na hoti . upāyupādānābhinivesavinibandho 3-
khvāyaṃ kaccāna loko yebhuyyena tañcāyaṃ upāyupādānaṃ cetaso
adhiṭṭhānaṃ abhinivesānusayaṃ na upeti na upādiyati nādhiṭṭhāti attā
meti . dukkhameva uppajjamānaṃ uppajjati dukkhaṃ nirujjhamānaṃ
nirujjhatīti na kaṅkhati na vicikicchati . aparappaccayā ñāṇamevassa
ettha hoti. Ettāvatā kho kaccāna sammādiṭṭhi hoti.
[44] Sabbamatthīti kho kaccāna ayameko anto sabbaṃ natthīti
ayaṃ dutiyo anto . ete te kaccāna ubho ante anupagamma
majjhena tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārā
saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa
samudayo hoti . avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa
dukkhakkhandhassa nirodho hotīti. Pañcamaṃ.
[45] Sāvatthiyaṃ viharati ... atha kho aññataro bhikkhu yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca
@Footnote: 1 Yu. kaccāyana. evamuparipi . 2 Ma. Yu. casaddo natthi. 3 Ma. upayupā ....
Dhammakathiko dhammakathikoti bhante vuccati kittāvatā nu kho bhante
dhammakathiko hotīti.
[46] Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya
dhammaṃ deseti dhammakathiko bhikkhūti alaṃ vacanāya . jarāmaraṇassa
ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti
dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya . jarāmaraṇassa ce bhikkhu
nibbidā virāgā nirodhā anupādā vimutto hoti diṭṭhadhammanibbānappatto
bhikkhūti alaṃ vacanāya.
{46.1} Jātiyā ce bhikkhu .pe. Bhavassa ce bhikkhu ... Upādānassa
ce bhikkhu ... Taṇhāya ce bhikkhu ... Vedanāya ce bhikkhu ... Phassassa ce
bhikkhu ... Saḷāyatanassa ce bhikkhu ... Nāmarūpassa ce bhikkhu ... Viññāṇassa
ce bhikkhu ... saṅkhārānañce bhikkhu ... Avijjāya ce bhikkhu nibbidāya
virāgāya nirodhāya dhammaṃ deseti dhammakathiko bhikkhūti alaṃ vacanāya .
Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti
dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya . avijjāya ce bhikkhu nibbidā
virāgā nirodhā anupādā vimutto hoti diṭṭhadhammanibbānappatto
bhikkhūti alaṃ vacanāyāti. Chaṭṭhaṃ.
[47] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya rājagahe 1- piṇḍāya pāvisi . addasā kho acelo
@Footnote: 1 Ma. Yu. rājagahaṃ.
Kassapo bhagavantaṃ dūratova āgacchantaṃ disvāna yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
[48] Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca
puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva 1- desaṃ sace no bhavaṃ
gotamo okāsaṃ karoti pañhassa veyyākaraṇāyāti . akālo
kho tāva kassapa pañhassa antaragharaṃ paviṭṭhamhāti . dutiyaṃpi
kho acelo kassapo bhagavantaṃ etadavoca puccheyyāma mayaṃ
bhavantaṃ gotamaṃ kañcideva desaṃ sace no bhavaṃ gotamo okāsaṃ
karoti pañhassa veyyākaraṇāyāti . akālo kho tāva kassapa
pañhassa antaragharaṃ paviṭṭhamhāti . tatiyaṃpi kho .pe.
Paviṭṭhamhāti.
[49] Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca na
kho pana mayaṃ bhavantaṃ gotamaṃ bahudeva pucchitukāmāti . puccha
kassapa yadākaṅkhasīti . kiṃ nu kho bho gotama sayaṃkataṃ dukkhanti .
Mā hevaṃ kassapāti bhagavā avoca . kiṃ pana bho gotama parakataṃ
dukkhanti . mā hevaṃ kassapāti bhagavā avoca . kiṃ nu kho
bho gotama sayaṃkatañca parakatañca dukkhanti . mā hevaṃ kassapāti
bhagavā avoca . kiṃ pana bho gotama asayaṃkāraṃ aparakāraṃ adhicca
samuppannaṃ dukkhanti . mā hevaṃ kassapāti bhagavā avoca . kiṃ
@Footnote: 1 Yu. kiñcideva. evamuparipi.
Nu kho bho gotama natthi dukkhanti . na kho kassapa natthi dukkhaṃ
atthi kho kassapa dukkhanti . tenahi bhavaṃ gotamo dukkhaṃ na
jānāti na passatīti . na khvāhaṃ kassapa dukkhaṃ na jānāmi na
passāmi jānāmi khvāhaṃ kassapa dukkhaṃ passāmi khvāhaṃ kassapa
dukkhanti.
{49.1} Kiṃ nu kho bho gotama sayaṃkataṃ dukkhanti iti puṭṭho samāno
mā hevaṃ kassapāti vadesi kiṃ pana bho gotama parakataṃ dukkhanti
iti puṭṭho samāno mā hevaṃ kassapāti vadesi kiṃ nu kho bho
gotama sayaṃkatañca parakatañca dukkhanti iti puṭṭho samāno mā
hevaṃ kassapāti vadesi kiṃ pana bho gotama asayaṃkāraṃ aparakāraṃ
adhicca samuppannaṃ dukkhanti iti puṭṭho samāno mā hevaṃ
kassapāti vadesi kiṃ nu kho bho gotama natthi dukkhanti iti puṭṭho
samāno na kho kassapa natthi dukkhaṃ atthi kho kassapa dukkhanti
vadesi tenahi bhavaṃ gotamo dukkhaṃ na jānāti na passatīti iti
puṭṭho samāno na khvāhaṃ kassapa dukkhaṃ na jānāmi na passāmi
jānāmi khvāhaṃ kassapa dukkhaṃ passāmi khvāhaṃ kassapa dukkhanti
vadesi ācikkhatu ca me bhante bhagavā dukkhaṃ desetu ca me
bhante bhagavā dukkhanti.
[50] So karoti so paṭisaṃvedayatīti kho kassapa ādito sato
sayaṃkataṃ dukkhanti iti vadaṃ sassataṃ etaṃ pareti . añño karoti
añño paṭisaṃvedayatīti kho kassapa vedanābhitunnassa sato parakataṃ
Dukkhanti iti vadaṃ ucchedaṃ etaṃ pareti . ete te kassapa ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti avijjāpaccayā
saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa
dukkhakkhandhassa samudayo hoti . avijjāya tveva asesavirāganirodhā
saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
[51] Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca
abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ
vā ukkujjeyya .pe. cakkhumanto rūpāni dakkhantīti 1- evameva
bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ
saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhante bhagavato
santike pabbajjaṃ labheyyaṃ upasampadanti .
{51.1} Yo kho kassapa aññatitthiyapubbo imasmiṃ dhammavinaye
ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati
catunnaṃ māsānaṃ accayena parivutthaparivāsaṃ 2- āraddhacittā bhikkhū
ākaṅkhamānā 3- pabbājenti upasampādenti bhikkhubhāvāya apica
mayā puggalavemattatā vinītāti 4-.
{51.2} Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā
pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ
māsānaṃ accayena parivutthaparivāse āraddhacittā bhikkhū ākaṅkhamānā
pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni
@Footnote: 1 Yu. dakkhintīti. evamuparipi . 2-3 Ma. idaṃ pāṭhadvayaṃ natthi. evamuparipi.
@4 Ma. Yu. viditāti.
Parivasissāmi catunnaṃ vassānaṃ accayena parivutthaparivāsaṃ āraddhacittā
bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.
[52] Alattha kho acelo kassapo bhagavato santike pabbajjaṃ
alattha upasampadaṃ . acirūpasampanno ca panāyasmā kassapo
eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro ca
panāyasmā kassapo arahaṃ ahosīti. Sattamaṃ.
[53] Sāvatthiyaṃ viharati ... atha kho timbarukkho 1- paribbājako
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
[54] Ekamantaṃ nisinno kho timbarukkho paribbājako bhagavantaṃ
etadavoca kiṃ nu kho bho gotama sayaṃkataṃ sukhadukkhanti . mā
hevaṃ timbarukkhāti bhagavā avoca . kiṃ pana bho gotama parakataṃ
sukhadukkhanti . mā hevaṃ timbarukkhāti bhagavā avoca . kiṃ nu kho
bho gotama sayaṃkatañca parakatañca sukhadukkhanti . mā hevaṃ
timbarukkhāti bhagavā avoca . kiṃ pana bho gotama asayaṃkāraṃ aparakāraṃ
adhicca samuppannaṃ sukhadukkhanti . mā hevaṃ timbarukkhāti bhagavā
@Footnote: 1 Ma. Yu. timbaruko. evamuparipi.
Avoca . kiṃ nu kho bho gotama natthi sukhadukkhanti . na kho
timbarukkha natthi sukhadukkhaṃ atthi kho timbarukkha sukhadukkhanti .
Tenahi bhavaṃ gotamo sukhadukkhaṃ na jānāti na passatīti . na khvāhaṃ
timbarukkha sukhadukkhaṃ na jānāmi na passāmi jānāmi khvāhaṃ timbarukkha
sukhadukkhaṃ passāmi khvāhaṃ timbarukkha sukhadukkhanti.
{54.1} Kiṃ nu kho bho gotama sayaṃkataṃ sukhadukkhanti iti puṭṭho
samāno mā hevaṃ timbarukkhāti vadesi kiṃ pana bho gotama parakataṃ
sukhadukkhanti iti puṭṭho samāno mā hevaṃ timbarukkhāti vadesi kiṃ nu
kho bho gotama sayaṃkatañca parakatañca sukhadukkhanti iti puṭṭho samāno
mā hevaṃ timbarukkhāti vadesi kiṃ pana bho gotama asayaṃkāraṃ
aparakāraṃ adhicca samuppannaṃ sukhadukkhanti iti puṭṭho samāno mā
hevaṃ timbarukkhāti vadesi kiṃ nu kho bho gotama natthi sukhadukkhanti
iti puṭṭho samāno na kho timbarukkha natthi sukhadukkhaṃ atthi kho
timbarukkha sukhadukkhanti vadesi tenahi bhavaṃ gotamo sukhadukkhaṃ
na jānāti na passatīti iti puṭṭho samāno na khvāhaṃ timbarukkha
sukhadukkhaṃ na jānāmi na passāmi jānāmi khvāhaṃ timbarukkha sukhadukkhaṃ
passāmi khvāhaṃ timbarukkha sukhadukkhanti vadesi ācikkhatu ca me bhavaṃ
gotamo sukhadukkhaṃ desetu ca me bhavaṃ gotamo sukhadukkhanti.
[55] Sā vedanā so vedayatīti kho timbarukkha ādito sato
sayaṃkataṃ sukhadukkhanti evañcāhaṃ 1- na vadāmi . aññā vedanā añño
@Footnote: 1 Ma. Yu. evampāhaṃ. evamuparipi.
Vedayatīti kho timbarukkha vedanābhitunnassa sato parakataṃ sukhadukkhanti
evañcāhaṃ na vadāmi . ete te timbarukkha ubho ante anupagamma
majjhena tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa
samudayo hoti . avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa
dukkhakkhandhassa nirodho hotīti.
[56] Evaṃ vutte timbarukkho paribbājako bhagavantaṃ etadavoca
abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. esāhaṃ
bhante bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca
upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ
saraṇaṅgatanti. Aṭṭhamaṃ.
[57] Sāvatthiyaṃ viharati ... avijjānīvaraṇassa bhikkhave bālassa
taṇhāya saṃyuttassa 1- evamayaṃ kāyo samudāgato iti ayañceva
kāyo bahiddhā ca nāmarūpaṃ itthetaṃ dvayaṃ dvayaṃ paṭicca phasso
saḷevāyatanāni yehi phuṭṭho bālo sukhadukkhaṃ paṭisaṃvedayati etesaṃ
vā aññatarena . avijjānīvaraṇassa bhikkhave paṇḍitassa taṇhāya
saṃyuttassa evamayaṃ kāyo samudāgato iti ayañceva kāyo bahiddhā
ca nāmarūpaṃ itthetaṃ dvayaṃ dvayaṃ paṭicca phasso saḷevāyatanāni yehi
phuṭṭho paṇḍito sukhadukkhaṃ paṭisaṃvedayati etesaṃ vā aññatarena.
@Footnote: 1 Ma. Yu. sampayuttassa. evamuparipi.
[58] Tatra bhikkhave ko viseso ko adhippāyaso 1- kinnānākaraṇaṃ
paṇḍitassa bālenāti . bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā
bhagavaṃpaṭisaraṇā sādhu vata me bhante bhagavantaṃyeva paṭibhātu
etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti .
Tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
[59] Bhagavā etadavoca yāya ca bhikkhave avijjāya nivutassa
bālassa yāya ca taṇhāya saṃyuttassa ayaṃ kāyo samudāgato sā
ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā taṃ
kissa hetu na hi bhikkhave bālo acari brahmacariyaṃ sammā
dukkhakkhayāya tasmā bālo kāyassa bhedā kāyūpago hoti so
kāyūpago samāno na parimuccati jātiyā jarāya maraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti
vadāmi.
{59.1} Yāya ca bhikkhave avijjāya nivutassa paṇḍitassa yāya ca
taṇhāya saṃyuttassa ayaṃ kāyo samudāgato sā ceva avijjā
paṇḍitassa pahīnā sā ca taṇhā parikkhīṇā taṃ kissa hetu acari
bhikkhave paṇḍito brahmacariyaṃ sammā dukkhakkhayāya tasmā paṇḍito
kāyassa bhedā na kāyūpago hoti so akāyūpago samāno
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi . ayaṃ
@Footnote: 1 Yu. adhippāyo. evamuparipi.
Kho bhikkhave viseso ayaṃ adhippāyaso idannānākaraṇaṃ paṇḍitassa
bālena yadidaṃ brahmacariyavāsoti. Navamaṃ.
[60] Sāvatthiyaṃ viharati ... paṭiccasamuppādañca vo bhikkhave
desessāmi paṭiccasamuppanne ca dhamme taṃ suṇātha sādhukaṃ
manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato
paccassosuṃ.
[61] Bhagavā etadavoca katamo ca bhikkhave paṭiccasamuppādo
jātipaccayā bhikkhave jarāmaraṇaṃ uppādā vā tathāgatānaṃ anuppādā
vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā
idappaccayatā taṃ tathāgato abhisambujjhati abhisameti abhisambujjhitvā
abhisametvā ācikkhati deseti paññapeti 1- paṭṭhapeti vivarati vibhajati
uttānīkaroti passathāti cāha . jātipaccayā bhikkhave jarāmaraṇaṃ
.pe. bhavapaccayā bhikkhave jāti ... Upādānapaccayā bhikkhave bhavo ...
Taṇhāpaccayā bhikkhave upādānaṃ ... Vedanāpaccayā bhikkhave taṇhā ...
Phassapaccayā bhikkhave vedanā ... saḷāyatanapaccayā bhikkhave phasso ...
Nāmarūpapaccayā bhikkhave saḷāyatanaṃ ... viññāṇapaccayā bhikkhave
nāmarūpaṃ ... saṅkhārapaccayā bhikkhave viññāṇaṃ ... Avijjāpaccayā bhikkhave
saṅkhārā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ
ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā taṃ
tathāgato abhisambujjhati abhisameti abhisambujjhitvā abhisametvā
@Footnote: 1 Ma. Yu. paññāpeti. evamuparipi.
Ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti
passathāti cāha . avijjāpaccayā bhikkhave saṅkhārā . iti kho
bhikkhave yā tatra tathatā avitathatā anaññathatā idappaccayatā
ayaṃ vuccati bhikkhave paṭiccasamuppādo.
[62] Katame ca bhikkhave paṭiccasamuppannā dhammā jarāmaraṇaṃ
bhikkhave aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ
nirodhadhammaṃ . jāti bhikkhave aniccā saṅkhatā paṭiccasamuppannā
khayadhammā vayadhammā virāgadhammā nirodhadhammā . bhavo
bhikkhave anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo
virāgadhammo nirodhadhammo . upādānaṃ bhikkhave .pe. taṇhā
bhikkhave ... vedanā bhikkhave ... phasso bhikkhave ... saḷāyatanaṃ
bhikkhave ... nāmarūpaṃ bhikkhave ... viññāṇaṃ bhikkhave ... saṅkhārā
bhikkhave ... avijjā bhikkhave aniccā saṅkhatā paṭiccasamuppannā khayadhammā
vayadhammā virāgadhammā nirodhadhammā . ime vuccanti bhikkhave
paṭiccasamuppannā dhammā.
[63] Yato kho bhikkhave ariyasāvakassa ayañca paṭiccasamuppādo
ime ca paṭiccasamuppannā dhammā yathābhūtaṃ sammappaññāya sudiṭṭhā
honti sova 1- pubbantaṃ vā upadhāvissati ahosiṃ nu khvāhaṃ
atītamaddhānaṃ nanu kho ahosiṃ atītamaddhānaṃ kiṃ nu kho ahosiṃ
atītamaddhānaṃ kathaṃ nu kho ahosiṃ atītamaddhānaṃ kiṃ hutvā kiṃ
@Footnote: 1 Ma. Yu. so vata.
Ahosiṃ nu khvāhaṃ atītamaddhānanti aparantaṃ vā upadhāvissati
bhavissāmi nu khvāhaṃ anāgatamaddhānaṃ nanu kho bhavissāmi
anāgatamaddhānaṃ kiṃ nu kho bhavissāmi anāgatamaddhānaṃ kathaṃ nu kho
bhavissāmi anāgatamaddhānaṃ kiṃ hutvā kiṃ bhavissāmi nu khvāhaṃ
anāgatamaddhānanti etarahi vā paccuppannaṃ addhānaṃ ajjhattaṃ
kathaṃkathī bhavissati ahaṃ nu khosmi no nu khosmi kiṃ nu khosmi
kathaṃ nu khosmi ayaṃ nu kho satto kuto āgato so kuhiṃ gāmī 1-
bhavissatīti netaṃ ṭhānaṃ vijjati taṃ kissa hetu tathā hi bhikkhave
ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā
dhammā yathābhūtaṃ sammappaññāya sudiṭṭhāti. Dasamaṃ.
Āhāravaggo dutiyo.
Tassa uddānaṃ
āhāraphaggunañceva 2- dve ca samaṇabrāhmaṇā
kaccānagottaṃ 3- dhammakathikaṃ acelaṃ timbarukkhena ca
bālapaṇḍitañceva 4- dasamo paccayena cāti.
------------
@Footnote: 1 Ma. gamissatīti . 2 Ma. Yu. āhāraṃ phagguno ceva . 3 Yu. kaccāyanagotto.
@4 Ma. bālapaṇḍitato ceva. Yu. bālena paṇḍito ceva.
Dasabalavaggo tatiyo
[64] Sāvatthiyaṃ viharati ... dasabalasamannāgato bhikkhave tathāgato
catūhi ca vesārajjehi samannāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu
sīhanādaṃ nadati brahmacakkaṃ pavatteti iti rūpaṃ iti rūpassa samudayo
iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti
vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti
saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti
saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo
iti viññāṇassa atthaṅgamo iti imasmiṃ sati idaṃ hoti
imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa
nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa
samudayo hoti . avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa
dukkhakkhandhassa nirodho hotīti. Paṭhamaṃ.
[65] Sāvatthiyaṃ viharati ... dasabalasamannāgato bhikkhave tathāgato
catūhi ca vesārajjehi samannāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu
sīhanādaṃ nadati brahmacakkaṃ pavatteti iti rūpaṃ iti rūpassa samudayo
iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti
Vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti
saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti
saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo
iti viññāṇassa atthaṅgamo iti imasmiṃ sati idaṃ hoti
imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa
nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa
samudayo hoti . avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa
dukkhakkhandhassa nirodho hoti.
[66] Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo
pakāsito chinnapilotiko . evaṃ svākkhāte kho bhikkhave mayā
dhamme uttāne vivaṭe pakāsite chinnapilotike alameva
saddhāpabbajitena kulaputtena viriyaṃ ārabhituṃ kāmaṃ taco ca nahāru ca
aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ yantaṃ purisathāmena
purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā purisassa 1-
viriyassa saṇṭhānaṃ bhavissatīti.
{66.1} Dukkhaṃ bhikkhave kusīto viharati vokiṇṇo pāpakehi
akusalehi dhammehi mahantañca sadatthaṃ parihāpeti . āraddhaviriyo
ca kho bhikkhave sukhaṃ viharati pavivitto pāpakehi akusalehi
dhammehi mahantañca sadatthaṃ paripūreti . na bhikkhave
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Hīnena aggassa patti hoti aggena ca kho [1]- aggassa patti
hoti. Maṇḍapeyyamidaṃ bhikkhave brahmacariyaṃ satthā sammukhībhūto.
[67] Tasmātiha bhikkhave viriyaṃ ārabhatha appattassa pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāya evaṃ no ayaṃ
amhākaṃ pabbajjā avaṃkatā 2- avañjhā bhavissati saphalā saudrayā
yesaṃ 3- mayaṃ paribhuñjāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsāti
evaṃ hi vo bhikkhave sikkhitabbaṃ . attatthaṃ vā hi bhikkhave
sampassamānena alameva appamādena sampādetuṃ . Paratthaṃ vā hi bhikkhave
sampassamānena alameva appamādena sampādetuṃ . ubhayatthaṃ vā hi
bhikkhave sampassamānena alameva appamādena sampādetunti. Dutiyaṃ.
[68] Sāvatthiyaṃ viharati ... jānatohaṃ bhikkhave passato āsavānaṃ
khayaṃ vadāmi no ajānato no apassato . kiñca bhikkhave
jānato kiṃ passato āsavānaṃ khayo hoti . iti rūpaṃ iti rūpassa
samudayo iti rūpassa atthaṅgamo .pe. iti vedanā .pe.
Iti saññā .pe. iti saṅkhārā .pe. iti viññāṇaṃ iti
viññāṇassa samudayo iti viññāṇassa atthaṅgamoti . evaṃ kho
bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti.
[69] Yampi taṃ bhikkhave khayasmiṃ khaye ñāṇaṃ tampi 4- saupanisaṃ
vadāmi no anupanisaṃ . kā ca bhikkhave khaye ñāṇassa upanisā .
@Footnote: 1 Ma. Yu. bhikkhave . 2 Ma. Yu. ayaṃ pāṭho natthi . 3 Ma. yesañca. Yu. yesañhi.
@4 Yu. taṃ.
Vimuttītissa vacanīyaṃ . vimuttimpahaṃ 1- bhikkhave saupanisaṃ vadāmi no
anupanisaṃ . kā ca bhikkhave vimuttiyā upanisā. Virāgotissa vacanīyaṃ.
Virāgampahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ . kā ca
bhikkhave virāgassa upanisā . nibbidātissa vacanīyaṃ . nibbidampahaṃ
bhikkhave saupanisaṃ vadāmi no anupanisaṃ . kā ca bhikkhave
nibbidāya upanisā . yathābhūtañāṇadassanantissa vacanīyaṃ .
Yathābhūtañāṇadassanampahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ .
Kā ca bhikkhave yathābhūtañāṇadassanassa upanisā . samādhītissa
vacanīyaṃ. Samādhimpahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ.
{69.1} Kā ca bhikkhave samādhissa upanisā. Sukhantissa vacanīyaṃ.
Sukhampahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ . Kā ca bhikkhave sukhassa
upanisā . passaddhītissa vacanīyaṃ . passaddhimpahaṃ bhikkhave saupanisaṃ
vadāmi no anupanisaṃ . kā ca bhikkhave passaddhiyā upanisā .
Pītītissa vacanīyaṃ . pītimpahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ.
Kā ca bhikkhave pītiyā upanisā . pāmujjantissa vacanīyaṃ. Pāmujjampahaṃ
bhikkhave saupanisaṃ vadāmi no anupanisaṃ . kā ca bhikkhave
pāmujjassa upanisā . saddhātissa vacanīyaṃ . saddhampahaṃ bhikkhave
saupanisaṃ vadāmi no anupanisaṃ.
{69.2} Kā ca bhikkhave saddhāya upanisā . dukkhantissa
vacanīyaṃ . dukkhampahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ .
Kā ca bhikkhave dukkhassa upanisā . jātītissa vacanīyaṃ .
@Footnote: 1 Ma. Yu. vimuttimpāhaṃ. evamīdisesu padesu.
Jātimpahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ . kā ca
bhikkhave jātiyā upanisā . bhavotissa vacanīyaṃ . bhavampahaṃ bhikkhave
saupanisaṃ vadāmi no anupanisaṃ . kā ca bhikkhave bhavassa upanisā .
Upādānantissa vacanīyaṃ . upādānampahaṃ bhikkhave saupanisaṃ vadāmi
no anupanisaṃ . kā ca bhikkhave upādānassa upanisā . taṇhātissa
vacanīyaṃ. Taṇhampahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ.
{69.3} Kā ca bhikkhave taṇhāya upanisā. Vedanātissa vacanīyaṃ
.pe. phassotissa vacanīyaṃ ... saḷāyatanantissa vacanīyaṃ ... Nāmarūpantissa
vacanīyaṃ ... viññāṇantissa vacanīyaṃ ... saṅkhārātissa vacanīyaṃ .
Saṅkhārepahaṃ bhikkhave saupanise vadāmi no anupanise . Kā ca bhikkhave
saṅkhārānaṃ upanisā. Avijjātissa vacanīyaṃ.
{69.4} Iti kho bhikkhave avijjūpanisā saṅkhārā saṅkhārūpanisaṃ viññāṇaṃ
viññāṇūpanisaṃ nāmarūpaṃ nāmarūpūpanisaṃ saḷāyatanaṃ saḷāyatanūpaniso
phasso phassūpanisā vedanā vedanūpanisā taṇhā taṇhūpanisaṃ upādānaṃ
upādānūpaniso bhavo bhavūpanisā jāti jātūpanisaṃ dukkhaṃ dukkhūpanisā
saddhā saddhūpanisaṃ pāmujjaṃ pāmujjūpanisā pīti pītūpanisā passaddhi
passaddhūpanisaṃ sukhaṃ sukhūpaniso samādhi samādhūpanisaṃ yathābhūtañāṇadassanaṃ
yathābhūtañāṇadassanūpanisā nibbidā nibbidūpaniso virāgo virāgūpanisā
vimutti vimuttūpanisaṃ khaye ñāṇaṃ.
[70] Seyyathāpi bhikkhave upari pabbate thullaphusitake deve
Vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā
paripūreti pabbatakandarapadarasākhā paripūrā kussubbhe 1- paripūrenti
kussubbhā paripūrā mahāsobbhe paripūrenti mahāsobbhā paripūrā
kunnadiyo paripūrenti kunnadiyo paripūrā mahānadiyo paripūrenti
mahānadiyo paripūrā mahāsamuddaṃ [2]- paripūrenti evameva kho bhikkhave
avijjūpanisā saṅkhārā saṅkhārūpanisaṃ viññāṇaṃ viññāṇūpanisaṃ
nāmarūpaṃ nāmarūpūpanisaṃ saḷāyatanaṃ saḷāyatanūpaniso phasso
phassūpanisā vedanā vedanūpanisā taṇhā taṇhūpanisaṃ upādānaṃ
upādānūpaniso bhavo bhavūpanisā jāti jātūpanisaṃ dukkhaṃ
dukkhūpanisā saddhā saddhūpanisaṃ pāmujjaṃ pāmujjūpanisā pīti
pītūpanisā passaddhi passaddhūpanisaṃ sukhaṃ sukhūpaniso samādhi
samādhūpanisaṃ yathābhūtañāṇadassanaṃ yathābhūtañāṇadassanūpanisā nibbidā
nibbidūpaniso virāgo virāgūpanisā vimutti vimuttūpanisaṃ khaye
ñāṇanti. Tatiyaṃ.
[71] Rājagahe viharati veḷuvane ... Atha kho āyasmā sārīputto
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya
pāvisi . atha kho āyasmato sārīputtassa etadahosi atippago
kho tāva rājagahe piṇḍāya carituṃ yannūnāhaṃ yena aññatitthiyānaṃ
paribbājakānaṃ ārāmo tenupasaṅkameyyanti . atha kho āyasmā
sārīputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami
@Footnote: 1 Ma. kusobbhe. Yu. kusabbhe. evamuparipi . 2 Yu. sāgaraṃ.
Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
[72] Ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ te aññatitthiyā
paribbājakā etadavocuṃ santāvuso sārīputta eke
samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti . santi
panāvuso sārīputta eke samaṇabrāhmaṇā kammavādā parakataṃ
dukkhaṃ paññapenti . santāvuso sārīputta eke samaṇabrāhmaṇā
kammavādā sayaṃkatañca parakatañca dukkhaṃ paññapenti . santi
panāvuso sārīputta eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ
aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti . idha panāvuso
sārīputta samaṇo gotamo kiṃvādī kimakkhāyī kathaṃ byākaramānā ca
mayaṃ vuttavādino ceva samaṇassa gotamassa assāma na ca samaṇaṃ
gotamaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma
na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
[73] Paṭiccasamuppannaṃ kho āvuso dukkhaṃ vuttaṃ bhagavatā kiṃ
paṭicca phassaṃ paṭicca iti vadaṃ vuttavādī ceva bhagavato assa na
ca bhagavantaṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya
na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
{73.1} Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ
dukkhaṃ paññapenti tadapi phassapaccayā . yepi te .pe. yepi te
.pe. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ
adhicca samuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā.
{73.2} Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ
dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti 1- netaṃ
ṭhānaṃ vijjati . yepi te samaṇabrāhmaṇā kammavādā parakataṃ dukkhaṃ
paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati.
Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca parakatañca dukkhaṃ
paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ
vijjati . yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ
adhicca samuppannaṃ dukkhaṃ paññapenti te vata aññatra phassā
paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjatīti.
[74] Assosi kho āyasmā ānando āyasmato sārīputtassa
tehi aññatitthiyehi paribbājakehi saddhiṃ imaṃ kathāsallāpaṃ . atha
kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhīvādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho
āyasmā ānando yāvatako āyasmato sārīputtassa tehi
aññatitthiyehi paribbājakehi saddhiṃ ahosi kathāsallāpo taṃ
sabbaṃ bhagavato ārocesi.
[75] Sādhu sādhu ānanda yathātaṃ sārīputto ca 2- sammā
@Footnote: 1 Ma. Yu. paṭisaṃvedissantīti. evamuparipi . 2 Ma. Yu. casaddo natthi.
@evamīdisesu ṭhānesu.
Byākaramāno byākareyya . paṭiccasamuppannaṃ kho ānanda
dukkhaṃ vuttaṃ mayā kiṃ paṭicca phassaṃ paṭicca iti vadaṃ vuttavādī ceva
me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ
byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ
āgaccheyya . tatrānanda ye te samaṇabrāhmaṇā kammavādā
sayaṃkataṃ dukkhaṃ paññapenti tadapi phassapaccayā . yepi te .pe.
Yepi te .pe. yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ
aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti tadapi
phassapaccayā.
{75.1} Tatrānanda yepi te samaṇabrāhmaṇā kammavādā sayaṃkataṃ
dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ
vijjati . yepi te .pe. yepi te .pe. Yepi te samaṇabrāhmaṇā
kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti
te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati.
[76] Ekamidāhaṃ ānanda samayaṃ idheva rājagahe viharāmi
veḷuvane kalandakanivāpe . atha khvāhaṃ ānanda pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya rājagahaṃ 1- piṇḍāya pāvisiṃ . tassa
mayhaṃ ānanda etadahosi atippago kho tāva rājagahe piṇḍāya
carituṃ yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo
tenupasaṅkameyyanti.
{76.1} Atha khvāhaṃ ānanda yena aññatitthiyānaṃ paribbājakānaṃ
ārāmo tenupasaṅkamiṃ upasaṅkamitvā tehi aññatitthiyehi
@Footnote: 1 Yu. rājagahe.
Paribbājakehi saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdiṃ . ekamantaṃ nisinnaṃ kho maṃ ānanda
te aññatitthiyā paribbājakā etadavocuṃ santāvuso gotama
eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti
santi panāvuso gotama eke samaṇabrāhmaṇā kammavādā parakataṃ
dukkhaṃ paññapenti santāvuso gotama eke samaṇabrāhmaṇā
kammavādā sayaṃkatañca parakatañca dukkhaṃ paññapenti santi
panāvuso gotama eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ
aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti . idha no āyasmā
gotamo kiṃvādī kimakkhāyī kathaṃ byākaramānā ca mayaṃ vuttavādino
ceva āyasmato gotamassa assāma na ca āyasmantaṃ gotamaṃ
abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma na
ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
{76.2} Evaṃ vuttāhaṃ ānanda te aññatitthiye paribbājake
etadavocaṃ paṭiccasamuppannaṃ kho āvuso dukkhaṃ vuttaṃ mayā kiṃ paṭicca
phassaṃ paṭicca iti vadaṃ vuttavādī ceva me assa na ca maṃ abhūtena
abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci
sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya 1- .
Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ
paññapenti tadapi phassapaccayā . yepi te .pe. yepi te
@Footnote: 1 Ma. Yu. itisaddo dissati.
.pe. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ
adhicca samuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā . tatrāvuso
ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti
te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati .
Yepi te .pe. yepi te .pe. yepi te samaṇabrāhmaṇā
kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ
paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ
vijjatīti.
[77] Acchariyaṃ bhante abbhūtaṃ bhante yatra hi nāma ekena
padena sabbo attho vutto bhavissati siyā nu kho bhante
esevattho vitthārena vuccamāno gambhīro ceva assa gambhīrāvabhāso
cāti. Tenahānanda taññevettha paṭibhātūti.
[78] Sace maṃ bhante evaṃ puccheyyuṃ jarāmaraṇaṃ āvuso ānanda
kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavanti . evaṃ puṭṭho 1- ahaṃ bhante
evaṃ byākareyyaṃ jarāmaraṇaṃ kho āvuso jātinidānaṃ jātisamudayaṃ
jātijātikaṃ jātippabhavanti . evaṃ puṭṭho ahaṃ bhante evaṃ
byākareyyaṃ.
{78.1} Sace maṃ bhante evaṃ puccheyyuṃ jāti panāvuso ānanda
kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti . evaṃ puṭṭho ahaṃ bhante
evaṃ byākareyyaṃ jāti kho āvuso bhavanidānā bhavasamudayā
bhavajātikā bhavappabhavāti . evaṃ puṭṭho ahaṃ bhante evaṃ
@Footnote: 1 Ma. puṭṭhohaṃ. Yu. puṭṭhāhambhante. evamuparipi.
Byākareyyaṃ.
{78.2} Sace maṃ bhante evaṃ puccheyyuṃ bhavo panāvuso ānanda
kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti . evaṃ puṭṭho ahaṃ bhante
evaṃ byākareyyaṃ bhavo kho āvuso upādānanidāno upādānasamudayo
upādānajātiko upādānappabhavoti . evaṃ puṭṭho ahaṃ bhante evaṃ
byākareyyaṃ.
{78.3} Sace maṃ bhante evaṃ puccheyyuṃ upādānaṃ panāvuso .pe.
Taṇhā panāvuso .pe. vedanā panāvuso .pe. sace maṃ bhante evaṃ
puccheyyuṃ phasso panāvuso ānanda kiṃnidāno kiṃsamudayo kiṃjātiko
kiṃpabhavoti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ phasso kho āvuso
saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko
saḷāyatanappabhavo 1- channaṃ tveva āvuso phassāyatanānaṃ asesavirāganirodhā
phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho
taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā
jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti . evametassa kevalassa dukkhakkhandhassa nirodho hotīti .
Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. Catutthaṃ.
[79] Sāvatthiyaṃ viharati ... Atha kho āyasmā bhūmijo sāyaṇhasamayaṃ
paṭisallānā vuṭṭhito yenāyasmā sārīputto tenupasaṅkami
upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nīsīdi . ekamantaṃ nisinno
@Footnote: 1 Ma. Yu. itisaddo dissati.
Kho āyasmā bhūmijo āyasmantaṃ sārīputtaṃ etadavoca santāvuso
sārīputta eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ
paññapenti santi panāvuso sārīputta eke samaṇabrāhmaṇā
kammavādāparakataṃ sukhadukkhaṃ paññapenti santāvuso 1- sārīputta
eke samaṇabrāhmaṇā kammavādā sayaṃkatañca parakatañca sukhadukkhaṃ
paññapenti santi panāvuso sārīputta eke samaṇabrāhmaṇā kammavādā
asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ sukhadukkhaṃ paññapenti .
Idha no āvuso sārīputta bhagavā kiṃvādī kimakkhāyī kathaṃ byākaramānā
ca mayaṃ vuttavādino ceva bhagavato assāma na ca bhagavantaṃ
abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma na
ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
[80] Paṭiccasamuppannaṃ kho āvuso sukhadukkhaṃ vuttaṃ bhagavatā
kiṃ paṭicca phassaṃ paṭicca iti vadaṃ vuttavādī ceva bhagavato assa
na ca bhagavantaṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ
byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ
āgaccheyya . tatrāvuso ye te samaṇabrāhmaṇā kammavādā
sayaṃkataṃ sukhadukkhaṃ paññapenti tadapi phassapaccayā . yepi te .pe.
Yepi te .pe. yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ
aparakāraṃ adhicca samuppannaṃ sukhadukkhaṃ paññapenti tadapi phassapaccayā .
Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ
@Footnote: 1 Yu. santi panāvuso.
Sukhadukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti
netaṃ ṭhānaṃ vijjati . yepi te .pe. yepi te .pe. yepi te
samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ
sukhadukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti
netaṃ ṭhānaṃ vijjatīti.
[81] Assosi kho āyasmā ānando āyasmato sārīputtassa
āyasmatā bhūmijena saddhiṃ imaṃ kathāsallāpaṃ . atha kho āyasmā
ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā
ānando yāvatako āyasmato sārīputtassa āyasmatā bhūmijena
saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
[82] Sādhu sādhu ānanda yathātaṃ sārīputto ca sammā
byākaramāno byākareyya . paṭiccasamuppannaṃ kho ānanda
sukhadukkhaṃ vuttaṃ mayā kiṃ paṭicca phassaṃ paṭicca iti vadaṃ vuttavādī
ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ
byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ
āgaccheyya.
{82.1} Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ
sukhadukkhaṃ paññapenti tadapi phassapaccayā . yepi te .pe. yepi te
.pe. yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ
adhicca samuppannaṃ sukhadukkhaṃ paññapenti tadapi phassapaccayā.
{82.2} Tatrānanda ye te samaṇabrāhmaṇā kammavādā
sayaṃkataṃ sukhadukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti
netaṃ ṭhānaṃ vijjati . yepi te .pe. yepi te .pe. yepi te
samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ
sukhadukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti
netaṃ ṭhānaṃ vijjati.
[83] Kāye vā hānanda sati kāyasañcetanāhetu uppajjati
ajjhattaṃ sukhadukkhaṃ vācāyaṃ vā hānanda sati vacīsañcetanāhetu
uppajjati ajjhattaṃ sukhadukkhaṃ mane vā hānanda sati
manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ . avijjāpaccayāva
sāmaṃ vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ 1- uppajjati
ajjhattaṃ sukhadukkhaṃ . pare vāyataṃ 2- ānanda kāyasaṅkhāraṃ abhisaṅkharoti 3-
yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . sampajāno vā taṃ
ānanda kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ
sukhadukkhaṃ . asampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti
yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . sāmaṃ vā taṃ ānanda
vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ .
@Footnote: 1 Ma. Yu. yaṃ paccayāssa taṃ. evamuparipi . 2 Ma. pare vā taṃ. Yu. pare vāssa
@taṃ. evamuparipi . 3 Ma. Yu. abhisaṅkharonti.
Pare vāyataṃ ānanda vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ
uppajjati ajjhattaṃ sukhadukkhaṃ . sampajāno vā taṃ ānanda .pe.
Asampajāno vā taṃ ānanda vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ
uppajjati ajjhattaṃ sukhadukkhaṃ . sāmaṃ vā taṃ ānanda manosaṅkhāraṃ
abhisaṅkharoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . pare
vāyataṃ ānanda manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati
ajjhattaṃ sukhadukkhaṃ . sampajāno vā taṃ ānanda .pe. asampajāno
vā taṃ ānanda manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ uppajjati
ajjhattaṃ sukhadukkhaṃ. Imesu ānanda [1]- dhammesu avijjā anupatitā.
[84] Avijjāya tveva ānanda asesavirāganirodhā so kāyo
na hoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . sā vācā
na hoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . so mano
na hoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ sukhadukkhaṃ . khettaṃ vā 2-
na hoti . vatthuṃ vā 3- na hoti . āyatanaṃ vā 4- na hoti.
Adhikaraṇaṃ taṃ vā 5- na hoti yaṃpaccayāyataṃ uppajjati ajjhattaṃ
sukhadukkhanti. Pañcamaṃ.
[85] Sāvatthiyaṃ viharati ... Atha kho āyasmā upavāṇo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
[86] Ekamantaṃ nisinno kho āyasmā upavāṇo bhagavantaṃ
@Footnote: 1 Yu. chasu. 2-3-4 Ma. Yu. taṃ . 5 Ma. Yu. vāsaddo natthi.
Etadavoca santi pana 1- bhante eke samaṇabrāhmaṇā sayaṃkataṃ
dukkhaṃ paññapenti santi pana bhante eke samaṇabrāhmaṇā
parakataṃ dukkhaṃ paññapenti santi pana bhante eke samaṇabrāhmaṇā
sayaṃkatañca parakatañca dukkhaṃ paññapenti santi
pana bhante eke samaṇabrāhmaṇā asayaṃkāraṃ aparakāraṃ adhicca
samuppannaṃ dukkhaṃ paññapenti . idha no bhante bhagavā kiṃvādī
kimakkhāyī kathaṃ byākaramānā ca mayaṃ vuttavādino ceva bhagavato
assāma na ca bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa
cānudhammaṃ byākareyyāma na ca koci sahadhammiko vādānupāto
gārayhaṃ ṭhānaṃ āgaccheyyāti.
[87] Paṭiccasamuppannaṃ kho upavāṇa dukkhaṃ vuttaṃ mayā kiṃ
paṭicca phassaṃ paṭicca iti vadaṃ vuttavādī ceva me assa na ca
maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na
ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
{87.1} Tatrūpavāṇa ye te samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ
paññapenti tadapi phassapaccayā . yepi te .pe. Yepi te .pe. Yepi
te samaṇabrāhmaṇā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ
paññapenti tadapi phassapaccayā.
{87.2} Tatrūpavāṇa ye te samaṇabrāhmaṇā sayaṃkataṃ
dukkhaṃ paññapenti te vata aññatra phassā
@Footnote: 1 sabbavāresu santi hīti pāṭhadvayena bhavitabbaṃ.
Paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati . yepi te .pe. yepi
te .pe. yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparakāraṃ adhicca
samuppannaṃ dukkhaṃ paññapenti te vata aññatra phassā
paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjatīti. Chaṭṭhaṃ.
[88] Sāvatthiyaṃ viharati ... avijjāpaccayā bhikkhave saṅkhārā
saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa
samudayo hoti.
[89] Katamañca bhikkhave jarāmaraṇaṃ . yā tesaṃ tesaṃ sattānaṃ
tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . yā tesaṃ
tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo
antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa
nikkhepo jīvitindriyassa upacchedo 1- idaṃ vuccati maraṇaṃ . iti
ayañca jarā idañca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ. Jātisamudayā
jarāmaraṇasamudayo jātinirodhā jarāmaraṇanirodho ayameva ariyo
aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā seyyathīdaṃ
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
{89.1} Katamā ca bhikkhave jāti .pe. katamo ca bhikkhave
bhavo ... katamañca bhikkhave upādānaṃ ... katamā ca bhikkhave
taṇhā ... katamā ca bhikkhave vedanā ... katamo ca
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi. evamuparipi.
Bhikkhave phasso ... katamañca bhikkhave saḷāyatanaṃ ... Katamañca bhikkhave
nāmarūpaṃ ... katamañca bhikkhave viññāṇaṃ ... Katame ca bhikkhave saṅkhārā
tayome bhikkhave saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro
ime vuccanti bhikkhave saṅkhārā . avijjāsamudayā saṅkhārasamudayo
avijjānirodhā saṅkhāranirodho ayameva ariyo aṭṭhaṅgiko maggo
saṅkhāranirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe.
Sammāsamādhi.
[90] Yato kho bhikkhave ariyasāvako evaṃ paccayaṃ pajānāti evaṃ
paccayasamudayaṃ pajānāti evaṃ paccayanirodhaṃ pajānāti evaṃ
paccayanirodhagāminiṃ paṭipadaṃ pajānāti . ayaṃ vuccati bhikkhave
ariyasāvako diṭṭhisampanno itipi dassanasampanno itipi āgato
imaṃ saddhammaṃ itipi passati imaṃ saddhammaṃ itipi sekkhena ñāṇena
samannāgato itipi sekkhāya vijjāya samannāgato itipi dhammasotaṃ
samāpanno itipi ariyo nibbedhikapañño itipi amatadvāraṃ
āhacca tiṭṭhati itipīti. Sattamaṃ.
[91] Sāvatthiyaṃ viharati ... tatra kho .pe. idha bhikkhave
bhikkhu jarāmaraṇaṃ pajānāti jarāmaraṇasamudayaṃ pajānāti jarāmaraṇanirodhaṃ
pajānāti jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti . jātiṃ pajānāti
.pe. bhavaṃ pajānāti ... upādānaṃ pajānāti ... Taṇhaṃ pajānāti ...
Vedanaṃ pajānāti ... Phassaṃ pajānāti ... Saḷāyatanaṃ pajānāti ... Nāmarūpaṃ
pajānāti ... viññāṇaṃ pajānāti ... Saṅkhāre pajānāti saṅkhārasamudayaṃ
Pajānāti saṅkhāranirodhaṃ pajānāti saṅkhāranirodhagāminiṃ paṭipadaṃ
pajānāti.
[92] Katamañca bhikkhave jarāmaraṇaṃ . yā tesaṃ tesaṃ sattānaṃ
tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ pālittacatā
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . yā tesaṃ
tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo
antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa
nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ . iti
ayañca jarā idañca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ .
Jātisamudayā jarāmaraṇasamudayo jātinirodhā jarāmaraṇanirodho ayameva
ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
{92.1} Katamañca bhikkhave jāti .pe. Katamo ca bhikkhave bhavo ...
Katamañca bhikkhave upādānaṃ ... Katamā ca bhikkhave taṇhā ... Vedanā ...
Phasso ... saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Katame ca bhikkhave
saṅkhārā tayome bhikkhave saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro
ime vuccanti bhikkhave saṅkhārā . avijjāsamudayā saṅkhārasamudayo
avijjānirodhā saṅkhāranirodho ayameva ariyo aṭṭhaṅgiko maggo
saṅkhāranirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
[93] Yato kho bhikkhave bhikkhu evaṃ jarāmaraṇaṃ pajānāti evaṃ
Jarāmaraṇasamudayaṃ pajānāti evaṃ jarāmaraṇanirodhaṃ pajānāti evaṃ
jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti .pe. evaṃ jātiṃ pajānāti
.pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ...
Nāmarūpaṃ ... viññāṇaṃ ... evaṃ saṅkhāre pajānāti evaṃ saṅkhārasamudayaṃ
pajānāti evaṃ saṅkhāranirodhaṃ pajānāti evaṃ saṅkhāranirodhagāminiṃ
paṭipadaṃ pajānāti . ayaṃ vuccati bhikkhave bhikkhu diṭṭhisampanno itipi
dassanasampanno itipi āgato imaṃ saddhammaṃ itipi passati imaṃ
saddhammaṃ itipi sekkhena ñāṇena samannāgato itipi sekkhāya
vijjāya samannāgato itipi dhammasotaṃ samāpanno itipi ariyo
nibbedhikapañño itipi amatadvāraṃ āhacca tiṭṭhati itipīti .
Aṭṭhamaṃ.
[94] Sāvatthiyaṃ viharati ... Tatra kho .pe. Ye hi keci bhikkhave
samaṇā vā brāhmaṇā vā jarāmaraṇaṃ na parijānanti jarāmaraṇasamudayaṃ
na parijānanti jarāmaraṇanirodhaṃ na parijānanti jarāmaraṇanirodhagāminiṃ
paṭipadaṃ na parijānanti. Jātiṃ na parijānanti .pe. Bhavaṃ ... Upādānaṃ ...
Taṇhaṃ ... vedanaṃ ... phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ
... saṅkhāre na parijānanti saṅkhārasamudayaṃ na parijānanti
saṅkhāranirodhaṃ na parijānanti saṅkhāranirodhagāminiṃ paṭipadaṃ na
parijānanti . na mete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu
vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca
panete āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭheva
Dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
[95] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā jarāmaraṇaṃ
parijānanti jarāmaraṇasamudayaṃ parijānanti jarāmaraṇanirodhaṃ parijānanti
jarāmaraṇanirodhagāminiṃ paṭipadaṃ parijānanti . jātiṃ parijānanti
.pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ...
Nāmarūpaṃ ... viññāṇaṃ ... Saṅkhāre parijānanti saṅkhārasamudayaṃ parijānanti
saṅkhāranirodhaṃ parijānanti saṅkhāranirodhagāminiṃ paṭipadaṃ parijānanti .
Te khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva
samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto
sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharantīti. Navamaṃ.
[96] Sāvatthiyaṃ viharati ... Tatra kho .pe. Ye hi keci bhikkhave
samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti jarāmaraṇasamudayaṃ
nappajānanti jarāmaraṇanirodhaṃ nappajānanti jarāmaraṇanirodhagāminiṃ
paṭipadaṃ nappajānanti te vata jarāmaraṇaṃ samatikkamma ṭhassantīti
netaṃ ṭhānaṃ vijjati . jātiṃ nappajānanti .pe. bhavaṃ ... upādānaṃ
... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ
... saṅkhāre nappajānanti saṅkhārasamudayaṃ nappajānanti saṅkhāranirodhaṃ
nappajānanti saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti
te vata saṅkhāre samatikkamma ṭhassantīti netaṃ ṭhānaṃ vijjati.
[97] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā
jarāmaraṇaṃ pajānanti jarāmaraṇasamudayaṃ pajānanti jarāmaraṇanirodhaṃ
pajānanti jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti te vata jarāmaraṇaṃ
samatikkamma ṭhassantīti ṭhānametaṃ vijjati . jātiṃ pajānanti .pe. bhavaṃ
... Upādānaṃ ... taṇhaṃ ... vedanaṃ ... phassaṃ ... saḷāyatanaṃ ... Nāmarūpaṃ
... viññāṇaṃ ... saṅkhāre pajānanti saṅkhārasamudayaṃ pajānanti
saṅkhāranirodhaṃ pajānanti saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti te
vata saṅkhāre samatikkamma ṭhassantīti ṭhānametaṃ *- vijjatīti. Dasamaṃ.
Dasabalavaggo tatiyo.
Tassa uddānaṃ
dve dasabalā upanisā ca aññatitthiyabhūmijo 1-
upavāṇo paccayo bhikkhu dve ca samaṇabrāhmaṇāti.
----------
@Footnote: 1 Yu. aññatitthiyā bhūmijaṃ.
@* mīkārkṛ´์ khagœ ṭhāmetaṃ peḌna ṭhānametaṃ
Kaḷārakhattiyavaggo catuttho
[98] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati ... Tatra kho bhagavā
āyasmantaṃ sārīputtaṃ āmantesi vuttamidaṃ sārīputta pārāyane
ajitapañhe
ye ca saṅkhātadhammāse ye ca sekkhā puthū idha
tesamme nipako iriyaṃ puṭṭho ca 1- brūhi mārisāti
imassa nu kho sārīputta saṅkhittena bhāsitassa kathaṃ vitthārena
attho daṭṭhabboti.
[99] Evaṃ vutte āyasmā sārīputto tuṇhī ahosi .
Dutiyampi kho bhagavā āyasmantaṃ sārīputtaṃ āmantesi .pe.
Dutiyampi kho āyasmā sārīputto tuṇhī ahosi . tatiyampi kho
bhagavā āyasmantaṃ sārīputtaṃ āmantesi vuttamidaṃ sārīputta
pārāyane ajitapañhe
ye ca saṅkhātadhammāse ye ca sekkhā puthū idha
tesamme nipako iriyaṃ puṭṭho ca brūhi mārisāti
imassa nu kho sārīputta saṅkhittena bhāsitassa kathaṃ vitthārena
attho daṭṭhabboti . evaṃ vutte 2- tatiyampi kho āyasmā sārīputto
tuṇhī ahosi.
[100] Bhūtamidanti sārīputta passasīti . bhūtamidanti bhante
@Footnote: 1 Ma. casaddo natthi. Yu. me. evamuparipi . 2 Ma. Yu. idaṃ pāṭhadvayaṃ natthi.
Yathābhūtaṃ sammappaññāya passati bhūtamidanti yathābhūtaṃ sammappaññāya
disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti
tadāhārā sambhavanti yathābhūtaṃ sammappaññāya passati tadāhārā
sambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidāya
virāgāya nirodhāya paṭipanno hoti tadāhāranirodhā yaṃ bhūtaṃ taṃ
nirodhadhammanti yathābhūtaṃ sammappaññāya passati tadāhāranirodhā
yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa
nibbidāya virāgāya nirodhāya paṭipanno hoti . evaṃ
kho bhante sekkho hoti.
[101] Kathañca bhante saṅkhātadhammo hoti . bhūtamidanti
bhante yathābhūtaṃ sammappaññāya passati bhūtamidanti yathābhūtaṃ
sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā
vimutto hoti tadāhārā sambhavanti yathābhūtaṃ sammappaññāya
passati tadāhārā sambhavanti yathābhūtaṃ sammappaññāya disvā
āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti
tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya
passati tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya
disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto
hoti . evaṃ kho bhante saṅkhātadhammo hoti . Iti kho bhante yaṃ taṃ
vuttaṃ pārāyane ajitapañhe
Ye ca saṅkhātadhammāse ye ca sekkhā puthū idha
tesamme nipako iriyaṃ puṭṭho ca brūhi mārisāti
imassa khohaṃ bhante saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ
ājānāmīti.
[102] Sādhu sādhu sārīputta bhūtamidanti sārīputta yathābhūtaṃ
sammappaññāya passati bhūtamidanti yathābhūtaṃ sammappaññāya disvā
bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti tadāhārā
sambhavanti yathābhūtaṃ sammappaññāya passati tadāhārā sambhavanti
yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya
nirodhāya paṭipanno hoti tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti
yathābhūtaṃ sammappaññāya passati tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti
yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidāya
virāgāya nirodhāya paṭipanno hoti . evaṃ kho sārīputta sekkho
hoti.
[103] Kathañca sārīputta saṅkhātadhammo hoti . bhūtamidanti
sārīputta yathābhūtaṃ sammappaññāya passati bhūtamidanti yathābhūtaṃ
sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā
vimutto hoti tadāhārā sambhavanti yathābhūtaṃ sammappaññāya
passati tadāhārā sambhavanti yathābhūtaṃ sammappaññāya disvā
āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti
Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya
passati tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ
sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā
anupādā vimutto hoti . evaṃ kho sārīputta saṅkhātadhammo
hoti. Iti kho sārīputta yaṃ taṃ vuttaṃ pārāyane ajitapañhe
ye ca saṅkhātadhammāse ye ca sekkhā puthū idha
tesamme nipako iriyaṃ puṭṭho ca brūhi mārisāti
imassa kho sārīputta saṅkhittena bhāsitassa evaṃ vitthārena attho
daṭṭhabboti. Paṭhamaṃ.
[104] Sāvatthiyaṃ viharati ... atha kho kaḷārakhattiyo bhikkhu
yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā
sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu
āyasmantaṃ sārīputtaṃ etadavoca moliyaphagguno āvuso sārīputta
bhikkhu sikkhaṃ paccakkhāya hīnāyāvattoti naha 1- nūna so āyasmā
imasmiṃ dhammavinaye assāsamalatthāti tenahāyasmā sārīputto
imasmiṃ dhammavinaye assāsampattoti . na khvāhaṃ āvuso kaṅkhāmīti.
Āyatiṃ panāvusoti. Na khvāhaṃ āvuso vicikicchāmīti.
[105] Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
@Footnote: 1 Ma. Yu. nahi.
Nisīdi . ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṃ
etadavoca āyasmatā bhante sārīputtena aññā byākatā
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmīti . atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi
tvaṃ bhikkhu mama vacanena sārīputtaṃ āmantehi satthā taṃ āvuso
sārīputta āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato
paṭissutvā yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā
āyasmantaṃ sārīputtaṃ etadavoca satthā taṃ āvuso sārīputta
āmantetīti . evamāvusoti kho āyasmā sārīputto tassa
bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
[106] Ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā
etadavoca saccaṃ kira tayā sārīputta aññā byākatā khīṇā
jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmīti . na kho bhante etehi padehi etehi byañjanehi
attho ca 1- vuttoti . yenakenacipi sārīputta pariyāyena kulaputto
aññaṃ byākaroti atha kho byākataṃ byākatato daṭṭhabbanti .
Nanu ahampi bhante evaṃ vadāmi na kho bhante etehi padehi
etehi byañjanehi attho ca 2- vuttoti . sace taṃ sārīputta evaṃ
puccheyyuṃ kathaṃ jānatā pana tayā āvuso sārīputta kathaṃ passatā
@Footnote: 1-2 Ma. Yu. casaddo natthi.
Aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti pajānāmīti evaṃ puṭṭho tvaṃ sārīputta
kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ kathaṃ
jānatā pana tayā āvuso sārīputta kathaṃ passatā aññā byākatā
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmīti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ yaṃnidānāvuso
jāti tassa nidānassa saṅkhayā 1- khīṇasmiṃ [2]- khīṇamiti viditvā
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmīti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
[107] Sace pana taṃ sārīputta evaṃ puccheyyuṃ jāti panāvuso
sārīputta kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti evaṃ puṭṭho
tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ
puccheyyuṃ jāti panāvuso sārīputta kiṃnidānā kiṃsamudayā
kiṃjātikā kiṃpabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ jāti
kho āvuso bhavanidānā bhavasamudayā bhavajātikā bhavappabhavāti
evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
[108] Sace pana taṃ sārīputta evaṃ puccheyyuṃ bhavo panāvuso
sārīputta kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti evaṃ puṭṭho
tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ
puccheyyuṃ bhavo panāvuso sārīputta kiṃnidāno kiṃsamudayo kiṃjātiko
@Footnote: 1 Ma. Yu. khayā . 2 Ma. khīṇāmhīti viditaṃ. Yu. khīṇamīti viditaṃ.
Kiṃpabhavoti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ bhavo kho
āvuso upādānanidāno upādānasamudayo upādānajātiko
upādānappabhavoti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
[109] Sace pana taṃ sārīputta evaṃ puccheyyuṃ upādānaṃ
panāvuso sārīputta kiṃnidānaṃ .pe. kiṃpabhavanti evaṃ puṭṭho tvaṃ
sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ
upādānaṃ panāvuso sārīputta kiṃnidānaṃ .pe. kiṃpabhavanti evaṃ
puṭṭhohaṃ bhante evaṃ byākareyyaṃ upādānaṃ kho āvuso
taṇhānidānaṃ .pe. taṇhāpabhavanti evaṃ puṭṭhohaṃ bhante
evaṃ byākareyyanti.
[110] Sace pana taṃ sārīputta evaṃ puccheyyuṃ taṇhā
panāvuso sārīputta kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti
evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante
evaṃ puccheyyuṃ taṇhā panāvuso sārīputta kiṃnidānā kiṃsamudayā
kiṃjātikā kiṃpabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ taṇhā
kho āvuso vedanānidānā vedanāsamudayā vedanājātikā
vedanāpabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
[111] Sace pana taṃ sārīputta evaṃ puccheyyuṃ vedanā panāvuso
sārīputta kiṃnidānā .pe. kiṃpabhavāti evaṃ puṭṭho tvaṃ sārīputta
kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ vedanā
Panāvuso sārīputta kiṃnidānā .pe. kiṃpabhavāti evaṃ puṭṭhohaṃ
bhante evaṃ byākareyyaṃ vedanā kho āvuso phassanidānā .pe.
Phassappabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
[112] Sace pana taṃ sārīputta evaṃ puccheyyuṃ kathaṃ jānato
pana te āvuso sārīputta kathaṃ passato yā vedanāsu nandi sā
na upaṭṭhāsīti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti .
Sace maṃ bhante evaṃ puccheyyuṃ kathaṃ jānato pana te āvuso
sārīputta kathaṃ passato yā vedanāsu nandi sā na upaṭṭhāsīti
evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ tisso kho imā
āvuso vedanā katamā tisso sukhā vedanā dukkhā vedanā
adukkhamasukhā vedanā imā kho āvuso tisso vedanā aniccā
yadaniccaṃ taṃ dukkhanti viditaṃ yā vedanāsu nandi sā na upaṭṭhāsīti
evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
[113] Sādhu sādhu sārīputta ayampi kho sārīputta pariyāyo
etasseva atthassa saṅkhittena veyyākaraṇāya yaṅkiñci vedayitaṃ
taṃ dukkhasminti sace pana taṃ sārīputta evaṃ puccheyyuṃ kathaṃ vimokkhā
pana tayā āvuso sārīputta aññā byākatā khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti evaṃ
puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante
evaṃ puccheyyuṃ kathaṃ vimokkhā pana tayā āvuso sārīputta aññā
Byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti pajānāmīti evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ
ajjhattavimokkhā khvāhaṃ āvuso sabbupādānakkhayā tathāsato viharāmi
yathāsataṃ viharantaṃ āsavā nānussavanti attānañca nāvajānāmīti
evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
[114] Sādhu sādhu sārīputta ayampi 1- kho sārīputta pariyāyo
etasseva atthassa saṅkhittena veyyākaraṇāya ye āsavā samaṇena
vuttā tesvāhaṃ na kaṅkhāmi te me pahīnāti na vicikicchāmīti .
Idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
[115] Tatra kho āyasmā sārīputto acirapakkantassa bhagavato
bhikkhū āmantesi pubbe appaṭisaṃviditaṃ maṃ āvuso bhagavā paṭhamaṃ
pañhaṃ apucchi tassa me ahosi dandhāyitattaṃ yato ca kho
me āvuso bhagavā paṭhamaṃ pañhaṃ anumodi tassa mayhaṃ āvuso
etadahosi divasañcepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi
padehi aññamaññehi pariyāyehi divasaṃpahaṃ bhagavato etamatthaṃ
byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi
rattiṃ cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi
aññamaññehi pariyāyehi rattiṃpahaṃ 2- bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehi rattindivañcepi
maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi
@Footnote: 1 Yu. pisaddo natthī . 2 Ma. rattimpāhaṃ. evamuparipi.
Pariyāyehi rattindivaṃpahaṃ bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehi dve rattindivāni
cepi maṃ bhagavā etamatthaṃ puccheyya .pe. dve rattindivānipahaṃ
bhagavato etamatthaṃ byākareyyaṃ .pe. tīṇi rattindivāni cepi maṃ
bhagavā etamatthaṃ puccheyya ... tīṇi rattindivānipahaṃ bhagavato
etamatthaṃ byākareyyaṃ ... cattāri rattindivāni cepi bhagavā etamatthaṃ
puccheyya ... cattāri rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ
... pañca rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya ... Pañca
rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ ... cha rattindivāni
cepi maṃ bhagavā etamatthaṃ puccheyya ... cha rattindivānipahaṃ bhagavato
etamatthaṃ byākareyyaṃ ... satta rattindivāni cepi maṃ bhagavā etamatthaṃ
puccheyya aññamaññehi padehi aññamaññehi pariyāyehi satta
rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi
padehi aññamaññehi pariyāyehīti.
[116] Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṃ etadavoca
āyasmatā bhante sārīputtena sīhanādo nadito pubbe
appaṭisaṃviditaṃ maṃ āvuso bhagavā paṭhamaṃ pañhaṃ apucchi tassa me
ahosi dandhāyitattaṃ yato ca kho me āvuso bhagavā paṭhamaṃ pañhaṃ
Anumodi tassa mayhaṃ āvuso etadahosi divasañcepi maṃ bhagavā
etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi
divasaṃpahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi rattiṃ cepi .pe. rattindivaṃ cepi maṃ
bhagavā ... dve rattindivāni cepi maṃ bhagavā ... Tīṇi ... Cattāri ...
Pañca ... cha ... satta rattindivāni cepi maṃ bhagavā etamatthaṃ
puccheyya aññamaññehi padehi aññamaññehi pariyāyehi satta
rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi
padehi aññamaññehi pariyāyehīti.
[117] Sā hi bhikkhu sārīputtassa dhammadhātu supaṭividdhā yassā
dhammadhātuyā supaṭividdhattā divasañcepahaṃ 1- sārīputtaṃ etamatthaṃ
puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi divasampi
me sārīputto etamatthaṃ byākareyya aññamaññehi padehi
aññamaññehi pariyāyehi rattiṃ cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehi rattiṃpi me
sārīputto etamatthaṃ byākareyya .pe. rattindivañcepahaṃ sārīputtaṃ
etamatthaṃ puccheyyaṃ ... rattindivampi me sārīputto etamatthaṃ
byākareyya ... Dve rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ...
Dve rattindivānipi me sārīputto etamatthaṃ byākareyya ... tīṇi
rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ... tīṇi
@Footnote: 1 Ma. divasaṃ cepāhaṃ. evamuparipi.
Rattindivānipi me sārīputto etamatthaṃ byākareyya ... cattāri
rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ... cattāri
rattindivānipi me sārīputto etamatthaṃ byākareyya ... pañca
rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ... pañca
rattindivānipi me sārīputto etamatthaṃ byākareyya ... Cha rattindivāni
cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ... cha rattindivānipi me
sārīputto etamatthaṃ byākareyya ... satta rattindivāni cepahaṃ
sārīputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi
pariyāyehi satta rattindivānipi me sārīputto etamatthaṃ byākareyya
aññamaññehi padehi aññamaññehi pariyāyehīti. Dutiyaṃ.
[118] Sāvatthiyaṃ viharati ... Catucattāḷīsaṃ vo bhikkhave ñāṇavatthūni
desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evaṃ bhanteti
kho te bhikkhū bhagavato paccassosuṃ.
[119] Bhagavā etadavoca katamāni ca 1- bhikkhave catucattāḷīsaṃ
ñāṇavatthūni jarāmaraṇe ñāṇaṃ jarāmaraṇasamudaye ñāṇaṃ jarāmaraṇanirodhe
ñāṇaṃ jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ jātiyā ñāṇaṃ
jātisamudaye ñāṇaṃ jātinirodhe ñāṇaṃ jātinirodhagāminiyā
paṭipadāya ñāṇaṃ bhave ñāṇaṃ bhavasamudaye ñāṇaṃ bhavanirodhe ñāṇaṃ
bhavanirodhagāminiyā paṭipadāya ñāṇaṃ upādāne ñāṇaṃ upādānasamudaye
ñāṇaṃ upādānanirodhe ñāṇaṃ upādānanirodhagāminiyā
@Footnote: 1 Ma. casaddo natthi.
Paṭipadāya ñāṇaṃ taṇhāya ñāṇaṃ taṇhāsamudaye ñāṇaṃ taṇhānirodhe
ñāṇaṃ taṇhānirodhagāminiyā paṭipadāya ñāṇaṃ vedanāya ñāṇaṃ
vedanāsamudaye ñāṇaṃ vedanānirodhe ñāṇaṃ vedanānirodhagāminiyā
paṭipadāya ñāṇaṃ phasse ñāṇaṃ ... saḷāyatane ñāṇaṃ ... nāmarūpe
ñāṇaṃ ... viññāṇe ñāṇaṃ ... saṅkhāresu ñāṇaṃ saṅkhārasamudaye
ñāṇaṃ saṅkhāranirodhe ñāṇaṃ saṅkhāranirodhagāminiyā paṭipadāya
ñāṇaṃ imāni vuccanti bhikkhave catucattāḷīsaṃ ñāṇavatthūni.
[120] Katamañca bhikkhave jarāmaraṇaṃ . yā tesaṃ tesaṃ sattānaṃ
tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . yā
tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo
antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa
nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ . iti
ayañca jarā idañca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ .
Jātisamudayā jarāmaraṇasamudayo jātinirodhā jarāmaraṇanirodho
ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā
seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
[121] Yato kho bhikkhave ariyasāvako evaṃ jarāmaraṇaṃ pajānāti
evaṃ jarāmaraṇasamudayaṃ pajānāti evaṃ jarāmaraṇanirodhaṃ pajānāti
evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti idamassa dhamme
Ñāṇaṃ . so iminā dhammena diṭṭhena viditena akālikena pattena
pariyogāḷhena atītānāgate nayaṃ neti.
{121.1} Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā
jarāmaraṇaṃ abbhaññaṃsu jarāmaraṇasamudayaṃ abbhaññaṃsu jarāmaraṇanirodhaṃ
abbhaññaṃsu jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu sabbe te
evameva abbhaññaṃsu seyyathāpihaṃ etarahi.
{121.2} Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā
jarāmaraṇaṃ abhijānissanti jarāmaraṇasamudayaṃ abhijānissanti jarāmaraṇanirodhaṃ
abhijānissanti jarāmaraṇanirodhagāminiṃ paṭipadaṃ abhijānissanti sabbe te
evameva abhijānissanti seyyathāpihaṃ etarahīti. Idamassa anvaye ñāṇaṃ.
[122] Yato kho bhikkhave ariyasāvakassa imāni dve ñāṇāni
parisuddhāni honti pariyodātāni dhamme ñāṇañca anvaye ñāṇañca .
Ayaṃ vuccati bhikkhave ariyasāvako diṭṭhisampanno itipi dassanasampanno
itipi āgato imaṃ saddhammaṃ itipi passati imaṃ saddhammaṃ itipi sekkhena
ñāṇena samannāgato itipi sekkhāya vijjāya samannāgato
itipi dhammasotaṃ samāpanno itipi ariyo nibbedhikapañño itipi
amatadvāraṃ āhacca tiṭṭhati itipīti.
[123] Katamā ca bhikkhave jāti .pe. katamo ca bhikkhave
bhavo ... katamañca bhikkhave upādānaṃ ... Katamā ca bhikkhave taṇhā ...
Katamā ca bhikkhave vedanā ... katamo ca bhikkhave phasso ... Katamañca
Bhikkhave saḷāyatanaṃ ... katamañca bhikkhave nāmarūpaṃ ... Katamañca bhikkhave
viññāṇaṃ ... katame ca bhikkhave saṅkhārā tayome bhikkhave saṅkhārā
kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ime vuccanti bhikkhave
saṅkhārā . avijjāsamudayā saṅkhārasamudayo avijjānirodhā
saṅkhāranirodho ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī
paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
[124] Yato kho bhikkhave ariyasāvako evaṃ saṅkhāre pajānāti
evaṃ saṅkhārasamudayaṃ pajānāti evaṃ saṅkhāranirodhaṃ pajānāti evaṃ
saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti idamassa dhamme ñāṇaṃ .
So iminā dhammena diṭṭhena viditena akālikena pattena
pariyogāḷhena atītānāgate nayaṃ neti.
{124.1} Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā
saṅkhāre abbhaññaṃsu saṅkhārasamudayaṃ abbhaññaṃsu saṅkhāranirodhaṃ
abbhaññaṃsu saṅkhāranirodhagāminiṃ paṭipadaṃ abbhaññaṃsu sabbe te
evameva abbhaññaṃsu seyyathāpihaṃ etarahi.
{124.2} Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā
vā saṅkhāre abhijānissanti saṅkhārasamudayaṃ abhijānissanti saṅkhāranirodhaṃ
abhijānissanti saṅkhāranirodhagāminiṃ paṭipadaṃ abhijānissanti sabbe
te evameva abhijānissanti seyyathāpihaṃ etarahīti . idamassa
anvaye ñāṇaṃ.
[125] Yato kho bhikkhave ariyasāvakassa imāni dve ñāṇāni
Parisuddhāni honti pariyodātāni dhamme ñāṇañca anvaye
ñāṇañca . ayaṃ vuccati bhikkhave ariyasāvako diṭṭhisampanno
itipi dassanasampanno itipi āgato imaṃ saddhammaṃ itipi
passati imaṃ saddhammaṃ itipi sekkhena ñāṇena samannāgato
itipi sekkhāya vijjāya samannāgato itipi dhammasotaṃ samāpanno
itipi ariyo nibbedhikapañño itipi amatadvāraṃ āhacca tiṭṭhati
itipīti. Tatiyaṃ.
[126] Sāvatthiyaṃ viharati ... sattasattari vo bhikkhave
ñāṇavatthūni desessāmi taṃ suṇātha sādhukaṃ manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
[127] Bhagavā etadavoca katamāni ca 1- bhikkhave sattasattari
ñāṇavatthūni jātipaccayā jarāmaraṇanti ñāṇaṃ asati jātiyā
natthi jarāmaraṇanti ñāṇaṃ atītampi addhānaṃ jātipaccayā
jarāmaraṇanti ñāṇaṃ asati jātiyā natthi jarāmaraṇanti ñāṇaṃ
anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ asati jātiyā
natthi jarāmaraṇanti ñāṇaṃ yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi
khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ . bhavapaccayā
jātīti ñāṇaṃ .pe. upādānapaccayā bhavoti ñāṇaṃ ... taṇhāpaccayā
upādānanti ñāṇaṃ ... vedanāpaccayā taṇhāti ñāṇaṃ ...
Phassapaccayā vedanāti ñāṇaṃ ... saḷāyatanapaccayā phassoti ñāṇaṃ ...
@Footnote: 1 Ma. casaddo natthi.
Nāmarūpapaccayā saḷāyatananti ñāṇaṃ ... viññāṇapaccayā nāmarūpanti
ñāṇaṃ ... saṅkhārapaccayā viññāṇanti ñāṇaṃ ... avijjāpaccayā
saṅkhārāti ñāṇaṃ asati avijjāya natthi saṅkhārāti ñāṇaṃ
atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ asati avijjāya
natthi saṅkhārāti ñāṇaṃ anāgatampi addhānaṃ avijjāpaccayā
saṅkhārāti ñāṇaṃ asati avijjāya natthi saṅkhārāti ñāṇaṃ
yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ
nirodhadhammanti ñāṇaṃ . imāni vuccanti bhikkhave sattasattari
ñāṇavatthūnīti. Catutthaṃ.
[128] Sāvatthiyaṃ viharati ... avijjāpaccayā bhikkhave saṅkhārā
saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa
dukkhakkhandhassa samudayo hotiti.
[129] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca
katamaṃ nu kho bhante jarāmaraṇaṃ kassa ca panidaṃ jarāmaraṇanti .
No kallo pañhoti bhagavā avoca katamaṃ jarāmaraṇaṃ kassa ca
panidaṃ jarāmaraṇanti iti vā bhikkhu yo vadeyya aññaṃ jarāmaraṇaṃ
aññassa ca panidaṃ jarāmaraṇanti iti vā bhikkhu yo vadeyya
ubhayametaṃ ekatthaṃ byañjanameva nānaṃ . taṃ jīvaṃ taṃ sarīranti vā
bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti aññaṃ jīvaṃ aññaṃ
sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti .
Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ
deseti jātipaccayā jarāmaraṇanti.
[130] Katamā nu kho bhante jāti kassa ca panāyaṃ jātīti.
No kallo pañhoti bhagavā avoca katamā jāti kassa ca
panāyaṃ jātīti iti vā bhikkhu yo vadeyya aññā jāti aññassa
ca panāyaṃ jātīti iti vā bhikkhu yo vadeyya ubhayametaṃ ekatthaṃ
byañjanameva nānaṃ . taṃ jīvaṃ taṃ sarīranti vā bhikkhu diṭṭhiyā sati
brahmacariyavāso na hoti aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhu
diṭṭhiyā sati brahmacariyavāso na hoti . ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti bhavapaccayā
jātīti.
[131] Katamo nu kho bhante bhavo kassa ca panāyaṃ bhavoti.
No kallo pañhoti bhagavā avoca katamo bhavo kassa ca
panāyaṃ bhavoti iti vā bhikkhu yo vadeyya añño bhavo aññassa
ca panāyaṃ bhavoti iti vā bhikkhu yo vadeyya ubhayametaṃ ekatthaṃ
byañjanameva nānaṃ . taṃ jīvaṃ taṃ sarīranti vā bhikkhu diṭṭhiyā sati
brahmacariyavāso na hoti aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhu
diṭṭhiyā sati brahmacariyavāso na hoti . ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti upādānapaccayā
bhavoti .pe. taṇhāpaccayā upādānanti ... vedanāpaccayā
Taṇhāti ... phassapaccayā vedanāti ... saḷāyatanapaccayā
phassoti ... nāmarūpapaccayā saḷāyatananti ... viññāṇapaccayā
nāmarūpanti ... Saṅkhārapaccayā viññāṇanti.
[132] Katame nu kho bhante saṅkhārā kassa ca panime
saṅkhārāti . no kallo pañhoti bhagavā avoca katame saṅkhārā
kassa ca panime saṅkhārāti iti vā bhikkhu yo vadeyya aññe
saṅkhārā aññassa ca panime saṅkhārāti iti vā bhikkhu yo
vadeyya ubhayametaṃ ekatthaṃ byañjanameva nānaṃ . taṃ jīvaṃ taṃ
sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti
aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso
na hoti . ete te bhikkhu ubho ante anupagamma majjhena
tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārāti.
[133] Avijjāya tveva bhikkhu asesavirāganirodhā yānissa tāni 1-
visūkāyitāni visevitāni vipphanditāni kānici kānici katamaṃ jarāmaraṇaṃ
kassa ca panidaṃ jarāmaraṇaṃ iti vā aññaṃ jarāmaraṇaṃ aññassa ca
panidaṃ jarāmaraṇaṃ iti vā taṃ jīvaṃ taṃ sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ
sarīraṃ iti vā sabbānissa tāni 2- pahīnāni bhavanti ucchinnamūlāni
tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni.
[134] Avijjāya tveva bhikkhu asesavirāganirodhā yānissa tāni
visūkāyitāni visevitāni vipphanditāni kānici kānici katamā jāti
@Footnote: 1 Yu. yānissitāni. evamuparipi . 2 Yu. sabbānissitāni. evamuparipi.
Kassa ca panāyaṃ jāti iti vā aññā jāti aññassa ca panāyaṃ
jāti iti vā taṃ jīvaṃ taṃ sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ sarīraṃ iti
vā sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni
tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni.
[135] Avijjāya tveva bhikkhu asesavirāganirodhā yānissa tāni
visūkāyitāni visevitāni vipphanditāni kānici kānici katamo bhavo
.pe. katamaṃ upādānaṃ ... katamā taṇhā ... katamā vedanā ...
Katamo phasso ... katamaṃ saḷāyatanaṃ ... katamaṃ nāmarūpaṃ ... katamaṃ
viññāṇaṃ ....
[136] Avijjāya tveva bhikkhu asesavirāganirodhā yānissa
tāni visūkāyitāni visevitāni vipphanditāni kānici kānici katame
saṅkhārā kassa ca panime saṅkhārā iti vā aññe saṅkhārā
aññassa ca panime saṅkhārā iti vā taṃ jīvaṃ taṃ sarīraṃ iti vā
aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā sabbānissa tāni pahīnāni
bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅgatāni āyatiṃ
anuppādadhammānīti. Pañcamaṃ.
[137] Sāvatthiyaṃ viharati ... tatra kho .pe. Avijjāpaccayā
bhikkhave saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
[138] Katamaṃ jarāmaraṇaṃ kassa ca panidaṃ jarāmaraṇanti iti vā
Bhikkhave yo vadeyya aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇanti
iti vā bhikkhave yo vadeyya ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
Taṃ jīvaṃ taṃ sarīranti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti
aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhave diṭṭhiyā sati brahmacariyavāso
na hoti . ete te bhikkhave ubho ante anupagamma majjhena tathāgato
dhammaṃ deseti jātipaccayā jarāmaraṇanti .pe. Katamā jāti ... Katamo
bhavo ... Katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā vedanā ... Katamo
phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ... Katamaṃ viññāṇaṃ ....
[139] Katame saṅkhārā kassa ca panime saṅkhārāti iti vā
bhikkhave yo vadeyya aññe saṅkhārā aññassa ca panime saṅkhārāti
iti vā bhikkhave yo vadeyya ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti
aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso
na hoti . ete te bhikkhave ubho ante anupagamma majjhena tathāgato
dhammaṃ deseti avijjāpaccayā saṅkhārā .pe.
[140] Avijjāya tveva bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni visevitāni vipphanditāni kānici kānici katamaṃ jarāmaraṇaṃ
kassa ca panidaṃ jarāmaraṇaṃ iti vā aññaṃ jarāmaraṇaṃ aññassa ca
Panidaṃ jarāmaraṇaṃ iti vā taṃ jīvaṃ taṃ sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ
sarīraṃ iti vā sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni
tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni.
[141] Avijjāya tveva bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni visevitāni vipphanditāni kānici kānici katamā jāti
.pe. katamo bhavo ... katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā
vedanā ... katamo phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ...
Katamaṃ viññāṇaṃ ....
[142] Avijjāya tveva bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni visevitāni vipphanditāni kānici kānici katame saṅkhārā
kassa ca panime saṅkhārā iti vā aññe saṅkhārā aññassa
ca panime saṅkhārā iti vā taṃ jīvaṃ taṃ sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ
sarīraṃ iti vā sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni
tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammānīti .
Chaṭṭhaṃ.
[143] Sāvatthiyaṃ viharati ... nāyaṃ bhikkhave kāyo tumhākaṃ nāpi
aññesaṃ . purāṇamidaṃ bhikkhave kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ
vedanīyaṃ daṭṭhabbaṃ.
[144] Tatra [1]- bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva
sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā
@Footnote: 1 Ma. Yu. kho.
Idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati
yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti . avijjāya tveva
asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho
.pe. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti . sattamaṃ.
[145] Sāvatthiyaṃ viharati ... yañca [1]- bhikkhave ceteti yañca
pakappeti yañca anuseti ārammaṇametaṃ hoti viññāṇassa ṭhitiyā
ārammaṇe sati patiṭṭhā viññāṇassa hoti tasmiṃ patiṭṭhite
viññāṇe virūḷhe āyatiṃ punabbhavābhinibbatti hoti āyatiṃ
punabbhavābhinibbattiyā sati āyatiṃ jātijarāmaraṇaṃ sokaparideva-
dukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa
samudayo hoti. No ca 2- bhikkhave ceteti no ca 2- pakappeti atha ca 2-
anuseti ārammaṇametaṃ hoti viññāṇassa ṭhitiyā ārammaṇe sati
patiṭṭhā viññāṇassa hoti tasmiṃ patiṭṭhite viññāṇe virūḷhe
āyatiṃ punabbhavābhinibbatti hoti āyatiṃ punabbhavābhinibbattiyā sati
āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[146] Yato ca kho bhikkhave no ca 3- ceteti no ca pakappeti no
ca anuseti ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā ārammaṇe
@Footnote: 1 Yu. kho . 2 Ma. Yu. ce. evamuparipi . 3 Ma. Yu. ceva.
Asati patiṭṭhā viññāṇassa na hoti tadappatiṭṭhite viññāṇe avirūḷhe
āyatiṃ punabbhavābhinibbatti na hoti āyatiṃ punabbhavābhinibbattiyā
asati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho
hotīti. Aṭṭhamaṃ.
[147] Sāvatthiyaṃ viharati ... yañca bhikkhave ceteti yañca
pakappeti yañca anuseti ārammaṇametaṃ hoti viññāṇassa ṭhitiyā
ārammaṇe sati patiṭṭhā viññāṇassa hoti tasmiṃ patiṭṭhite
viññāṇe virūḷhe nāmarūpassa avakkanti hoti nāmarūpapaccayā
saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā ... taṇhā
... upādānaṃ ... bhavo ... jāti ... Jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa
samudayo hoti . no ca bhikkhave ceteti no ca pakappeti atha ca
anuseti ārammaṇametaṃ hoti viññāṇassa ṭhitiyā ārammaṇe sati
patiṭṭhā viññāṇassa hoti tasmiṃ patiṭṭhite viññāṇe virūḷhe
nāmarūpassa avakkanti hoti nāmarūpapaccayā saḷāyatanaṃ .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[148] Yato ca kho bhikkhave no ca ceteti no ca pakappeti
no ca anuseti ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā
Ārammaṇe asati patiṭṭhā viññāṇassa na hoti tadappatiṭṭhite
viññāṇe avirūḷhe nāmarūpassa avakkanti na hoti nāmarūpanirodhā
saḷāyatananirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho
hotīti. Navamaṃ.
[149] Sāvatthiyaṃ viharati ... yañca bhikkhave ceteti yañca
pakappeti yañca anuseti ārammaṇametaṃ hoti viññāṇassa ṭhitiyā
ārammaṇe sati patiṭṭhā viññāṇassa hoti tasmiṃ patiṭṭhite
viññāṇe virūḷhe nati hoti natiyā sati āgatigati 1- hoti
āgatigatiyā sati cutūpapāto hoti cutūpapāte sati āyatiṃ jātijarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
{149.1} No ca bhikkhave ceteti no ca pakappeti atha ca anuseti
ārammaṇametaṃ hoti viññāṇassa ṭhitiyā ārammaṇe sati patiṭṭhā
viññāṇassa hoti tasmiṃ patiṭṭhite viññāṇe virūḷhe nati hoti natiyā
sati āgatigati hoti āgatigatiyā sati cutūpapāto hoti cutūpapāte sati
āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[150] Yato ca kho bhikkhave no ca ceteti no ca pakappeti
no ca anuseti ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā
@Footnote: 1 Sī. agatigati.
Ārammaṇe asati patiṭṭhā viññāṇassa na hoti tadappatiṭṭhite
viññāṇe avirūḷhe nati na hoti natiyā asati āgatigati na hoti
āgatigatiyā asati cutūpapāto na hoti cutūpapāte asati āyatiṃ
jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hotīti. Dasamaṃ.
Kaḷārakhattiyavaggo catuttho.
Tassa uddānaṃ
bhūtamidaṃ kaḷārañca dve ca ñāṇavatthuni 1-
avijjāpaccayā ca dve natumhā cetanā tayoti.
----------------
@Footnote: 1 Ma. ñāṇavatthūni. Yu. ñāṇassa vatthūni.
Gahapativaggo pañcamo
[151] Sāvatthiyaṃ viharati ... atha kho anāthapiṇḍiko gahapati
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ
bhagavā etadavoca yato kho gahapati ariyasāvakassa pañca bhayāni
verāni vūpasantāni honti catūhi ca sotāpattiyaṅgehi samannāgato
hoti ariyo cassa ñāyo paññāya sudiṭṭho hoti supaṭividdho so
ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi
khīṇatiracchānayoniyo 1- khīṇapittivisayo khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.
[152] Katamāni pañca bhayāni verāni vūpasantāni honti . Yaṃ
gahapati pāṇātipātī pāṇātipātappaccayā diṭṭhadhammikampi bhayaṃ veraṃ
pasavati samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ domanassaṃ
paṭisaṃvedayati pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ
hoti . yaṃ gahapati adinnādāyī adinnādānappaccayā diṭṭhadhammikampi
bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ
domanassaṃ paṭisaṃvedayati adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ
vūpasantaṃ hoti . yaṃ gahapati kāmesumicchācārī kāmesumicchācārappaccayā
@Footnote: 1 Ma. khīṇatiracchānayoni. evamuparipi.
Diṭṭhadhammikampi bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati
cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati kāmesumicchācārā
paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti . yaṃ gahapati musāvādī
musāvādappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati
samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ domanassaṃ
paṭisaṃvedayati musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ
hoti . yaṃ gahapati surāmerayamajjapamādaṭṭhāyī surāmerayamajja-
pamādaṭṭhānappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati
samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ domanassaṃ
paṭisaṃvedayati surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ
taṃ bhayaṃ veraṃ vūpasantaṃ hoti . imāni pañca bhayāni verāni
vūpasantāni honti.
[153] Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti .
Idha gahapati ariyasāvako buddhe aveccappasādena samannāgato hoti
itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho
bhagavāti dhamme aveccappasādena samannāgato hoti svākkhāto
bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhīti saṅghe aveccappasādena samannāgato hoti
supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho
ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato
Sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa
bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti ariyakantehi
sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññūpasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi . imehi catūhi sotāpattiyaṅgehi
samannāgato hoti.
[154] Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti
supaṭividdho . idha gahapati ariyasāvako paṭiccasamuppādaññeva
sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā
idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ
nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo
hoti avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa
nirodho hoti . ayamassa ariyo ñāyo paññāya sudiṭṭho hoti
supaṭividdho.
[155] Yato kho gahapati ariyasāvakassa imāni pañca bhayāni
verāni vūpasantāni honti imehi ca 1- catūhi sotāpattiyaṅgehi
samannāgato hoti ayañcassa ariyo ñāyo paññāya sudiṭṭho
hoti supaṭividdho so ākaṅkhamāno attanāva attānaṃ byākareyya
@Footnote: 1 Ma. Yu. casaddo natthi.
Khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti .
Paṭhamaṃ.
[156] Sāvatthiyaṃ viharati ... yato kho bhikkhave ariyasāvakassa
pañca bhayāni verāni vūpasantāni honti catūhi ca sotāpattiyaṅgehi
samannāgato hoti ariyo cassa ñāyo paññāya sudiṭṭho
hoti supaṭividdho so ākaṅkhamāno attanāva attānaṃ byākareyya
khīṇanirayomhi .pe. Avinipātadhammo niyato sambodhiparāyanoti.
[bhikkhaveti sabbaṃ vitthāretabbaṃ] 1-
[157] Katamāni pañca bhayāni verāni vūpasantāni honti .
Yaṃ bhikkhave pāṇātipātī .pe. yaṃ bhikkhave adinnādāyī .pe.
Yaṃ bhikkhave kāmesumicchācārī .pe. yaṃ bhikkhave musāvādī .pe.
Yaṃ bhikkhave surāmerayamajjapamādaṭṭhāyī .pe. imāni pañca bhayāni
verāni vūpasantāni honti.
[158] Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti .
Idha bhikkhave ariyasāvako buddhe .pe. dhamme .pe. saṅghe
.pe. ariyakantehi sīlehi samannāgato hoti .pe. imehi
catūhi sotāpattiyaṅgehi samannāgato hoti.
[159] Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti
@Footnote: 1 sīhalapoṭṭhake bhikkhaveti sabbaṃ vitthāretabbanti evaṃ dissati.
Supaṭividdho . idha bhikkhave ariyasāvako paṭiccasamuppādaññeva
sādhukaṃ yoniso manasikaroti .pe. ayamassa ariyo ñāyo paññāya
sudiṭṭho hoti supaṭividdho.
[160] Yato kho bhikkhave ariyasāvakassa imāni pañca bhayāni
verāni vūpasantāni honti imehi ca catūhi sotāpattiyaṅgehi
samannāgato hoti ayañcassa ariyo ñāyo paññāya sudiṭṭho
hoti supaṭividdho . so ākaṅkhamāno attanāva attānaṃ byākareyya
khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti .
Dutiyaṃ.
[161] Sāvatthiyaṃ viharati ... dukkhassa bhikkhave samudayañca
atthaṅgamañca desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti .
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
[162] Bhagavā etadavoca katamo ca bhikkhave dukkhassa samudayo
cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati
phasso phassapaccayā vedanā vedanāpaccayā taṇhā ayaṃ kho
bhikkhave dukkhassa samudayo . sotañca paṭicca sadde ca ... Ghānañca
paṭicca gandhe ca ... jivhañca paṭicca rase ca ... Kāyañca paṭicca
phoṭṭhabbe ca ... manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ
tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā
Ayaṃ kho bhikkhave dukkhassa samudayo.
[163] Katamo ca bhikkhave dukkhassa atthaṅgamo . cakkhuñca
paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso
phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya
asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho
bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa
nirodho hoti ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
{163.1} Sotañca paṭicca sadde ca ... Ghānañca paṭicca gandhe ca
... jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso
phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya
asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā
jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti ayaṃ kho
bhikkhave dukkhassa atthaṅgamoti. Tatiyaṃ.
[164] Sāvatthiyaṃ viharati ... lokassa bhikkhave samudayañca
atthaṅgamañca desessāmi taṃ suṇātha ... katamo ca bhikkhave lokassa
samudayo . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ
Tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā
taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti
jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti
ayaṃ kho bhikkhave lokassa samudayo.
{164.1} Sotañca paṭicca sadde ca ... Ghānañca paṭicca gandhe
ca ... Jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso
phassapaccayā vedanā .pe. jātipaccayā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā sambhavanti ayaṃ kho bhikkhave lokassa samudayo.
[165] Katamo ca bhikkhave lokassa atthaṅgamo . cakkhuñca
paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso
phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya
asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho .pe.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti ayaṃ kho
bhikkhave lokassa atthaṅgamo.
{165.1} Sotañca paṭicca sadde ca ... Ghānañca paṭicca gandhe ca
... jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā
vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā
upādānanirodho upādānanirodhā bhavanirodho .pe. evametassa
Kevalassa dukkhakkhandhassa nirodho hoti ayaṃ kho bhikkhave lokassa
atthaṅgamoti. Catutthaṃ.
[166] Evamme sutaṃ ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe.
Atha kho bhagavā rahogato paṭisallīno 1- imaṃ dhammapariyāyaṃ abhāsi cakkhuñca
paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā
vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ .pe. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti . sotañca paṭicca sadde ca ...
Ghānañca paṭicca gandhe ca ... Jivhañca paṭicca rase ca ... Kāyañca paṭicca
phoṭṭhabbe ca ... manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ
saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā
upādānaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[167] Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ
saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva
taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā
bhavanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Sotañca paṭicca sadde ca .pe. manañca paṭicca dhamme ca uppajjati
manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā
taṇhā tassāyeva taṇhāya
@Footnote: 1 Ma. paṭisallāno.
Asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho .pe.
Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
[168] Tena kho pana samayena aññataro bhikkhu bhagavato upassuti 1-
ṭhito hoti . addasā kho bhagavā taṃ bhikkhuṃ upassuti 1- ṭhitaṃ disvāna
taṃ bhikkhuṃ etadavoca assosi no tvaṃ bhikkhu imaṃ dhammapariyāyanti .
Evaṃ bhanteti . uggaṇhāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ pariyāpuṇāhi
tvaṃ bhikkhu imaṃ dhammapariyāyaṃ dhārehi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ
atthasañhitoyaṃ bhikkhu dhammapariyāyo ādibrahmacariyakoti. Pañcamaṃ.
[169] Sāvatthiyaṃ viharati ... atha kho aññataro brāhmaṇo
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
[170] Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ
etadavoca kiṃ nu kho bho gotama so karoti so paṭisaṃvedayatīti .
So karoti so paṭisaṃvedayatīti kho brāhmaṇa ayameko anto .
Kiṃ pana bho gotama añño karoti añño paṭisaṃvedayatīti .
Añño karoti añño paṭisaṃvedayatīti kho brāhmaṇa ayaṃ dutiyo
anto ete te brāhmaṇa ubho ante anupagamma majjhena
tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo
hoti . avijjāyatveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā
@Footnote: 1 Yu. upassutiṃ.
Viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa
nirodho hotīti.
[171] Evaṃ vutte so brāhmaṇo bhagavantaṃ etadavoca
abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Chaṭṭhaṃ.
[172] Sāvatthiyaṃ viharati ... atha kho jāṇussoṇi brāhmaṇo
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ .pe.
[173] Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ
etadavoca kiṃ nu kho bho gotama sabbamatthīti . sabbamatthīti kho
brāhmaṇa ayameko anto . kiṃ pana bho gotama sabbaṃ natthīti .
Sabbaṃ natthīti kho brāhmaṇa ayaṃ dutiyo anto ete te
brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti
avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti . avijjāyatveva
asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho
.pe. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
[174] Evaṃ vutte jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca
abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. pāṇupetaṃ
saraṇaṅgatanti. Sattamaṃ.
[175] Sāvatthiyaṃ viharati ... atha kho lokāyatiko brāhmaṇo
Yena bhagavā tenupasaṅkami .pe.
[176] Ekamantaṃ nisinno kho lokāyatiko brāhmaṇo bhagavantaṃ
etadavoca kiṃ nu kho bho gotama sabbamatthīti . sabbamatthīti kho
brāhmaṇa jeṭṭhametaṃ lokāyataṃ . kiṃ pana bho gotama sabbaṃ natthīti.
Sabbaṃ natthīti kho brāhmaṇa dutiyametaṃ lokāyataṃ . kiṃ nu kho bho
gotama sabbamekattanti . sabbamekattanti kho brāhmaṇa tatiyametaṃ
lokāyataṃ . kiṃ pana bho gotama sabbaṃ puthuttanti . sabbaṃ puthuttanti
kho brāhmaṇa catutthametaṃ lokāyataṃ ete te brāhmaṇa ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti avijjāpaccayā
saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa
dukkhakkhandhassa samudayo hoti . avijjāya tveva asesavirāganirodhā
saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
[177] Evaṃ vutte lokāyatiko brāhmaṇo bhagavantaṃ etadavoca
abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. ajjatagge
pāṇupetaṃ saraṇaṅgatanti. Aṭṭhamaṃ.
[178] Sāvatthiyaṃ viharati ... tatra kho ... Na bhikkhave sutavato
ariyasāvakassa evaṃ hoti kiṃ nu kho kismiṃ sati kiṃ hoti
kissuppādā kiṃ uppajjati [1]- kismiṃ sati nāmarūpaṃ hoti kismiṃ
sati saḷāyatanaṃ hoti kismiṃ sati phasso hoti kismiṃ sati
@Footnote: 1 Ma. Yu. kismiṃ sati saṅkhārā honti kismiṃ sati viññāṇaṃ hoti.
Vedanā hoti kismiṃ sati taṇhā hoti kismiṃ sati upādānaṃ
hoti kismiṃ sati bhavo hoti kismiṃ sati jāti hoti kismiṃ
sati jarāmaraṇaṃ hotīti.
[179] Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā
ñāṇamevettha hoti imasmiṃ sati idaṃ hoti imassuppādā idaṃ
uppajjati [1]- viññāṇe sati nāmarūpaṃ hoti nāmarūpe sati saḷāyatanaṃ
hoti saḷāyatane sati phasso hoti phasse sati vedanā hoti
vedanāya sati taṇhā hoti taṇhāya sati upādānaṃ hoti
upādāne sati bhavo hoti .pe. jātiyā sati jarāmaraṇaṃ hotīti .
So evaṃ pajānāti evamayaṃ loko samudayatīti.
[180] Na bhikkhave sutavato ariyasāvakassa evaṃ hoti kiṃ
nu kho kismiṃ asati kiṃ na hoti kissa nirodhā kiṃ nirujjhati
kismiṃ asati nāmarūpaṃ na hoti kismiṃ asati saḷāyatanaṃ na hoti
kismiṃ asati phasso na hoti kismiṃ asati vedanā na hoti
kismiṃ asati taṇhā na hoti kismiṃ asati upādānaṃ na hoti
kismiṃ asati bhavo na hoti kismiṃ asati jāti na hoti kismiṃ
asati jarāmaraṇaṃ na hotīti.
[181] Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā
ñāṇamevettha hoti imasmiṃ asati idaṃ na hoti imassa nirodhā
idaṃ nirujjhati viññāṇe asati nāmarūpaṃ na hoti nāmarūpe asati
@Footnote: 1 Ma. Yu. avijjāya sati .pe. viṇñāṇaṃ hoti. evamīdisesu ṭhānesu.
Saḷāyatanaṃ na hoti .pe. upādānaṃ na hoti ... Bhavo na hoti ...
Jāti na hoti jātiyā asati jarāmaraṇaṃ na hotīti . so evaṃ
pajānāti evamayaṃ loko nirujjhatīti.
[182] Yato kho bhikkhave ariyasāvako evaṃ lokassa samudayañca
atthaṅgamañca yathābhūtaṃ pajānāti . ayaṃ vuccati bhikkhave ariyasāvako
diṭṭhisampanno itipi .pe. amatadvāraṃ āhacca tiṭṭhati
itipīti. Navamaṃ.
[183] Sāvatthiyaṃ viharati ... tatra kho ... Na bhikkhave sutavato
ariyasāvakassa evaṃ hoti kiṃ nu kho kismiṃ sati kiṃ hoti
kissuppādā kiṃ uppajjati kismiṃ sati saṅkhārā honti kismiṃ
sati viññāṇaṃ hoti kismiṃ sati nāmarūpaṃ hoti kismiṃ sati
saḷāyatanaṃ hoti kismiṃ sati phasso hoti kismiṃ sati vedanā
hoti kismiṃ sati taṇhā hoti kismiṃ sati upādānaṃ hoti
kismiṃ sati bhavo hoti kismiṃ sati jāti hoti kismiṃ sati
jarāmaraṇaṃ hotīti.
[184] Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā
ñāṇamevettha hoti imasmiṃ sati idaṃ hoti imassuppādā
idaṃ uppajjati avijjāya sati saṅkhārā honti saṅkhāresu sati
viññāṇaṃ hoti viññāṇe sati nāmarūpaṃ hoti nāmarūpe sati
saḷāyatanaṃ hoti saḷāyatane sati phasso hoti phasse sati vedanā
Hoti vedanāya sati taṇhā hoti taṇhāya sati upādānaṃ hoti
upādāne sati bhavo hoti bhave sati jāti hoti jātiyā sati
jarāmaraṇaṃ hotīti. So evaṃ pajānāti evamayaṃ loko samudayatīti.
[185] Na bhikkhave sutavato ariyasāvakassa evaṃ hoti kiṃ
nu kho kismiṃ asati kiṃ na hoti kissa nirodhā kiṃ nirujjhati
kismiṃ asati saṅkhārā na honti kismiṃ asati viññāṇaṃ na hoti
kismiṃ asati nāmarūpaṃ na hoti kismiṃ asati saḷāyatanaṃ na hoti
kismiṃ asati phasso na hoti kismiṃ asati vedanā na hoti
kismiṃ asati taṇhā na hoti .pe. upādānaṃ ... bhavo ...
Jāti ... Kismiṃ asati jarāmaraṇaṃ na hotīti.
[186] Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā
ñāṇamevettha hoti imasmiṃ asati idaṃ na hoti imassa nirodhā
idaṃ nirujjhati avijjāya asati saṅkhārā na honti saṅkhāresu
asati viññāṇaṃ na hoti viññāṇe asati nāmarūpaṃ na hoti
nāmarūpe asati saḷāyatanaṃ na hoti .pe. jātiyā asati jarāmaraṇaṃ
na hotīti. So evaṃ pajānāti evamayaṃ loko nirujjhatīti.
[187] Yato kho bhikkhave ariyasāvako evaṃ lokassa samudayañca
atthaṅgamañca yathābhūtaṃ pajānāti . ayaṃ vuccati bhikkhave ariyasāvako
diṭṭhisampanno itipi dassanasampanno itipi āgato imaṃ saddhammaṃ
itipi passati imaṃ saddhammaṃ itipi sekkhena ñāṇena samannāgato
Itipi sekkhāya vijjāya samannāgato itipi dhammasotaṃ samāpanno
itipi ariyo nibbedhikapañño itipi amatadvāraṃ āhacca tiṭṭhati
itipīti. Dasamaṃ.
Gahapativaggo pañcamo.
Tassa uddānaṃ
dve pañcaverabhayā vuttā dukkhaṃ loko ca ñātikaṃ
aññataraṃ jāṇussoṇi ca lokāyatikena aṭṭhamaṃ
dve ariyasāvakā vuttā vaggo tena pavuccatīti.
----------
Dukkhavaggo chaṭṭho
[188] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ .
Bhagavā etadavoca kittāvatā nu kho bhikkhave bhikkhu parivīmaṃsamāno
parivīmaṃseyya sabbaso sammā dukkhakkhayāyāti . bhagavaṃmūlakā no
bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante
bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā
bhikkhū dhāressantīti . tenahi bhikkhave [1]- suṇātha sādhukaṃ manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
[189] Bhagavā etadavoca idha bhikkhave bhikkhu parivīmaṃsamāno
parivīmaṃsati yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati
jarāmaraṇaṃ idaṃ nu kho dukkhaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ
kismiṃ sati jarāmaraṇaṃ hoti kismiṃ asati jarāmaraṇaṃ na hotīti .
So parivīmaṃsamāno evaṃ pajānāti yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ
dukkhaṃ loke uppajjati jarāmaraṇaṃ idaṃ kho dukkhaṃ jātinidānaṃ
jātisamudayaṃ jātijātikaṃ jātippabhavaṃ jātiyā sati jarāmaraṇaṃ
hoti jātiyā asati jarāmaraṇaṃ na hotīti . so jarāmaraṇañca
pajānāti jarāmaraṇasamudayañca pajānāti jarāmaraṇanirodhañca
@Footnote: 1 Yu. taṃ.
Pajānāti yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca
pajānāti tathā paṭipanno ca hoti anudhammacārī . ayaṃ vuccati
bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno
jarāmaraṇanirodhāya.
[190] Athāparaṃ parivīmaṃsamāno parivīmaṃsati jāti panāyaṃ kiṃnidānā
kiṃsamudayā kiṃjātikā kiṃpabhavā kismiṃ sati jāti hoti kismiṃ asati
jāti na hotīti . so parivīmaṃsamāno evaṃ pajānāti jāti
bhavanidānā bhavasamudayā bhavajātikā bhavappabhavā bhave sati jāti hoti
bhave asati jāti na hotīti . so jātiñca pajānāti jātisamudayañca
pajānāti jātinirodhañca pajānāti yā ca jātinirodhasāruppagāminī
paṭipadā tañca pajānāti tathā paṭipanno ca hoti anudhammacārī .
Ayaṃ vuccati bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno
jātinirodhāya.
[191] Athāparaṃ parivīmaṃsamāno parivīmaṃsati bhavo panāyaṃ
kiṃnidāno .pe. upādānaṃ panidaṃ kiṃnidānaṃ ... taṇhā panāyaṃ
kiṃnidānā ... vedanā panāyaṃ kiṃnidānā ... Phasso panāyaṃ kiṃnidāno ...
Saḷāyatanaṃ panidaṃ kiṃnidānaṃ ... nāmarūpaṃ panidaṃ kiṃnidānaṃ ... viññāṇaṃ
panidaṃ kiṃnidānaṃ ... saṅkhārā panime kiṃnidānā kiṃsamudayā kiṃjātikā
kiṃpabhavā kismiṃ sati saṅkhārā honti kismiṃ asati saṅkhārā na hontīti.
So parivīmaṃsamāno evaṃ pajānāti saṅkhārā avijjānidānā
Avijjāsamudayā avijjājātikā avijjāpabhavā avijjāya sati
saṅkhārā honti avijjāya asati saṅkhārā na hontīti.
{191.1} So saṅkhāre ca pajānāti saṅkhārasamudayañca pajānāti
saṅkhāranirodhañca pajānāti yā ca saṅkhāranirodhasāruppagāminī paṭipadā
tañca pajānāti tathā paṭipanno ca hoti anudhammacārī . ayaṃ vuccati
bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno saṅkhāranirodhāya.
Avijjāgato [1]- bhikkhave purisapuggalo puññañce saṅkhāraṃ
abhisaṅkharoti puññūpagaṃ hoti viññāṇaṃ apuññañce saṅkhāraṃ
abhisaṅkharoti apuññūpagaṃ hoti viññāṇaṃ . anejañce saṅkhāraṃ
abhisaṅkharoti anejūpagaṃ hoti viññāṇaṃ.
[192] Yato kho bhikkhave bhikkhuno avijjā pahīnā hoti vijjā
uppannā . so avijjāvirāgā vijjuppādā neva puññābhisaṅkhāraṃ
abhisaṅkharoti na apuññābhisaṅkhāraṃ abhisaṅkharoti na anejābhisaṅkhāraṃ
abhisaṅkharoti anabhisaṅkharonto anabhisañcetayanto na kiñci loke
upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaṃyeva parinibbāyati
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāti.
{192.1} So sukhañce vedanaṃ vedayati sā aniccāti pajānāti
anajjhositāti pajānāti anabhinanditāti pajānāti . dukkhañce
vedanaṃ vedayati sā aniccāti pajānāti anajjhositāti pajānāti
anabhinanditāti pajānāti . adukkhamasukhañce vedanaṃ vedayati sā
@Footnote: 1 Ma. Yu. yaṃ.
Aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti
pajānāti . so sukhañce vedanaṃ vedayati visaññutto naṃ vedayati
dukkhañce vedanaṃ vedayati visaññutto naṃ vedayati adukkhamasukhañce
vedanaṃ vedayati visaññutto naṃ vedayati.
{192.2} So kāyapariyantikaṃ vedanaṃ vedayamāno kāyapariyantikaṃ
vedanaṃ vedayāmīti pajānāti . jīvitapariyantikaṃ vedanaṃ vedayamāno
jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti . kāyassa bhedā uddhaṃ
jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissanti
sarīrāni avasisissantīti pajānāti.
[193] Seyyathāpi bhikkhave puriso kumbhakārapākā uṇhaṃ kumbhaṃ
uddharitvā same bhūmibhāge patiṭṭhapeyya tatra yāyaṃ usmā sā
tattheva vūpasameyya kapallāni avasiseyyuṃ evameva kho bhikkhave
bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno kāyapariyantikaṃ vedanaṃ
vedayāmīti pajānāti . jīvitapariyantikaṃ vedanaṃ vedayamāno
jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti . kāyassa bhedā
uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni
sītībhavissanti sarīrāni avasisissantīti pajānāti.
[194] Taṃ kiṃ maññatha bhikkhave api nu kho khīṇāsavo bhikkhu
puññābhisaṅkhāraṃ vā abhisaṅkhareyya apuññābhisaṅkhāraṃ vā abhisaṅkhareyya
aneñjābhisaṅkhāraṃ vā abhisaṅkhareyyāti . no hetaṃ bhante. Sabbaso
Vā pana saṅkhāresu asati saṅkhāranirodhā api nu kho viññāṇaṃ
paññāyethāti . no hetaṃ bhante . sabbaso vā pana viññāṇe
asati viññāṇanirodhā api nu kho nāmarūpaṃ paññāyethāti . no
hetaṃ bhante . sabbaso vā pana nāmarūpe asati nāmarūpanirodhā
api nu kho saḷāyatanaṃ paññāyethāti . no hetaṃ bhante . Sabbaso
vā pana saḷāyatane asati saḷāyatananirodhā api nu kho phasso
paññāyethāti . no hetaṃ bhante . sabbaso vā pana phasse
asati phassanirodhā api nu kho vedanā paññāyethāti . no hetaṃ
bhante . sabbaso vā pana vedanāya asati vedanānirodhā api
nu kho taṇhā paññāyethāti . no hetaṃ bhante . sabbaso
vā pana taṇhāya asati taṇhānirodhā api nu kho upādānaṃ
paññāyethāti . no hetaṃ bhante . sabbaso vā pana upādāne
asati upādānanirodhā api nu kho bhavo paññāyethāti . no
hetaṃ bhante . sabbaso vā pana bhave asati bhavanirodhā api nu
kho jāti paññāyethāti . no hetaṃ bhante . sabbaso vā pana
jātiyā asati jātinirodhā api nu kho jarāmaraṇaṃ paññāyethāti .
No hetaṃ bhante.
[195] Sādhu sādhu bhikkhave evametaṃ bhikkhave maññatha saddahatha
evametaṃ bhikkhave adhimuccatha nikkaṅkhā ettha hotha nibbicikicchā
esevanto dukkhassāti. Paṭhamaṃ.
[196] Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Upādāniyesu
bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati
taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā
jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[197] Seyyathāpi bhikkhave dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā
kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ
mahā aggikkhandho jaleyya tatra puriso kālena kālaṃ sukkhāni
ceva tiṇāni pakkhipeyya sukkhāni ca gomayāni pakkhipeyya sukkhāni
ca kaṭṭhāni pakkhipeyya evañhi so bhikkhave mahā aggikkhandho
tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya evameva kho
bhikkhave upādāniyesu dhammesu assādānupassino viharato taṇhā
pavaḍḍhati taṇhāpaccayā upādānaṃ .pe. evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
[198] Upādāniyesu bhikkhave dhammesu ādīnavānupassino viharato
taṇhā nirujjhati taṇhānirodhā upādānanirodho upādānanirodhā
bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa
kevalassa dukkhakkhandhassa nirodho hoti.
[199] Seyyathāpi bhikkhave dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā
Kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ
mahā aggikkhandho jaleyya tatra puriso na kālena kālaṃ sukkhāni
ceva tiṇāni pakkhipeyya na sukkhāni ca gomayāni pakkhipeyya na
sukkhāni ca kaṭṭhāni pakkhipeyya evañhi so bhikkhave mahā
aggikkhandho purimassa ca upādānassa pariyādānā aññassa ca
anupahārā 1- anāhāro nibbāyeyya evameva kho bhikkhave upādāniyesu
dhammesu ādīnavānupassino viharato taṇhā nirujjhati taṇhānirodhā
upādānanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho
hotīti. Dutiyaṃ.
[200] Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Saññojaniyesu
bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati
taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā
jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[201] Seyyathāpi bhikkhave telañca paṭicca vaṭṭiñca paṭicca
telappadīpo jhāyeyya tatra puriso kālena kālaṃ telaṃ āsiñceyya
vaṭṭiṃ upasaṃhareyya evañhi so bhikkhave telappadīpo tadāhāro
tadupādāno ciraṃ dīghamaddhānaṃ jaleyya evameva kho bhikkhave
saññojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati
taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā
@Footnote: 1 Yu. anupāhārā. evamuparipi.
Jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[202] Saññojaniyesu bhikkhave dhammesu ādīnavānupassino viharato
taṇhā nirujjhati taṇhānirodhā upādānanirodho upādānanirodhā
bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa
dukkhakkhandhassa nirodho hoti.
[203] Seyyathāpi bhikkhave telañca paṭicca vaṭṭiñca paṭicca
telappadīpo jhāyeyya tatra puriso na kālena kālaṃ telaṃ
āsiñceyya na vaṭṭiṃ upasaṃhareyya evañhi so bhikkhave telappadīpo
purimassa ca upādānassa pariyādānā aññassa ca anupahārā
anāhāro nibbāyeyya evameva kho bhikkhave saññojaniyesu
dhammesu ādīnavānupassino viharato taṇhā nirujjhati taṇhānirodhā
upādānanirodho .pe. evametassa kevalassa dukkhakkhandhassa
nirodho hotīti. Tatiyaṃ.
[204] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Seyyathāpi
bhikkhave telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya
tatra puriso kālena kālaṃ telaṃ āsiñceyya vaṭṭiṃ upasaṃhareyya
evañhi so bhikkhave telappadīpo tadāhāro tadupādāno ciraṃ
dīghamaddhānaṃ jaleyya evameva kho bhikkhave saññojaniyesu dhammesu
Assādānupassino viharato taṇhā pavaḍḍhati taṇhāpaccayā
upādānaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[205] Seyyathāpi bhikkhave telañca paṭicca vaṭṭiñca paṭicca
telappadīpo jhāyeyya tatra puriso na kālena kālaṃ telaṃ
āsiñceyya na vaṭṭiṃ upasaṃhareyya evañhi so bhikkhave telappadīpo
purimassa ca upādānassa pariyādānā aññassa ca anupahārā
anāhāro nibbāyeyya evameva kho bhikkhave saññojaniyesu dhammesu
ādīnavānupassino viharato taṇhā nirujjhati taṇhānirodhā
upādānanirodho .pe. evametassa kevalassa dukkhakkhandhassa
nirodho hotīti. Catutthaṃ.
[206] Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Upādāniyesu
bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati
taṇhāpaccayā upādānaṃ upādānapaccayā bhavo .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[207] Seyyathāpi bhikkhave mahā rukkho tassa yāni ceva
mūlāni adhogamāni yāni ca tiriyaṅgamāni sabbāni tāni uddhaṃ
ojaṃ abhiharanti evañhi so bhikkhave mahā rukkho tadāhāro
tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya evameva kho bhikkhave
upādāniyesu dhammesu assādānupassino viharato taṇhā
pavaḍḍhati taṇhāpaccayā upādānaṃ upādānapaccayā bhavo .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[208] Upādāniyesu bhikkhave dhammesu ādīnavānupassino viharato
taṇhā nirujjhati taṇhānirodhā upādānanirodho upādānanirodhā
bhavanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho
hoti.
[209] Seyyathāpi bhikkhave mahā rukkho atha puriso
āgaccheyya kuddālapiṭakaṃ ādāya so taṃ rukkhaṃ mūle chindeyya
mūle chetvā palikhaneyya palikhanitvā mūlāni uddhareyya antamaso
usīranāḷimattānipi . so taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya
khaṇḍākhaṇḍikaṃ chinditvā phāleyya phāletvā sakalikaṃ sakalikaṃ
kareyya sakalikaṃ sakalikaṃ karitvā vātātape visoseyya vātātape
visosetvā agginā ḍaheyya agginā ḍahetvā masiṃ kareyya masiṃ
karitvā mahāvāte vā ophuneyya 1- nadiyā vā sīghasotāya
pavāheyya evañhi so bhikkhave mahā rukkho ucchinnamūlo assa
tālāvatthukato anabhāvaṅgato 2- āyatiṃ anuppādadhammo evameva
kho bhikkhave upādāniyesu dhammesu ādīnavānupassino viharato
taṇhā nirujjhati taṇhānirodhā upādānanirodho upādānanirodhā
bhavanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho
hotīti. Pañcamaṃ.
[210] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Seyyathāpi
bhikkhave mahā rukkho tassa yāni ceva mūlāni adhogamāni yāni ca
@Footnote: 1 Ma. ophuṇeyya. Yu. opuneyya. 2 Ma. Yu. anabhāvaṅkato. evamuparipi.
Tiriyaṅgamāni sabbāni tāni uddhaṃ ojaṃ abhiharanti evañhi so
bhikkhave mahā rukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ
tiṭṭheyya evameva kho bhikkhave upādāniyesu dhammesu assādānupassino
viharato taṇhā pavaḍḍhati taṇhāpaccayā upādānaṃ .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[211] Seyyathāpi bhikkhave mahā rukkho atha puriso
āgaccheyya kuddālapiṭakaṃ ādāya so taṃ rukkhaṃ mūle chindeyya
mūle chetvā palikhaneyya palikhanitvā mūlāni uddhareyya .pe.
Nadiyā vā sīghasotāya pavāheyya evañhi so bhikkhave mahā
rukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅgato
āyatiṃ anuppādadhammo evameva kho bhikkhave upādāniyesu
dhammesu ādīnavānupassino viharato taṇhā nirujjhati
taṇhānirodhā upādānanirodho .pe. evametassa kevalassa
dukkhakkhandhassa nirodho hotīti. Chaṭṭhaṃ.
[212] Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Saññojaniyesu
bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati
taṇhāpaccayā upādānaṃ .pe. evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
[213] Seyyathāpi bhikkhave taruṇo rukkho tassa puriso
kālena kālaṃ mūlāni palisajjeyya 1- kālena kālaṃ paṃsuṃ dadeyya
@Footnote: 1 Ma. palimajjeyya.
Kālena kālaṃ udakaṃ dadeyya evañhi so bhikkhave taruṇo rukkho
tadāhāro tadupādāno vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya evameva
kho bhikkhave saññojaniyesu dhammesu assādānupassino viharato
taṇhā pavaḍḍhati taṇhāpaccayā upādānaṃ .pe. evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
[214] Saññojaniyesu bhikkhave dhammesu ādīnavānupassino
viharato taṇhā nirujjhati taṇhānirodhā upādānanirodho .pe.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
[215] Seyyathāpi bhikkhave taruṇo rukkho atha puriso
āgaccheyya kuddālapiṭakaṃ ādāya .pe. nadiyā vā sīghasotāya
pavāheyya evañhi so bhikkhave taruṇo rukkho ucchinnamūlo assa
tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo evameva
kho bhikkhave saññojaniyesu dhammesu ādīnavānupassino viharato
taṇhā nirujjhati taṇhānirodhā upādānanirodho .pe.
Evametassa kevalassa dukkhakkhandhassa nirodho hotīti. Sattamaṃ.
[216] Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Saññojaniyesu
bhikkhave dhammesu assādānupassino viharato nāmarūpassa avakkanti
hoti nāmarūpapaccayā saḷāyatanaṃ .pe. evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
[217] Seyyathāpi bhikkhave mahā rukkho tassa yāni ceva
Mūlāni adhogamāni yāni ca tiriyaṅgamāni sabbāni tāni uddhaṃ
ojaṃ abhiharanti evañhi so bhikkhave mahā rukkho tadāhāro
tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya evameva kho bhikkhave
saññojaniyesu dhammesu assādānupassino viharato nāmarūpassa
avakkanti hoti nāmarūpapaccayā saḷāyatanaṃ .pe. evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
[218] Saññojaniyesu bhikkhave dhammesu ādīnavānupassino
viharato nāmarūpassa avakkanti na hoti nāmarūpanirodhā
saḷāyatananirodho .pe. evametassa kevalassa dukkhakkhandhassa
nirodho hoti.
[219] Seyyathāpi bhikkhave mahā rukkho atha puriso āgaccheyya
kuddālapiṭakaṃ ādāya .pe. āyatiṃ anuppādadhammo evameva
kho bhikkhave saññojaniyesu dhammesu ādīnavānupassino viharato
nāmarūpassa avakkanti na hoti nāmarūpanirodhā saḷāyatananirodho
.pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti .
Aṭṭhamaṃ.
[220] Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Saññojaniyesu
bhikkhave dhammesu assādānupassino viharato viññāṇassa avakkanti
hoti viññāṇapaccayā nāmarūpaṃ .pe. evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
[221] Seyyathāpi bhikkhave mahā rukkho tassa yāni ceva
Mūlāni .pe. evameva kho bhikkhave saññojaniyesu dhammesu
assādānupassino viharato viññāṇassa avakkanti hoti
viññāṇapaccayā nāmarūpaṃ .pe. evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
[222] Saññojaniyesu bhikkhave dhammesu ādīnavānupassino
viharato viññāṇassa avakkanti na hoti viññāṇanirodhā
nāmarūpanirodho .pe. evametassa kevalassa dukkhakkhandhassa
nirodho hoti.
[223] Seyyathāpi bhikkhave mahā rukkho atha puriso
āgaccheyya kuddālapiṭakaṃ ādāya .pe. āyatiṃ anuppādadhammo
evameva kho bhikkhave saññojaniyesu dhammesu ādīnavānupassino
viharato viññāṇassa avakkanti na hoti viññāṇanirodhā
nāmarūpanirodho .pe. evametassa kevalassa dukkhakkhandhassa
nirodho hotīti. Navamaṃ.
[224] Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ 1- nāma
kurūnaṃ nigamo . atha kho āyasmā ānando yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ
bhante abbhūtaṃ bhante yāvagambhīro cāyaṃ bhante paṭiccasamuppādo
@Footnote: 1 kammāsadhammantipi pāṭho.
Gambhīrāvabhāso ca atha ca pana me uttānakuttānako viya
khāyatīti.
[225] Mā hevaṃ ānanda mā hevaṃ ānanda gambhīro cāyaṃ
ānanda paṭiccasamuppādo gambhīrāvabhāso ca etassa ānanda
dhammassa aññāṇā ananubodhā appaṭivedhā evamayaṃ pajā
tantākulajātā guḷīguṇṭhikajātā 1- muñjapabbajabhūtā apāyaṃ
duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
[226] Upādāniyesu ānanda dhammesu assādānupassino
viharato taṇhā pavaḍḍhati taṇhāpaccayā upādānaṃ upādānapaccayā
bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā sambhavanti evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
[227] Seyyathāpi ānanda mahā rukkho tassa yāni ceva
mūlāni adhogamāni yāni ca tiriyaṅgamāni sabbāni tāni uddhaṃ
ojaṃ abhiharanti evañhi so ānanda mahā rukkho tadāhāro
tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya evameva kho ānanda
upādāniyesu dhammesu assādānupassino viharato taṇhā
pavaḍḍhati taṇhāpaccayā upādānaṃ upādānapaccayā bhavo
.pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[228] Upādāniyesu ānanda dhammesu ādīnavānupassino viharato
@Footnote: 1 Ma. kulagaṇṭhikajātā. Yu. guḷiganudhikajātā.
Taṇhā nirujjhati taṇhānirodhā upādānanirodho upādānanirodhā
bhavanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho
hoti.
[229] Seyyathāpi ānanda mahā rukkho atha puriso
āgaccheyya kuddālapiṭakaṃ ādāya so taṃ rukkhaṃ mūle chindeyya
mūle chetvā palikhaneyya palikhanitvā mūlāni uddhareyya antamaso
usīranāḷimattānipi . so taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya
khaṇḍākhaṇḍikaṃ chetvā 1- phāleyya phāletvā sakalikaṃ sakalikaṃ
kareyya sakalikaṃ sakalikaṃ karitvā vātātape visoseyya vātātape
visosetvā agginā ḍaheyya agginā ḍahetvā masiṃ kareyya
masiṃ karitvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya
pavāheyya evañhi so ānanda mahā rukkho ucchinnamūlo
assa tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo
evameva kho ānanda upādāniyesu dhammesu ādīnavānupassino
viharato taṇhā nirujjhati taṇhānirodhā upādānanirodho
upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hotīti .
Dasamaṃ.
Dukkhavaggo chaṭṭho.
@Footnote: 1 Ma. Yu. chinditvā.
Tassa uddānaṃ
parivīmaṃsanupādānaṃ dve ca saññojanāni ca
mahārukkhena dve vuttā taruṇena ca sattamaṃ
nāmarūpañca viññāṇaṃ nidānena ca te dasāti.
-----------
Mahāvaggo sattamo
[230] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā ... Assutavā
bhikkhave puthujjano imasmiṃ cātummahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi
virajjeyyapi vimucceyyapi taṃ kissa hetu dissati hi 1- bhikkhave
imassa cātummahābhūtikassa kāyassa ācayopi apacayopi ādānampi
nikkhepanampi tasmā tatrāssutavā puthujjano nibbindeyyapi
virajjeyyapi vimucceyyapi.
{230.1} Yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi
viññāṇaṃ itipi tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ
virajjituṃ nālaṃ vimuccituṃ taṃ kissa hetu dīgharattaṃ hetaṃ bhikkhave assutavato
puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ etaṃ mama esohamasmi eso
me attāti tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ
virajjituṃ nālaṃ vimuccituṃ.
[231] Varaṃ bhikkhave assutavā puthujjano imaṃ cātummahābhūtikaṃ
kāyaṃ attato upagaccheyya na tveva cittaṃ taṃ kissa hetu dissatāyaṃ
bhikkhave cātummahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno
dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi
vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni
tiṭṭhamāno vīsatipi vassāni tiṭṭhamāno tiṃsampi vassāni tiṭṭhamāno
@Footnote: 1 Ma. Yu. hisaddo natthi.
Cattāḷīsampi vassāni tiṭṭhamāno paññāsampi vassāni tiṭṭhamāno
vassasatampi tiṭṭhamāno bhiyyopi tiṭṭhamāno . yañca kho etaṃ
bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ
rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.
[232] Seyyathāpi bhikkhave makkaṭo araññe ca brahāvane 1-
caramāno sākhaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti taṃ
muñcitvā aññaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti
evameva kho bhikkhave yamidaṃ vuccati cittaṃ itipi mano itipi
viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva uppajjati
aññaṃ nirujjhati.
[233] Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva
sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā
idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ
nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
.pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti .
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho .pe. evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
[234] Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃpi
nibbindati vedanāyapi nibbindati saññāyapi nibbindati
@Footnote: 1 Ma. Yu. pavane.
Saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ
virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti .
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānātīti. Paṭhamaṃ.
[235] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Assutavā
bhikkhave puthujjano imasmiṃ cātummahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi
virajjeyyapi vimucceyyapi taṃ kissa hetu dissati hi bhikkhave imassa
cātummahābhūtikassa kāyassa ācayopi apacayopi ādānampi
nikkhepanampi tasmā tatrāssutavā puthujjano nibbindeyyapi
virajjeyyapi vimucceyyapi . yañca kho etaṃ bhikkhave vuccati cittaṃ
itipi mano itipi viññāṇaṃ itipi tatrāssutavā puthujjano nālaṃ
nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ taṃ kissa hetu dīgharattaṃ
hetaṃ bhikkhave assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ
etaṃ mama esohamasmi eso me attāti tasmā tatrāssutavā
puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ.
[236] Varaṃpi bhikkhave assutavā puthujjano imaṃ cātummahābhūtikaṃ
kāyaṃ attato upagaccheyya na tveva cittaṃ taṃ kissa hetu dissatāyaṃ
bhikkhave cātummahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno
dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi
vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni
Tiṭṭhamāno vīsaṃpi vassāni tiṭṭhamāno tiṃsaṃpi vassāni tiṭṭhamāno
cattāḷīsampi vassāni tiṭṭhamāno paññāsaṃpi vassāni tiṭṭhamāno
vassasataṃpi tiṭṭhamāno bhiyyopi tiṭṭhamāno . yañca kho etaṃ
bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ
rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.
[237] Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃyeva
sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā
idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ
nirujjhati . sukhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati sukhā
vedanā tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ
sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati
sā vūpasamati . dukkhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati
dukkhā vedanā tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ
vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā
nirujjhati sā vūpasamati . adukkhamasukhavedaniyaṃ bhikkhave phassaṃ paṭicca
uppajjati adukkhamasukhā vedanā tasseva adukkhamasukhavedaniyassa
phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca
uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati.
[238] Seyyathāpi bhikkhave dvinnaṃ kaṭṭhānaṃ saṅghaṭasamodhānā
usmā jāyati tejo abhinibbattati tesaṃyeva dvinnaṃ kaṭṭhānaṃ
Nānākatavinibbhogā 1- yā tajjā usmā sā nirujjhati sā vūpasamati
evameva kho bhikkhave sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā
vedanā tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ
sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati
sā vūpasamati dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā
tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ
dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati
sā vūpasamati adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati
adukkhamasukhā vedanā tasseva adukkhamasukhavedaniyassa phassassa
nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca
uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati.
[239] Evaṃ passaṃ bhikkhave sutavā ariyasāvako phassepi
nibbindati vedanāyapi nibbindati saññāyapi nibbindati
saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ
virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti .
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānātīti. Dutiyaṃ.
[240] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Cattārome
bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā
@Footnote: 1 Sī. nānābhavāvinikkhepā. Yu. nānābhāvā vinikkhepā.
Anuggahāya . katame cattāro . kavaḷīkāro āhāro oḷāriko
vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ
catutthaṃ . ime kho bhikkhave cattāro āhārā bhūtānaṃ vā sattānaṃ
ṭhitiyā sambhavesīnaṃ vā anuggahāya.
[241] Kathañca bhikkhave kavaḷīkāro āhāro daṭṭhabbo .
Seyyathāpi bhikkhave dve jāyapatikā 1- parittaṃ sambalaṃ ādāya
kantāramaggaṃ paṭipajjeyyuṃ tesamassa ekaputtako piyo manāpo .
Atha kho tesaṃ bhikkhave dvinnaṃ jāyapatikānaṃ kantāragatānaṃ yā parittā
sambalamattā sā parikkhayaṃ pariyādānaṃ gaccheyya siyā panesa 2-
kantārāvaseso anitthiṇṇo 3- . atha kho tesaṃ bhikkhave dvinnaṃ
jāyapatikānaṃ evamassa amhākaṃ kho yā parittā sambalamattā
sā parikkhīṇā pariyādinnā atthi cāyaṃ kantārāvaseso anitthiṇṇo
yannūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca
karitvā puttamaṃsāni khādantā eva dvepi 4- taṃ kantārāvasesaṃ
nitthareyyāma no ce sabbeva 5- tayo vinassamhāti . Atha kho te
bhikkhave dve jāyapatikā etaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā
vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā eva taṃ
kantārāvasesaṃ nitthareyyuṃ te puttamaṃsāni ceva khādeyyuṃ ure ca
patipiṃseyyuṃ 6- kahaṃ ekaputtaka kahaṃ ekaputtakāti.
{241.1} Taṃ kiṃ maññatha bhikkhave api nu
te davāya vā āhāraṃ āhareyyuṃ madāya vā
@Footnote: 1 Ma. Yu. jāyampatikā. evamuparipi . 2 Ma. Yu. ca nesaṃ. 3 Ma. anatiṇṇo.
@evamuparipi . 4 Ma. Yu. evaṃ taṃ. evamuparipi . 5 Ma. Yu. mā sabbeva.
@6 Ma. paṭipiseyyuṃ.
Āhāraṃ āhareyyuṃ maṇḍanāya vā āhāraṃ āhareyyuṃ vibhūsanāya vā
āhāraṃ āhareyyunti . no hetaṃ bhante . nanu te bhikkhave
yāvadeva kantārassa nittharaṇatthāya āhāraṃ āhareyyunti . evaṃ
bhante . evameva khvāhaṃ bhikkhave kavaḷīkāro āhāro daṭṭhabboti
vadāmi . kavaḷīkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko
rāgo pariññāto hoti pañcakāmaguṇike rāge pariññāte
natthi taṃ saññojanaṃ yena saññojanena saññutto ariyasāvako
puna imaṃ lokaṃ āgaccheyya.
[242] Kathañca bhikkhave phassāhāro daṭṭhabbo . seyyathāpi
bhikkhave gāvī niccammā kuḍḍañce 1- nissāya tiṭṭheyya ye
kuḍḍanissitā pāṇā te naṃ khādeyyuṃ rukkhañce nissāya tiṭṭheyya
ye rukkhanissitā pāṇā te naṃ khādeyyuṃ udakañce nissāya
tiṭṭheyya ye udakanissitā pāṇā te naṃ khādeyyuṃ ākāsañce
nissāya tiṭṭheyya ye ākāsanissitā pāṇā te naṃ khādeyyuṃ
yaññadeva hi sā bhikkhave gāvī niccammā nissāya tiṭṭheyya ye
taṃ nissitā taṃ nissitā pāṇā te naṃ khādeyyuṃ evameva khvāhaṃ
bhikkhave phassāhāro daṭṭhabboti vadāmi . phasse bhikkhave āhāre
pariññāte tisso vedanā pariññātā honti tīsu vedanāsu
pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi.
[243] Kathañca bhikkhave manosañcetanāhāro daṭṭhabbo .
@Footnote: 1 Ma. kuṭṭaṃ ce.
Seyyathāpi bhikkhave aṅgārakāsu sādhikaporisā puṇṇā
aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ atha puriso āgaccheyya
jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo tamenaṃ
dve balavanto purisā nānābāhāsu gahetvā taṃ aṅgārakāsuṃ
upakaḍḍheyyuṃ . atha kho bhikkhave tassa purisassa ārakāvassa
cetanā ārakāva patthanā ārakā paṇidhi taṃ kissa hetu viditañhi 1-
bhikkhave tassa purisassa hoti imañcāhaṃ aṅgārakāsuṃ papatissāmi
tatonidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhanti evameva
khvāhaṃ bhikkhave manosañcetanāhāro daṭṭhabboti vadāmi .
Manosañcetanāya bhikkhave āhāre pariññāte tisso taṇhā
pariññātā honti tīsu taṇhāsu pariññātāsu ariyasāvakassa
natthi kiñci uttarikaraṇīyanti vadāmi.
[244] Kathañca bhikkhave viññāṇāhāro daṭṭhabbo . seyyathāpi
bhikkhave coraṃ āgucāriṃ gahetvā rañño dassesuṃ 2- ayante deva
coro āgucārī imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti tamenaṃ
rājā evaṃ vadeyya gacchatha bho imaṃ purisaṃ pubbaṇhasamayaṃ
sattisatena hanathāti tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ
atha rājā majjhantikasamayaṃ evaṃ vadeyya ambho kathaṃ so purisoti
tatheva deva jīvatīti tamenaṃ rājā evaṃ vadeyya gacchatha bho taṃ purisaṃ
majjhantikasamayaṃ sattisatena hanathāti tamenaṃ majjhantikasamayaṃ
sattisatena haneyyuṃ atha rājā sāyaṇhasamayaṃ evaṃ vadeyya ambho
@Footnote: 1 Ma. Yu. evaṃ hi . 2 Ma. Yu. dasseyyuṃ.
Kathaṃ so purisoti tatheva deva jīvatīti tamenaṃ rājā evaṃ vadeyya
gacchatha bho taṃ purisaṃ sāyaṇhasamayaṃ sattisatena hanathāti tamenaṃ
sāyaṇhasamayaṃ sattisatena haneyyuṃ . taṃ kiṃ maññatha bhikkhave api
nu kho so puriso divasaṃ tīhi sattisatehi haññamāno tatonidānaṃ
dukkhaṃ domanassaṃ paṭisaṃvedayethāti ekissāpi bhikkhave sattiyā
haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha ko pana
vādo tīhi sattisatehi haññamānoti evameva khvāhaṃ bhikkhave
viññāṇāhāro daṭṭhabboti vadāmi . viññāṇe bhikkhave āhāre
pariññāte nāmarūpaṃ pariññātaṃ hoti nāmarūpe pariññāte
ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmīti. Tatiyaṃ.
[245] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Cattārome
bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā
anuggahāya . katame cattāro . kavaḷīkāro āhāro oḷāriko
vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ
catutthaṃ . ime kho bhikkhave cattāro āhārā bhūtānaṃ vā sattānaṃ
ṭhitiyā sambhavesīnaṃ vā anuggahāya.
[246] Kavaḷīkāre ce bhikkhave āhāre atthi rāgo atthi
nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha
patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti
yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi
Yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti
yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ
jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ . sasokaṃ taṃ
bhikkhave sarajaṃ saupāyāsanti vadāmi.
{246.1} Phasse ce bhikkhave āhāre ... Manosañcetanāya ce
bhikkhave āhāre ... viññāṇe ce bhikkhave āhāre atthi rāgo
atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha
patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti
yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi
yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti
yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ
jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ . sasokaṃ taṃ
bhikkhave sarajaṃ saupāyāsanti vadāmi.
[247] Seyyathāpi bhikkhave rajako vā cittakārako vā sati
rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā
sumaṭṭe 1- vā phalake vā bhittiyā vā dussapaṭe vā itthīrūpaṃ vā
purisarūpaṃ vā abhinimmineyya sabbaṅgapaccaṅgaṃ evameva kho bhikkhave
kavaḷīkāre ce āhāre atthi rāgo atthi nandi atthi taṇhā
patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ
atthi tattha nāmarūpassa avakkanti yattha atthi nāmarūpassa avakkanti
atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi
@Footnote: 1 Ma. Yu. suparimaṭṭhe vā.
Tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ
punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha
atthi āyatiṃ jātijarāmaraṇaṃ . sasokaṃ taṃ bhikkhave sarajaṃ
saupāyāsanti vadāmi.
{247.1} Phasse ce bhikkhave āhāre ... Manosañcetanāya ce bhikkhave
āhāre ... viññāṇe ce bhikkhave āhāre atthi rāgo atthi nandi
atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ
virūḷhaṃ atthi tattha nāmarūpassa avakkanti yattha atthi nāmarūpassa
avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ
vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ
punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi
āyatiṃ jātijarāmaraṇaṃ. Sasokaṃ taṃ bhikkhave sarajaṃ saupāyāsanti vadāmi.
[248] Kavaḷīkāre ce bhikkhave āhāre natthi rāgo natthi
nandi natthi taṇhā appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha
appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ natthi tattha nāmarūpassa avakkanti
yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi
yattha natthi saṅkhārānaṃ vuḍḍhi natthi tattha āyatiṃ punabbhavābhinibbatti
yattha natthi āyatiṃ punabbhavābhinibbatti natthi tattha āyatiṃ
jātijarāmaraṇaṃ yattha natthi āyatiṃ jātijarāmaraṇaṃ . asokaṃ taṃ bhikkhave
arajaṃ anupāyāsanti vadāmi.
{248.1} Phasse ce bhikkhave āhāre ... manosañcetanāya
ce bhikkhave āhāre ... viññāṇe ce bhikkhave
Āhāre natthi rāgo natthi nandi natthi taṇhā appatiṭṭhitaṃ
tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ
natthi tattha nāmarūpassa avakkanti yattha natthi nāmarūpassa
avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi yattha natthi saṅkhārānaṃ
vuḍḍhi natthi tattha āyatiṃ punabbhavābhinibbatti yattha natthi
āyatiṃ punabbhavābhinibbatti natthi tattha āyatiṃ jātijarāmaraṇaṃ
yattha natthi āyatiṃ jātijarāmaraṇaṃ . asokaṃ taṃ bhikkhave arajaṃ
anupāyāsanti vadāmi.
[249] Seyyathāpi bhikkhave kūṭāgāraṃ vā kūṭāgārasālā vā
uttarāya vā dakkhiṇāya vā pācinavātapānā 1- suriye uggacchante
vātapānena rasmi pavisitvā kvāssa patiṭṭhitāti . pacchimāyaṃ
bhante bhittiyanti . pacchimāya ce bhikkhave bhitti nāssa kvāssa
patiṭṭhitāti . paṭhaviyaṃ bhanteti . paṭhavī ce bhikkhave nāssa kvāssa
patiṭṭhitāti . āpasmiṃ bhanteti . āpo ce bhikkhave nāssa
kvāssa patiṭṭhitāti . appatiṭṭhitā bhanteti . evameva kho
bhikkhave kavaḷīkāre ce āhāre natthi rāgo natthi nandi natthi
taṇhā ... Phasse ce bhikkhave āhāre ... Manosañcetanāya ce bhikkhave
āhāre ... viññāṇe ce bhikkhave āhāre natthi rāgo natthi nandi
natthi taṇhā appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ
viññāṇaṃ avirūḷhaṃ natthi tattha nāmarūpassa avakkanti yattha natthi
nāmarūpassa avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi yattha natthi
@Footnote: 1 Ma. Yu. pācīnāya vā vātapānā.
Saṅkhārānaṃ vuḍḍhi natthi tattha āyatiṃ punabbhavābhinibbatti yattha
natthi āyatiṃ punabbhavābhinibbatti natthi tattha āyatiṃ jātijarāmaraṇaṃ
yattha natthi āyatiṃ jātijarāmaraṇaṃ . asokaṃ taṃ bhikkhave arajaṃ
anupāyāsanti vadāmīti. Catutthaṃ.
[250] Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Pubbeva 1- me
bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi
kicchaṃ vatāyaṃ loko āpanno jāyati ca jiyyati ca miyyati ca cavati ca
upapajjati ca atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti
jarāmaraṇassa kudāssu nāma imassa dukkhassa nissaraṇaṃ
paññāyissati jarāmaraṇassāti.
[251] Tassa mayhaṃ bhikkhave etadahosi kimhi nu kho sati
jarāmaraṇaṃ hoti kiṃpaccayā jarāmaraṇanti . tassa mayhaṃ bhikkhave
yonisomanasikārā ahu paññāya abhisamayo jātiyā kho sati
jarāmaraṇaṃ hoti jātipaccayā jarāmaraṇanti . tassa mayhaṃ bhikkhave
etadahosi kimhi nu kho sati jāti hoti .pe. bhavo hoti ...
Upādānaṃ hoti ... Taṇhā hoti ... Vedanā hoti ... Phasso hoti ...
Saḷāyatanaṃ hoti ... nāmarūpaṃ hoti kiṃpaccayā nāmarūpanti . tassa
mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo viññāṇe
kho sati nāmarūpaṃ hoti viññāṇapaccayā nāmarūpanti . tassa mayhaṃ
bhikkhave etadahosi kimhi nu kho sati viññāṇaṃ hoti kiṃpaccayā
@Footnote: 1 Ma. Yu. pubbe.
Viññāṇanti . tassa mayhaṃ bhikkhave yonisomanasikārā ahu
paññāya abhisamayo nāmarūpe kho sati viññāṇaṃ hoti
nāmarūpapaccayā viññāṇanti.
{251.1} Tassa mayhaṃ bhikkhave etadahosi paccudāvattati
kho idaṃ viññāṇaṃ nāmarūpamhā na paraṃ gacchati ettāvatā
jāyetha vā jiyyetha vā miyyetha 1- vā cavetha vā upapajjetha vā
yadidaṃ nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ
nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso .pe. evametassa
kevalassa dukkhakkhandhassa samudayo hoti . samudayo samudayoti kho
me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi.
[252] Tassa mayhaṃ bhikkhave etadahosi kimhi nu kho asati
jarāmaraṇaṃ na hoti kissa nirodhā jarāmaraṇanirodhoti . tassa
mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo jātiyā
kho asati jarāmaraṇaṃ na hoti jātinirodhā jarāmaraṇanirodhoti .
Tassa mayhaṃ bhikkhave etadahosi kimhi nu kho asati jāti na
hoti .pe. bhavo na hoti ... upādānaṃ na hoti ... Taṇhā na
hoti ... vedanā na hoti ... phasso na hoti ... Saḷāyatanaṃ na
hoti ... nāmarūpaṃ na hoti kissa nirodhā nāmarūpanirodhoti .
Tassa mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo
viññāṇe kho asati nāmarūpaṃ na hoti viññāṇanirodhā
@Footnote: 1 Yu. māyetha.
Nāmarūpanirodhoti . tassa mayhaṃ bhikkhave etadahosi kimhi nu
kho asati viññāṇaṃ na hoti kissa nirodhā viññāṇanirodhoti
tassa mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo
nāmarūpe kho asati viññāṇaṃ na hoti nāmarūpanirodhā
viññāṇanirodhoti.
{252.1} Tassa mayhaṃ bhikkhave etadahosi adhigato kho myāyaṃ
maggo bodhāya yadidaṃ nāmarūpanirodhā viññāṇanirodho viññāṇanirodhā
nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā
phassanirodho .pe. avametassa kevalassa dukkhakkhandhassa nirodho
hoti . nirodho nirodhoti kho me bhikkhave pubbe ananussutesu
dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi.
[253] Seyyathāpi bhikkhave puriso araññe pavane caramāno
passeyya purāṇamaggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ .
So tamanugaccheyya tamanugacchanto passeyya purāṇaṃ nagaraṃ purāṇaṃ
rājadhāniṃ pubbakehi manussehi ajjhāvutthaṃ 1- ārāmasampannaṃ
vanasampannaṃ pokkharaṇīsampannaṃ uddāpavantaṃ 2- ramaṇīyaṃ .
Atha kho so bhikkhave puriso rañño vā rājamahāmattassa vā
āroceyya yagghe bhante jāneyyāsi ahaṃ addasaṃ araññe
pavane caramāno purāṇamaggaṃ purāṇañjasaṃ pubbakehi
manussehi anuyātaṃ so 3- tamanugacchiṃ tamanugacchanto
addasaṃ purāṇaṃ nagaraṃ purāṇaṃ rājadhāniṃ pubbakehi manussehi
@Footnote: 1 Ma. ajjhāvuṭṭhaṃ. evamuparipi . 2 Ma. uddhāpavantaṃ.
@3 Ma. Yu. ayaṃ saddo natthi.
Ajjhāvutthaṃ ārāmasampannaṃ vanasampannaṃ pokkharaṇīsampannaṃ
uddāpavantaṃ ramaṇīyaṃ taṃ bhante nagaraṃ māpehīti . athakho so
bhikkhave rājā vā rājamahāmatto vā taṃ nagaraṃ māpeyya tadassa
nagaraṃ aparena samayena iddhaṃ ceva phītaṃ ca bahujaññaṃ 1- ākiṇṇamanussaṃ
vuḍḍhivepullappattaṃ . evameva khvāhaṃ bhikkhave addasaṃ purāṇamaggaṃ
purāṇañjasaṃ pubbakehi sammāsambuddhehi anuyātaṃ.
{253.1} Katamo ca so bhikkhave purāṇamaggo purāṇañjaso
pubbakehi sammāsambuddhehi anuyāto . ayameva ariyo aṭṭhaṅgiko
maggo seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi . Ayaṃ kho so bhikkhave
purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto so
tamanugacchiṃ tamanugacchanto jarāmaraṇaṃ abbhaññāsiṃ jarāmaraṇasamudayaṃ
abbhaññāsiṃ jarāmaraṇanirodhaṃ abbhaññāsiṃ jarāmaraṇanirodhagāminiṃ
paṭipadaṃ abbhaññāsiṃ tamanugacchiṃ tamanugacchanto jātiṃ abbhaññāsiṃ .pe.
Bhavaṃ abbhaññāsiṃ ... upādānaṃ abbhaññāsiṃ ... taṇhaṃ abbhaññāsiṃ ...
Vedanaṃ abbhaññāsiṃ ... phassaṃ abbhaññāsiṃ ... Saḷāyatanaṃ abbhaññāsiṃ ...
Nāmarūpaṃ abbhaññāsiṃ ... viññāṇaṃ abbhaññāsiṃ tamanugacchiṃ
tamanugacchanto saṅkhāre abbhaññāsiṃ saṅkhārasamudayaṃ abbhaññāsiṃ
saṅkhāranirodhaṃ abbhaññāsiṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ
tadabhiññāya ācikkhiṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ . tayidaṃ
@Footnote: 1 Ma. bāhujaññaṃ. Yu. bahujanaṃ. evamuparipi.
Bhikkhave brahmacariyaṃ iddhaṃ ceva phītaṃ ca vitthārikaṃ bahujaññaṃ
puthubhūtaṃ yāva devamanussehi supakāsitanti. Pañcamaṃ.
[254] Evamme sutaṃ ekaṃ samayaṃ bhagavā kurūsu viharati
kammāsadammaṃ nāma kurūnaṃ nigamo . tatra kho bhagavā bhikkhū āmantesi
bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā
etadavoca sammasatha no tumhe bhikkhave antaraṃ sammasanti .
Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca ahaṃ kho bhante
sammasāmi antaraṃ sammasanti . yathākathaṃ pana tvaṃ bhikkhu sammasasi
antaraṃ sammasanti . atha kho so bhikkhu byākāsi yathā so
bhikkhu byākāsi na so bhikkhu bhagavato cittaṃ ārādhesi.
[255] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca
etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā antaraṃ
sammasaṃ bhāseyya bhagavato sutvā bhikkhū dhāressantīti . tenahānanda
suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ.
[256] Bhagavā etadavoca idha bhikkhave bhikkhu sammasamāno
sammasati antaraṃ sammasaṃ yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ
dukkhaṃ loke uppajjati jarāmaraṇaṃ idaṃ nu 1- kho dukkhaṃ kiṃnidānaṃ
kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kismiṃ sati jarāmaraṇaṃ hotīti . so
sammasamāno evaṃ jānāti yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ
@Footnote: 1 Ma. Yu. nusaddo natthi.
Dukkhaṃ loke uppajjati jarāmaraṇaṃ idaṃ kho dukkhaṃ upadhinidānaṃ
upadhisamudayaṃ upadhijātikaṃ upadhippabhavaṃ upadhismiṃ sati jarāmaraṇaṃ hoti
upadhismiṃ asati jarāmaraṇaṃ na hotīti . so jarāmaraṇañca pajānāti
jarāmaraṇasamudayañca pajānāti jarāmaraṇanirodhañca pajānāti yā
ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca pajānāti tathā
paṭipanno ca hoti anudhammacārī . ayaṃ vuccati bhikkhave bhikkhu
sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.
[257] Athāparaṃ sammasamāno sammasati antaraṃ sammasaṃ upadhi
panāyaṃ kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsmiṃ sati upadhi
hoti kismiṃ asati upadhi na hotīti . so sammasamāno evaṃ
jānāti upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko
taṇhāpabhavo taṇhāya sati upadhi hoti taṇhāya asati upadhi na
hotīti . so upadhiñca pajānāti upadhisamudayañca pajānāti
upadhinirodhañca pajānāti yā ca upadhinirodhasāruppagāminī paṭipadā
tañca pajānāti tathā paṭipanno ca hoti anudhammacārī . ayaṃ vuccati
bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya.
[258] Athāparaṃ sammasamāno sammasati antaraṃ sammasaṃ taṇhā
panāyaṃ kattha uppajjamānā uppajjati kattha nivīsamānā nivīsatīti 1-.
So sammasamāno evaṃ jānāti yaṃ kho loke piyarūpaṃ sātarūpaṃ
etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā
@Footnote: 1 Ma. Yu. nivisamānā nivisatīti. evamuparipi.
Nivīsati . kiñci loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ
sātarūpaṃ .pe. sotaṃ loke piyarūpaṃ sātarūpaṃ ... ghānaṃ loke
piyarūpaṃ sātarūpaṃ ... jivhā loke piyarūpaṃ sātarūpaṃ ... Kāyo loke
piyarūpaṃ sātarūpaṃ ... mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivīsamānā nivīsati.
[259] Ye hi keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato addakkhuṃ sukhato addakkhuṃ
attato addakkhuṃ ārogyato addakkhuṃ khemato addakkhuṃ te
taṇhaṃ vaḍḍhesuṃ . ye taṇhaṃ vaḍḍhesuṃ te upadhiṃ vaḍḍhesuṃ ye upadhiṃ
vaḍḍhesuṃ te dukkhaṃ vaḍḍhesuṃ ye dukkhaṃ vaḍḍhesuṃ te na parimucciṃsu
jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi na parimucciṃsu dukkhasmāti vadāmi.
{259.1} Ye hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā
brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato dakkhissanti
sukhato dakkhissanti attato dakkhissanti ārogyato dakkhissanti
khemato dakkhissanti te taṇhaṃ vaḍḍhessanti . ye taṇhaṃ vaḍḍhessanti
te upadhiṃ vaḍḍhessanti ye upadhiṃ vaḍḍhessanti te dukkhaṃ vaḍḍhessanti
ye dukkhaṃ vaḍḍhessanti te na parimuccissanti jātiyā jarāya maraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi na
parimuccissanti dukkhasmāti vadāmi.
{259.2} Ye hi keci bhikkhave etarahi
Samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato
passanti sukhato passanti attato passanti ārogyato
passanti khemato passanti te taṇhaṃ vaḍḍhenti . ye taṇhaṃ
vaḍḍhenti te upadhiṃ vaḍḍhenti ye upadhiṃ vaḍḍhenti te dukkhaṃ
vaḍḍhenti ye dukkhaṃ vaḍḍhenti te na parimuccanti jātiyā jarāya
maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi
na parimuccanti dukkhasmāti vadāmi.
[260] Seyyathāpi bhikkhave āpānīyakaṃso vaṇṇasampanno
gandhasampanno rasasampanno . so ca kho visena saṃsaṭṭho . atha
puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito
pipāsito . tamenaṃ evaṃ vadeyyuṃ ayaṃ te ambho purisa āpānīyakaṃso
vaṇṇasampanno gandhasampanno rasasampanno so ca kho visena
saṃsaṭṭho 1- sace ākaṅkhasi piva pivato hi kho taṃ chādessati
vaṇṇenapi gandhenapi rasenapi pivitvā ca pana tatonidānaṃ maraṇaṃ
vā nigacchasi maraṇamattaṃ vā dukkhanti . so taṃ āpānīyakaṃsaṃ
sahasā appaṭisaṅkhā piveyya na paṭinissajjeyya . so tatonidānaṃ
maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ . evameva kho bhikkhave
ye hi keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke
piyarūpaṃ sātarūpaṃ .pe. anāgatamaddhānaṃ .pe. etarahi samaṇā
vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato passanti
@Footnote: 1 Yu. sampanno.
Sukhato passanti attato passanti ārogyato passanti khemato
passanti te taṇhaṃ vaḍḍhenti . ye taṇhaṃ vaḍḍhenti te upadhiṃ
vaḍḍhenti ye upadhiṃ vaḍḍhenti te dukkhaṃ vaḍḍhenti ye dukkhaṃ
vaḍḍhenti te na parimuccanti jātiyā jarāya maraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti
dukkhasmāti vadāmi.
[261] Ye ca kho keci bhikkhave atītamaddhānaṃ samaṇā vā
brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato addakkhuṃ
dukkhato addakkhuṃ anattato addakkhuṃ rogato addakkhuṃ bhayato
addakkhuṃ te taṇhaṃ pajahiṃsu . ye taṇhaṃ pajahiṃsu te upadhiṃ pajahiṃsu
ye upadhiṃ pajahiṃsu te dukkhaṃ pajahiṃsu ye dukkhaṃ pajahiṃsu te parimucciṃsu
jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi parimucciṃsu dukkhasmāti vadāmi.
{261.1} Yepi hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā
brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato dakkhissanti
dukkhato dakkhissanti anattato dakkhissanti rogato dakkhissanti
bhayato dakkhissanti te taṇhaṃ pajahissanti . ye taṇhaṃ pajahissanti
.pe. Te parimuccanti dukkhasmāti vadāmi.
{261.2} Yepi hi keci bhikkhave etarahi samaṇā vā
brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato passanti
dukkhato passanti anattato passanti rogato passanti
Bhayato passanti te taṇhaṃ pajahanti . ye taṇhaṃ pajahanti te
upadhiṃ pajahanti ye upadhiṃ pajahanti te dukkhaṃ pajahanti ye dukkhaṃ
pajahanti te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi.
[262] Seyyathāpi bhikkhave āpānīyakaṃso vaṇṇasampanno
gandhasampanno rasasampanno . so ca kho visena saṃsaṭṭho . atha
puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito
pipāsito . tamenaṃ evaṃ vadeyyuṃ ayaṃ te ambho purisa āpānīyakaṃso
vaṇṇasampanno gandhasampanno rasasampanno so ca kho visena
saṃsaṭṭho sace ākaṅkhasi piva pivato hi kho taṃ chādessati
vaṇṇenapi gandhenapi rasenapi pivitvā ca pana tatonidānaṃ maraṇaṃ
vā nigacchasi maraṇamattaṃ vā dukkhanti.
{262.1} Atha kho bhikkhave tassa purisassa evamassa sakkā kho me
ayaṃ surā pipāsitā pānīyena vā vinetuṃ dadhimaṇḍakena vā vinetuṃ
maṭṭhaloṇikāya 1- vā vinetuṃ loṇasocirakena vā vinetuṃ na tvevāhantaṃ
piveyyaṃ yaṃ mama assa dīgharattaṃ ahitāya dukkhāyāti. So taṃ āpānīyakaṃsaṃ
paṭisaṅkhā na piveyya paṭinissajjeyya . so tatonidānaṃ maraṇaṃ vā na
nigaccheyya maraṇamattaṃ vā dukkhaṃ . evameva kho bhikkhave ye hi keci
atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ
@Footnote: 1 Ma. bhaṭṭhaloṇikāya.
Taṃ aniccato addakkhuṃ dukkhato addakkhuṃ anattato addakkhuṃ rogato
addakkhuṃ bhayato addakkhuṃ te taṇhaṃ pajahiṃsu . ye taṇhaṃ pajahiṃsu te
upadhiṃ pajahiṃsu ye upadhiṃ pajahiṃsu te dukkhaṃ pajahiṃsu ye dukkhaṃ pajahiṃsu te
parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi parimucciṃsu dukkhasmāti vadāmi.
{262.2} Ye hi keci bhikkhave anāgatamaddhānaṃ .pe. Etarahi
samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato
passanti dukkhato passanti anattato passanti rogato
passanti bhayato passanti te taṇhaṃ pajahanti . ye taṇhaṃ
pajahanti te upadhiṃ pajahanti ye upadhiṃ pajahanti te dukkhaṃ
pajahanti ye dukkhaṃ pajahanti te parimuccanti jātiyā jarāya
maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi
parimuccanti dukkhasmāti vadāmīti. Chaṭṭhaṃ.
[263] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca
mahākoṭṭhito 1- bārāṇasiyaṃ viharanti isipatane migadāye . atha
kho āyasmā mahākoṭṭhito sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā
sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdi.
[264] Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito
@Footnote: 1 Ma. mahākoṭṭhiko.
Āyasmantaṃ sārīputtaṃ etadavoca kiṃ nu kho āvuso sārīputtaṃ sayaṃkataṃ
jarāmaraṇaṃ parakataṃ jarāmaraṇaṃ sayaṃkatañca parakatañca jarāmaraṇaṃ
udāhu asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ jarāmaraṇanti . na
kho āvuso koṭṭhita sayaṃkataṃ jarāmaraṇaṃ na parakataṃ jarāmaraṇaṃ
na sayaṃkatañca parakatañca jarāmaraṇaṃ nāpi asayaṃkāraṃ aparakāraṃ
adhicca samuppannaṃ jarāmaraṇaṃ apica jātipaccayā jarāmaraṇanti.
{264.1} Kiṃ nu kho āvuso sārīputta sayaṃkatā jāti parakatā
jāti sayaṃkatā ca parakatā ca jāti udāhu asayaṃkāraṃ aparakāraṃ 1-
adhicca samuppannā jātīti . na kho āvuso koṭṭhita sayaṃkatā
jāti na parakatā jāti na sayaṃkatā ca parakatā ca jāti nāpi
asayaṃkāraṃ aparakāraṃ adhicca samuppannā jāti apica bhavapaccayā
jātīti.
{264.2} Kiṃ nu kho āvuso sārīputta sayaṃkato bhavo .pe.
Sayaṃkataṃ upādānaṃ ... sayaṃkatā taṇhā ... Sayaṃkatā vedanā ... Sayaṃkato
phasso ... sayaṃkataṃ saḷāyatanaṃ ... sayaṃkataṃ nāmarūpaṃ parakataṃ nāmarūpaṃ
sayaṃkatañca parakatañca nāmarūpaṃ udāhu asayaṃkāraṃ aparakāraṃ adhicca
samuppannaṃ nāmarūpanti . na kho āvuso koṭṭhita sayaṃkataṃ nāmarūpaṃ
na parakataṃ nāmarūpaṃ na sayaṃkatañca parakatañca nāmarūpaṃ nāpi asayaṃkāraṃ
aparakāraṃ adhicca samuppannaṃ nāmarūpaṃ apica viññāṇapaccayā
nāmarūpanti.
{264.3} Kiṃ nu kho āvuso sārīputta sayaṃkataṃ viññāṇaṃ
parakataṃ viññāṇaṃ sayaṃkatañca parakatañca viññāṇaṃ
@Footnote: 1 Ma. asayaṃkārā aparaṃkārā.
Udāhu asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ viññāṇanti . na
kho āvuso koṭṭhita sayaṃkataṃ viññāṇaṃ na parakataṃ viññāṇaṃ na
sayaṃkatañca parakatañca viññāṇaṃ nāpi asayaṃkāraṃ aparakāraṃ adhicca
samuppannaṃ viññāṇaṃ apica nāmarūpapaccayā viññāṇanti.
[265] Idāneva kho mayaṃ āyasmato sārīputtassa bhāsitaṃ
evaṃ ājānāma na kho āvuso koṭṭhita sayaṃkataṃ nāmarūpaṃ na
parakataṃ nāmarūpaṃ na sayaṃkatañca parakatañca nāmarūpaṃ nāpi asayaṃkāraṃ
aparakāraṃ adhicca samuppannaṃ nāmarūpaṃ apica viññāṇapaccayā
nāmarūpanti.
{265.1} Idāneva pana mayaṃ āyasmato sārīputtassa bhāsitaṃ
evaṃ ājānāma na kho āvuso koṭṭhita sayaṃkataṃ viññāṇaṃ
na 1- parakataṃ viññāṇaṃ na sayaṃkatañca parakatañca viññāṇaṃ
nāpi asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ viññāṇaṃ apica
nāmarūpapaccayā viññāṇanti . yathākathaṃ panāvuso sārīputta
imassa bhāsitassa attho daṭṭhabboti.
[266] Tenahāvuso upamante karissāmi upamāyapidhekacce
viññū purisā bhāsitassa atthaṃ ājānanti . seyyathāpi āvuso
dve naḷakalāpiyo aññamaññaṃ nissāya tiṭṭheyyuṃ evameva kho
āvuso nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ
nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti . tāsañce
@Footnote: 1 Yu. nasaddo natthi.
Āvuso naḷakalāpīnaṃ ekaṃ apakaḍḍheyya ekā papateyya
aparañce apakaḍḍheyya aparā papateyya . evameva kho āvuso
nāmarūpanirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho
nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho
.pe. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
[267] Acchariyaṃ āvuso sārīputta abbhūtaṃ āvuso sārīputta
yāva subhāsitañcidaṃ āyasmatā sārīputtena idañca pana mayaṃ
āyasmato sārīputtassa subhāsitaṃ imehi chattiṃsāya vatthūhi anumodāma
jarāmaraṇassa ce āvuso bhikkhu nibbidāya virāgāya nirodhāya
dhammaṃ deseti dhammakathiko bhikkhūti alaṃ vacanāya . jarāmaraṇassa
ce āvuso bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti
dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya . jarāmaraṇassa ce
āvuso bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti
diṭṭhadhammanibbānappatto bhikkhūti alaṃ vacanāya . jātiyā ce .pe.
Bhavassa ce ... upādānassa ce ... taṇhāya ce ... Vedanāya
ce ... phassassa ce ... saḷāyatanassa ce ... Nāmarūpassa ce ...
Viññāṇassa ce ... saṅkhārānañce ... avijjāya ce āvuso bhikkhu
nibbidāya virāgāya nirodhāya dhammaṃ deseti dhammakathiko bhikkhūti
alaṃ vacanāya . avijjāya ce āvuso bhikkhu nibbidāya virāgāya
nirodhāya paṭipanno hoti dhammānudhammapaṭipanno bhikkhūti alaṃ
Vacanāya . avijjāya ce āvuso bhikkhu nibbidā virāgā nirodhā
anupādā vimutto hoti diṭṭhadhammanibbānappatto bhikkhūti alaṃ
vacanāyāti. Sattamaṃ.
[268] Ekaṃ samayaṃ āyasmā ca musilo 1- āyasmā ca paviṭṭho 2-
āyasmā ca nārado āyasmā ca ānando kosambiyaṃ viharanti
ghositārāme.
[269] Atha kho āyasmā paviṭṭho āyasmantaṃ musilaṃ etadavoca
aññatreva āvuso musila saddhāya aññatra ruciyā aññatra anussavā
aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
atthāyasmato musilassa paccattameva ñāṇaṃ jātipaccayā
jarāmaraṇanti . aññatreva āvuso paviṭṭha saddhāya aññatra
ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi
jātipaccayā jarāmaraṇanti.
{269.1} Aññatreva āvuso musila saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ
bhavapaccayā jātīti .pe. upādānapaccayā bhavoti ... taṇhāpaccayā
upādānanti ... vedanāpaccayā taṇhāti ... phassapaccayā vedanāti
... saḷāyatanapaccayā phassoti ... nāmarūpapaccayā saḷāyatananti
... viññāṇapaccayā nāmarūpanti ... saṅkhārapaccayā viññāṇanti ...
@Footnote: 1 Yu. musīlo. 2 Yu. saviṭṭho.
Avijjāpaccayā saṅkhārāti . aññatreva āvuso paviṭṭha saddhāya
aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā
aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi
avijjāpaccayā saṅkhārāti.
[270] Aññatra ca āvuso musila saddhāya aññatra
ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ
jātinirodhā jarāmaraṇanirodhoti . aññatreva āvuso paviṭṭha saddhāya
aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā
aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi
jātinirodhā jarāmaraṇanirodhoti.
{270.1} Aññatreva āvuso musila saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva
ñāṇaṃ bhavanirodhā jātinirodhoti .pe. upādānanirodhā
bhavanirodhoti ... taṇhānirodhā upādānanirodhoti ... vedanānirodhā
taṇhānirodhoti ... phassanirodhā vedanānirodhoti ... Saḷāyatananirodhā
phassanirodhoti ... nāmarūpanirodhā saḷāyatananirodhoti ... Viññāṇanirodhā
nāmarūpanirodhoti ... saṅkhāranirodhā viññāṇanirodhoti ... Avijjānirodhā
saṅkhāranirodhoti . aññatreva āvuso paviṭṭha saddhāya aññatra
ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra
Diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi
avijjānirodhā saṅkhāranirodhoti.
[271] Aññatreva āvuso musila saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ
bhavanirodho nibbānanti . aññatreva āvuso paviṭṭha saddhāya
aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā
aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi
bhavanirodho nibbānanti . tenahāyasmā musilo arahaṃ khīṇāsavoti .
Evaṃ vutte āyasmā musilo tuṇhī ahosi.
[272] Atha kho āyasmā nārado āyasmantaṃ paviṭṭhaṃ etadavoca
sādhāvuso paviṭṭha ahaṃ etaṃ pañhaṃ labheyyaṃ evaṃ pañhaṃ puccha
ahaṃ te etaṃ pañhaṃ byākarissāmīti . labhati āyasmā nārado
etaṃ pañhaṃ pucchāmahaṃ āyasmantaṃ nāradaṃ etaṃ pañhaṃ byākarotu
ca me āyasmā nārado etaṃ pañhaṃ aññatreva āvuso
nārada saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato
nāradassa paccattameva ñāṇaṃ jātipaccayā jarāmaraṇanti . aññatreva
āvuso paviṭṭha saddhāya aññatra ruciyā aññatra anussavā
aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
Ahametaṃ jānāmi ahametaṃ passāmi jātipaccayā jarāmaraṇanti.
{272.1} Aññatreva āvuso nārada saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ
bhavapaccayā jātīti .pe. avijjāpaccayā saṅkhārāti . aññatreva
āvuso paviṭṭha saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi
ahametaṃ passāmi avijjāpaccayā saṅkhārāti.
[273] Aññatra ca āvuso nārada saddhāya aññatra
ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ
jātinirodhā jarāmaraṇanirodhoti .pe. avijjānirodhā saṅkhāranirodhoti.
Aññatreva āvuso paviṭṭha saddhāya aññatra
ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi
avijjānirodhā saṅkhāranirodhoti.
[274] Aññatreva āvuso nārada saddhāya aññatra
ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ
bhavanirodho nibbānanti . aññatreva āvuso paviṭṭha saddhāya
Aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā
aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi
bhavanirodho nibbānanti.
{274.1} Tenahāyasmā nārado arahaṃ khīṇāsavoti .
Bhavanirodho nibbānanti kho me āvuso yathābhūtaṃ sammappaññāya
sudiṭṭhaṃ na camhi arahaṃ khīṇāsavo seyyathāpi āvuso kantāramagge
udapāno tatra nevassa rajju na udakavārako atha puriso
āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito
so taṃ udapānaṃ olokeyya tassa udakanti hi kho ñāṇaṃ
assa na ca kāyena phusitvā vihareyya evameva kho āvuso
bhavanirodho nibbānanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ na camhi
arahaṃ khīṇāsavoti.
[275] Evaṃ vutte āyasmā ānando āyasmantaṃ paviṭṭhaṃ
etadavoca evaṃvādī tvaṃ āvuso paviṭṭha āyasmantaṃ nāradaṃ kiṃ
vadesīti . evaṃvādāhaṃ āvuso ānanda āyasmantaṃ nāradaṃ na
kiñci vadāmi aññatra kalyāṇā aññatra kusalāti. Aṭṭhamaṃ.
[276] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme.
[277] Tatra kho bhagavā ... mahāsamuddo bhikkhave upayanto
mahānadiyo upayāpeti mahānadiyo upayantiyo kunnadiyo
upayāpenti kunnadiyo upayantiyo mahāsobbhe upayāpenti
Mahāsobbhā upayantā kussobbhe upayāpenti evameva kho bhikkhave
avijjā upayantī saṅkhāre upayāpeti saṅkhārā upayantā viññāṇaṃ
upayāpenti viññāṇaṃ upayantaṃ nāmarūpaṃ upayāpeti nāmarūpaṃ
upayantaṃ saḷāyatanaṃ upayāpeti saḷāyatanaṃ upayantaṃ phassaṃ upayāpeti
phasso upayanto vedanaṃ upayāpeti vedanā upayantī taṇhaṃ upayāpeti
taṇhā upayantī upādānaṃ upayāpeti upādānaṃ upayantaṃ
bhavaṃ upayāpeti bhavo upayanto jātiṃ upayāpeti jāti upayantī
jarāmaraṇaṃ upayāpeti.
[278] Mahāsamuddo bhikkhave apayanto mahānadiyo apayāpeti
mahānadiyo apayantiyo kunnadiyo apayāpenti kunnadiyo apayantiyo
mahāsobbhe apayāpenti mahāsobbhā apayantā kussobbhe
apayāpenti evameva kho bhikkhave avijjā apayantī saṅkhāre apayāpeti
saṅkhārā apayantā viññāṇaṃ apayāpenti viññāṇaṃ apayantaṃ
nāmarūpaṃ apayāpeti nāmarūpaṃ apayantaṃ saḷāyatanaṃ apayāpeti
saḷāyatanaṃ apayantaṃ phassaṃ apayāpeti phasso apayanto vedanaṃ
apayāpeti vedanā apayantī taṇhaṃ apayāpeti taṇhā apayantī
upādānaṃ apayāpeti upādānaṃ apayantaṃ bhavaṃ apayāpeti bhavo
apayanto jātiṃ apayāpeti jāti apayantī jarāmaraṇaṃ
apayāpetīti. Navamaṃ.
[279] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati
Veḷuvane kalandakanivāpe . tena kho pana samayena bhagavā sakkato
hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ bhikkhusaṅghopi sakkato hoti
garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ . aññatitthiyā pana paribbājakā
asakkatā honti agarukatā amānitā apūjitā anapacitā alābhino
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
[280] Tena kho pana samayena susimo paribbājako rājagahe
paṭivasati mahatiyā paribbājakaparisāya saddhiṃ . atha kho susimassa
paribbājakassa parisā susimaṃ paribbājakaṃ etadavocuṃ ehi tvaṃ
āvuso susima samaṇe gotame brahmacariyaṃ cara tvaṃ dhammaṃ pariyāpuṇitvā
amhe vāceyyāsi 1- taṃ mayaṃ dhammaṃ pariyāpuṇitvā gihīnaṃ bhāsissāma
evaṃ mayampi sakkatā bhavissāma garukatā mānitā pūjitā apacitā
lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti .
Evamāvusoti kho susimo paribbājako sakāya parisāya paṭissutvā
yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā
ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho susimo paribbājako
āyasmantaṃ ānandaṃ etadavoca icchāmahaṃ āvuso ānanda imasmiṃ
dhammavinaye brahmacariyaṃ caritunti.
@Footnote: 1 Yu. vācessasi.
[281] Atha kho āyasmā ānando susimaṃ paribbājakaṃ ādāya
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando
bhagavantaṃ etadavoca ayaṃ bhante susimo paribbājako evamāha
icchāmahaṃ āvuso ānanda imasmiṃ dhammavinaye brahmacariyaṃ
caritunti . tenahānanda susimaṃ pabbājethāti . alattha kho susimo
paribbājako bhagavato santike pabbajjaṃ alatthūpasampadaṃ.
[282] Tena kho pana samayena sambahulehi kira 1- bhikkhūhi bhagavato
santike aññā byākatā hoti khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti . assosi kho
āyasmā susimo sambahulehi kira bhikkhūhi bhagavato santike aññā
byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti pajānāmāti . atha kho āyasmā susimo yena te
bhikkhū tenupasaṅkami upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā susimo te bhikkhū etadavoca saccaṃ kira
āyasmantehi bhagavato santike aññā byākatā khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti .
Evamāvusoti.
[283] Api nu 2- tumhe āyasmanto evaṃ jānantā evaṃ
@Footnote: 1 Ma. Yu. kirasaddo natthi . 2 Ma. Yu. pana. evamuparipi.
Passantā anekavihitaṃ iddhividhaṃ paccanubhotha ekopi hutvā bahudhā
hotha bahudhāpi hutvā eko hotha āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ asajjamānā gacchatha seyyathāpi ākāse
paṭhaviyāpi ummujjanimmujjaṃ karotha seyyathāpi udake udakepi
abhijjamāne gacchatha seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamatha
seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike
evaṃmahānubhāve pāṇinā parimasatha parimajjatha yāva brahmalokāpi
kāyena vasaṃ vattethāti. No hetaṃ āvuso.
[284] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde
suṇātha dibbe ca mānuse ca ye dūre santike cāti. No hetaṃ āvuso.
[285] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā
parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānātha sarāgaṃ vā
cittaṃ sarāgaṃ cittanti pajānātha vītarāgaṃ vā cittaṃ vītarāgaṃ
cittanti pajānātha sadosaṃ vā cittaṃ sadosaṃ cittanti pajānātha
vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānātha samohaṃ vā cittaṃ
samohaṃ cittanti pajānātha vītamohaṃ vā cittaṃ vītamohaṃ cittanti
pajānātha saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānātha vikkhittaṃ
vā cittaṃ vikkhittaṃ cittanti pajānātha mahaggataṃ vā cittaṃ mahaggataṃ
cittanti pajānātha amahaggataṃ vā cittaṃ amahaggataṃ cittanti
Pajānātha sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānātha anuttaraṃ
vā cittaṃ anuttaraṃ cittanti pajānātha samāhitaṃ vā cittaṃ
samāhitaṃ cittanti pajānātha asamāhitaṃ vā cittaṃ asamāhitaṃ
cittanti pajānātha vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānātha
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāthāti . no hetaṃ
āvuso.
[286] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā
anekavihitaṃ pubbenivāsaṃ anussaratha seyyathīdaṃ ekampi jātiṃ dvepi
jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi
jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo
paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi
anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra
udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti
iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarathāti . no
hetaṃ āvuso.
[287] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā
dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne
Upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānātha ime vata bhonto sattā kāyaduccaritena
samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā
ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā
sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ
maraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passatha cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāthāti. No hetaṃ āvuso.
[288] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā
ye te santā vimokkhā atikkamma rūpe āruppā te kāyena
phusitvā viharathāti. No hetaṃ āvuso.
[289] Etthadāni āyasmanto idañca veyyākaraṇaṃ imesañca
dhammānaṃ asamāpatti [1]- idaṃ no āvuso kathanti . paññāvimuttā
kho mayaṃ āvuso susimāti . na khvāhaṃ imassa āyasmantānaṃ
saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi sādhu me
āyasmanto tathā bhāsantu yathā 2- imassa āyasmantānaṃ saṅkhittena
@Footnote: 1 Yu. idante āvuso api pana tumhe āyasmanto evaṃ jānantā evaṃ passantā ye
@te santā vimokkhā atikkamma rūpe āruppā te kāyena passitvā viharathāti.
@no hetaṃ āvuso. etthadāni āyasmanto idañca veyyākaraṇaṃ imesañca dhammānaṃ
@asamāpatti . 2 Ma. Yu. yathāhaṃ.
Bhāsitassa vitthārena atthaṃ ājāneyyanti . ājāneyyāsi vā
tvaṃ āvuso susima na vā tvaṃ ājāneyyāsi atha kho paññāvimuttā
mayanti.
[290] Atha kho āyasmā susimo uṭṭhāyāsanā yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho āyasmā susimo yāvatako tehi bhikkhūhi
saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi . pubbe
kho susima dhammaṭṭhitiñāṇaṃ pacchā nibbāne ñāṇanti . na
khvāhaṃ bhante imassa bhagavatā 1- saṅkhittena bhāsitassa vitthārena atthaṃ
ājānāmi sādhu me bhante bhagavā tathā bhāsatu yathāhaṃ imassa
bhagavatā 1- saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.
[291] Ājāneyyāsi vā susima na vā tvaṃ ājāneyyāsi
atha kho dhammaṭṭhitiñāṇaṃ pubbe pacchā nibbāne ñāṇaṃ . taṃ
kiṃ maññasi susima rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ
panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ
mama esohamasmi eso me attāti . no hetaṃ bhante. Vedanā
niccā vā aniccā vāti . aniccā bhante . yaṃ panāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi
@Footnote: 1 Yu. bhagavato.
Eso me attāti . no hetaṃ bhante . saññā niccā vā
aniccā vāti . aniccā bhante .pe. saṅkhārā niccā vā
aniccā vāti . aniccā bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti.
No hetaṃ bhante . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ
bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante.
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ
etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante.
[292] Tasmātiha susima yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ
ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ
vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na
meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .
Yākāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā
vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre
santike vā sabbā vedanā netaṃ mama nesohamasmi na meso
attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yākāci
saññā .pe. yekeci saṅkhārā atītānāgatapaccuppannā ajjhattā
vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā
ye dūre santike vā sabbe saṅkhārā netaṃ mama nesohamasmi
Na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .
Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā
vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike
vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
[293] Evaṃ passaṃ susima sutavā ariyasāvako rūpasmiṃpi nibbindati
vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati
viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati .
Vimuttasmiṃ vimuttamiti 1- ñāṇaṃ hoti . khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
[294] Jātipaccayā jarāmaraṇanti susima passasīti. Evaṃ bhante.
Bhavapaccayā jātīti susima passasīti . evaṃ bhante . upādānapaccayā
bhavoti susima passasīti . evaṃ bhante . taṇhāpaccayā
upādānanti susima passasīti . evaṃ bhante . vedanāpaccayā
taṇhāti ... phassapaccayā vedanāti ... saḷāyatanapaccayā
phassoti ... nāmarūpapaccayā saḷāyatananti ... viññāṇapaccayā
nāmarūpanti ... saṅkhārapaccayā viññāṇanti ... avijjāpaccayā
saṅkhārāti susima passasīti. Evaṃ bhante.
[295] Jātinirodhā jarāmaraṇanirodhoti susima passasīti . evaṃ
@Footnote: 1 vimuttamhīti vā pāṭho.
Bhante . bhavanirodhā jātinirodhoti susima passasīti . evaṃ bhante.
Upādānanirodhā bhavanirodhoti ... taṇhānirodhā upādānanirodhoti ...
Vedanānirodhā taṇhānirodhoti ... phassanirodhā vedanānirodhoti ...
Saḷāyatananirodhā phassanirodhoti ... Nāmarūpanirodhā saḷāyatananirodhoti ...
Viññāṇanirodhā nāmarūpanirodhoti ... Saṅkhāranirodhā viññāṇanirodhoti ...
Avijjānirodhā saṅkhāranirodhoti susima passasīti. Evaṃ bhante.
[296] Api nu kho tvaṃ susima evaṃ jānanto evaṃ passanto
anekavihitaṃ iddhividhaṃ paccanubhosi ekopi hutvā bahudhā hosi bahudhāpi
hutvā eko hosi āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbataṃ asajjamāno gacchasi seyyathāpi ākāse paṭhaviyāpi
ummujjanimmujjaṃ karosi seyyathāpi udake udakepi abhijjamāne
gacchasi seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamasi seyyathāpi
pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve
pāṇinā parimasasi parimajjasi yāva brahmalokāpi kāyena vasaṃ
vattesīti. No hetaṃ bhante.
[297] Api nu tvaṃ susima evaṃ jānanto evaṃ passanto
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho
sadde suṇāsi dibbe ca mānuse ca ye dūre santike cāti .
No hetaṃ bhante.
[298] Api nu tvaṃ susima evaṃ jānanto evaṃ passanto
parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānāsi sarāgaṃ
vā cittaṃ sarāgaṃ cittanti pajānāsi .pe. avimuttaṃ vā cittaṃ
avimuttaṃ cittanti pajānāsīti. No hetaṃ bhante.
[299] Api nu tvaṃ susima evaṃ jānanto evaṃ passanto
anekavihitaṃ pubbenivāsaṃ anussarasi seyyathīdaṃ ekampi jātiṃ .pe.
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarasīti .
No hetaṃ bhante.
[300] Api nu tvaṃ susima evaṃ jānanto evaṃ passanto dibbena
cakkhunā visuddhena atikkantamānusakena satte passasi cavamāne .pe.
Yathākammūpage satte pajānāsīti. No hetaṃ bhante.
The Pali Tipitaka in Roman Character Volume 16 page 1-155.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=1&items=727
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=1&items=727&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=1&items=727
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=16&item=1&items=727
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=16&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1
Contents of The Tipitaka Volume 16
http://84000.org/tipitaka/read/?index_16
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com