ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [240]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Cattārome
bhikkhave   āhārā   bhūtānaṃ   vā   sattānaṃ   ṭhitiyā   sambhavesīnaṃ  vā
@Footnote: 1 Sī. nānābhavāvinikkhepā. Yu. nānābhāvā vinikkhepā.

--------------------------------------------------------------------------------------------- page119.

Anuggahāya . katame cattāro . kavaḷīkāro āhāro oḷāriko vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ catutthaṃ . ime kho bhikkhave cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. [241] Kathañca bhikkhave kavaḷīkāro āhāro daṭṭhabbo . Seyyathāpi bhikkhave dve jāyapatikā 1- parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ tesamassa ekaputtako piyo manāpo . Atha kho tesaṃ bhikkhave dvinnaṃ jāyapatikānaṃ kantāragatānaṃ yā parittā sambalamattā sā parikkhayaṃ pariyādānaṃ gaccheyya siyā panesa 2- kantārāvaseso anitthiṇṇo 3- . atha kho tesaṃ bhikkhave dvinnaṃ jāyapatikānaṃ evamassa amhākaṃ kho yā parittā sambalamattā sā parikkhīṇā pariyādinnā atthi cāyaṃ kantārāvaseso anitthiṇṇo yannūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā eva dvepi 4- taṃ kantārāvasesaṃ nitthareyyāma no ce sabbeva 5- tayo vinassamhāti . Atha kho te bhikkhave dve jāyapatikā etaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā eva taṃ kantārāvasesaṃ nitthareyyuṃ te puttamaṃsāni ceva khādeyyuṃ ure ca patipiṃseyyuṃ 6- kahaṃ ekaputtaka kahaṃ ekaputtakāti. {241.1} Taṃ kiṃ maññatha bhikkhave api nu te davāya vā āhāraṃ āhareyyuṃ madāya vā @Footnote: 1 Ma. Yu. jāyampatikā. evamuparipi . 2 Ma. Yu. ca nesaṃ. 3 Ma. anatiṇṇo. @evamuparipi . 4 Ma. Yu. evaṃ taṃ. evamuparipi . 5 Ma. Yu. mā sabbeva. @6 Ma. paṭipiseyyuṃ.

--------------------------------------------------------------------------------------------- page120.

Āhāraṃ āhareyyuṃ maṇḍanāya vā āhāraṃ āhareyyuṃ vibhūsanāya vā āhāraṃ āhareyyunti . no hetaṃ bhante . nanu te bhikkhave yāvadeva kantārassa nittharaṇatthāya āhāraṃ āhareyyunti . evaṃ bhante . evameva khvāhaṃ bhikkhave kavaḷīkāro āhāro daṭṭhabboti vadāmi . kavaḷīkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko rāgo pariññāto hoti pañcakāmaguṇike rāge pariññāte natthi taṃ saññojanaṃ yena saññojanena saññutto ariyasāvako puna imaṃ lokaṃ āgaccheyya. [242] Kathañca bhikkhave phassāhāro daṭṭhabbo . seyyathāpi bhikkhave gāvī niccammā kuḍḍañce 1- nissāya tiṭṭheyya ye kuḍḍanissitā pāṇā te naṃ khādeyyuṃ rukkhañce nissāya tiṭṭheyya ye rukkhanissitā pāṇā te naṃ khādeyyuṃ udakañce nissāya tiṭṭheyya ye udakanissitā pāṇā te naṃ khādeyyuṃ ākāsañce nissāya tiṭṭheyya ye ākāsanissitā pāṇā te naṃ khādeyyuṃ yaññadeva hi sā bhikkhave gāvī niccammā nissāya tiṭṭheyya ye taṃ nissitā taṃ nissitā pāṇā te naṃ khādeyyuṃ evameva khvāhaṃ bhikkhave phassāhāro daṭṭhabboti vadāmi . phasse bhikkhave āhāre pariññāte tisso vedanā pariññātā honti tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi. [243] Kathañca bhikkhave manosañcetanāhāro daṭṭhabbo . @Footnote: 1 Ma. kuṭṭaṃ ce.

--------------------------------------------------------------------------------------------- page121.

Seyyathāpi bhikkhave aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo tamenaṃ dve balavanto purisā nānābāhāsu gahetvā taṃ aṅgārakāsuṃ upakaḍḍheyyuṃ . atha kho bhikkhave tassa purisassa ārakāvassa cetanā ārakāva patthanā ārakā paṇidhi taṃ kissa hetu viditañhi 1- bhikkhave tassa purisassa hoti imañcāhaṃ aṅgārakāsuṃ papatissāmi tatonidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhanti evameva khvāhaṃ bhikkhave manosañcetanāhāro daṭṭhabboti vadāmi . Manosañcetanāya bhikkhave āhāre pariññāte tisso taṇhā pariññātā honti tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi. [244] Kathañca bhikkhave viññāṇāhāro daṭṭhabbo . seyyathāpi bhikkhave coraṃ āgucāriṃ gahetvā rañño dassesuṃ 2- ayante deva coro āgucārī imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti tamenaṃ rājā evaṃ vadeyya gacchatha bho imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathāti tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ atha rājā majjhantikasamayaṃ evaṃ vadeyya ambho kathaṃ so purisoti tatheva deva jīvatīti tamenaṃ rājā evaṃ vadeyya gacchatha bho taṃ purisaṃ majjhantikasamayaṃ sattisatena hanathāti tamenaṃ majjhantikasamayaṃ sattisatena haneyyuṃ atha rājā sāyaṇhasamayaṃ evaṃ vadeyya ambho @Footnote: 1 Ma. Yu. evaṃ hi . 2 Ma. Yu. dasseyyuṃ.

--------------------------------------------------------------------------------------------- page122.

Kathaṃ so purisoti tatheva deva jīvatīti tamenaṃ rājā evaṃ vadeyya gacchatha bho taṃ purisaṃ sāyaṇhasamayaṃ sattisatena hanathāti tamenaṃ sāyaṇhasamayaṃ sattisatena haneyyuṃ . taṃ kiṃ maññatha bhikkhave api nu kho so puriso divasaṃ tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayethāti ekissāpi bhikkhave sattiyā haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha ko pana vādo tīhi sattisatehi haññamānoti evameva khvāhaṃ bhikkhave viññāṇāhāro daṭṭhabboti vadāmi . viññāṇe bhikkhave āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmīti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 118-122. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=240&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=240&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=240&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=240&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=240              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2582              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2582              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :