ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [249]   Seyyathāpi  bhikkhave  kūṭāgāraṃ  vā  kūṭāgārasālā  vā
uttarāya  vā  dakkhiṇāya  vā  pācinavātapānā  1-  suriye  uggacchante
vātapānena    rasmi   pavisitvā   kvāssa   patiṭṭhitāti   .   pacchimāyaṃ
bhante   bhittiyanti   .   pacchimāya  ce  bhikkhave  bhitti  nāssa  kvāssa
patiṭṭhitāti  .  paṭhaviyaṃ  bhanteti  .  paṭhavī  ce  bhikkhave  nāssa  kvāssa
patiṭṭhitāti   .   āpasmiṃ   bhanteti   .   āpo  ce  bhikkhave  nāssa
kvāssa   patiṭṭhitāti   .   appatiṭṭhitā   bhanteti   .   evameva  kho
bhikkhave   kavaḷīkāre   ce   āhāre  natthi  rāgo  natthi  nandi  natthi
taṇhā  ... Phasse ce bhikkhave āhāre ... Manosañcetanāya ce bhikkhave
āhāre  ...  viññāṇe  ce  bhikkhave  āhāre natthi rāgo natthi nandi
natthi   taṇhā   appatiṭṭhitaṃ   tattha   viññāṇaṃ  avirūḷhaṃ  yattha  appatiṭṭhitaṃ
viññāṇaṃ   avirūḷhaṃ   natthi   tattha   nāmarūpassa   avakkanti   yattha  natthi
nāmarūpassa   avakkanti   natthi   tattha   saṅkhārānaṃ   vuḍḍhi   yattha  natthi
@Footnote: 1 Ma. Yu. pācīnāya vā vātapānā.
Saṅkhārānaṃ    vuḍḍhi    natthi   tattha   āyatiṃ   punabbhavābhinibbatti   yattha
natthi   āyatiṃ   punabbhavābhinibbatti   natthi   tattha   āyatiṃ  jātijarāmaraṇaṃ
yattha   natthi   āyatiṃ   jātijarāmaraṇaṃ   .   asokaṃ   taṃ  bhikkhave  arajaṃ
anupāyāsanti vadāmīti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 125-126. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=249&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=249&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=249&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=249&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=249              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2886              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2886              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :