ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [254]   Evamme   sutam   ekam   samayam   bhagava   kurusu  viharati
kammasadammam  nama  kurunam  nigamo  .  tatra  kho  bhagava  bhikkhu amantesi
bhikkhavoti   .   bhadanteti   te   bhikkhu  bhagavato  paccassosum  .  bhagava
etadavoca   sammasatha   no   tumhe   bhikkhave   antaram   sammasanti  .
Evam   vutte   annataro   bhikkhu  bhagavantam  etadavoca  aham  kho  bhante
sammasami   antaram   sammasanti   .   yathakatham   pana  tvam  bhikkhu  sammasasi
antaram   sammasanti   .   atha   kho   so   bhikkhu  byakasi  yatha  so
bhikkhu byakasi na so bhikkhu bhagavato cittam aradhesi.
     [255]   Evam   vutte  ayasma  anando  bhagavantam  etadavoca
etassa   bhagava   kalo   etassa   sugata   kalo  yam  bhagava  antaram
sammasam   bhaseyya  bhagavato  sutva  bhikkhu  dharessantiti  .  tenahananda
sunatha   sadhukam   manasikarotha   bhasissamiti  .  evam  bhanteti  kho  te
bhikkhu bhagavato paccassosum.
     [256]   Bhagava   etadavoca   idha   bhikkhave  bhikkhu  sammasamano
sammasati    antaram   sammasam   yam   kho   idam   anekavidham   nanappakarakam
dukkham   loke   uppajjati   jaramaranam  idam  nu  1-  kho  dukkham  kimnidanam
kimsamudayam   kimjatikam   kimpabhavam   kismim   sati   jaramaranam   hotiti   .  so
sammasamano   evam   janati   yam   kho   idam  anekavidham  nanappakarakam
@Footnote: 1 Ma. Yu. nusaddo natthi.
Dukkham    loke   uppajjati   jaramaranam   idam   kho   dukkham   upadhinidanam
upadhisamudayam   upadhijatikam   upadhippabhavam   upadhismim   sati   jaramaranam   hoti
upadhismim   asati   jaramaranam   na  hotiti  .  so  jaramarananca  pajanati
jaramaranasamudayanca     pajanati    jaramarananirodhanca    pajanati    ya
ca    jaramarananirodhasaruppagamini    patipada    tanca   pajanati   tatha
patipanno   ca   hoti   anudhammacari   .   ayam   vuccati  bhikkhave  bhikkhu
sabbaso samma dukkhakkhayaya patipanno jaramarananirodhaya.
     [257]   Athaparam   sammasamano   sammasati   antaram  sammasam  upadhi
panayam   kimnidano   kimsamudayo   kimjatiko   kimpabhavo   kimsmim   sati  upadhi
hoti   kismim   asati   upadhi   na   hotiti   .  so  sammasamano  evam
janati     upadhi     tanhanidano     tanhasamudayo     tanhajatiko
tanhapabhavo   tanhaya   sati   upadhi   hoti   tanhaya   asati  upadhi  na
hotiti    .    so    upadhinca    pajanati   upadhisamudayanca   pajanati
upadhinirodhanca    pajanati   ya   ca   upadhinirodhasaruppagamini   patipada
tanca  pajanati  tatha  patipanno  ca  hoti  anudhammacari  .  ayam  vuccati
bhikkhave bhikkhu sabbaso samma dukkhakkhayaya patipanno upadhinirodhaya.
     [258]   Athaparam   sammasamano   sammasati  antaram  sammasam  tanha
panayam  kattha  uppajjamana  uppajjati  kattha  nivisamana  nivisatiti  1-.
So   sammasamano   evam   janati   yam   kho  loke  piyarupam  satarupam
etthesa    tanha    uppajjamana    uppajjati   ettha   nivisamana
@Footnote: 1 Ma. Yu. nivisamana nivisatiti. evamuparipi.
Nivisati   .   kinci   loke   piyarupam  satarupam  .  cakkhum  loke  piyarupam
satarupam   .pe.   sotam   loke   piyarupam  satarupam  ...  ghanam  loke
piyarupam  satarupam  ...  jivha  loke  piyarupam  satarupam ... Kayo loke
piyarupam  satarupam  ...  mano  loke  piyarupam  satarupam  etthesa  tanha
uppajjamana uppajjati ettha nivisamana nivisati.
     [259]  Ye  hi  keci  bhikkhave  atitamaddhanam samana va brahmana
va   yam  loke  piyarupam  satarupam  tam  niccato  addakkhum  sukhato  addakkhum
attato    addakkhum    arogyato   addakkhum   khemato   addakkhum   te
tanham   vaddhesum  .  ye  tanham  vaddhesum  te  upadhim  vaddhesum  ye  upadhim
vaddhesum   te   dukkham   vaddhesum  ye  dukkham  vaddhesum  te  na  parimuccimsu
jatiya   jaraya   maranena   sokehi   paridevehi  dukkhehi  domanassehi
upayasehi na parimuccimsu dukkhasmati vadami.
     {259.1}   Ye   hi  keci  bhikkhave  anagatamaddhanam  samana  va
brahmana   va   yam   loke  piyarupam  satarupam  tam  niccato  dakkhissanti
sukhato    dakkhissanti    attato   dakkhissanti   arogyato   dakkhissanti
khemato  dakkhissanti  te  tanham  vaddhessanti  .  ye  tanham  vaddhessanti
te  upadhim  vaddhessanti  ye  upadhim  vaddhessanti  te  dukkham  vaddhessanti
ye  dukkham  vaddhessanti  te  na  parimuccissanti  jatiya  jaraya  maranena
sokehi     paridevehi    dukkhehi    domanassehi    upayasehi    na
parimuccissanti dukkhasmati vadami.
     {259.2}      Ye      hi     keci     bhikkhave     etarahi
Samana   va   brahmana  va  yam  loke  piyarupam  satarupam  tam  niccato
passanti     sukhato     passanti     attato    passanti    arogyato
passanti   khemato   passanti   te   tanham   vaddhenti   .   ye  tanham
vaddhenti   te   upadhim   vaddhenti   ye   upadhim   vaddhenti  te  dukkham
vaddhenti   ye   dukkham   vaddhenti  te  na  parimuccanti  jatiya  jaraya
maranena    sokehi    paridevehi   dukkhehi   domanassehi   upayasehi
na parimuccanti dukkhasmati vadami.
     [260]    Seyyathapi    bhikkhave    apaniyakamso   vannasampanno
gandhasampanno   rasasampanno   .  so  ca  kho  visena  samsattho  .  atha
puriso    agaccheyya    ghammabhitatto   ghammapareto   kilanto   tasito
pipasito  .  tamenam  evam  vadeyyum  ayam  te  ambho purisa apaniyakamso
vannasampanno    gandhasampanno    rasasampanno   so   ca   kho   visena
samsattho   1-   sace   akankhasi   piva  pivato  hi  kho  tam  chadessati
vannenapi   gandhenapi   rasenapi   pivitva   ca   pana   tatonidanam  maranam
va   nigacchasi   maranamattam   va   dukkhanti   .   so   tam  apaniyakamsam
sahasa   appatisankha   piveyya   na  patinissajjeyya  .  so  tatonidanam
maranam  va  nigaccheyya  maranamattam  va  dukkham  .  evameva  kho  bhikkhave
ye   hi   keci   atitamaddhanam  samana  va  brahmana  va  yam  loke
piyarupam    satarupam   .pe.   anagatamaddhanam   .pe.   etarahi   samana
va   brahmana  va  yam  loke  piyarupam  satarupam  tam  niccato  passanti
@Footnote: 1 Yu. sampanno.
Sukhato   passanti   attato   passanti   arogyato   passanti   khemato
passanti   te   tanham   vaddhenti   .  ye  tanham  vaddhenti  te  upadhim
vaddhenti   ye   upadhim   vaddhenti   te   dukkham   vaddhenti  ye  dukkham
vaddhenti   te   na   parimuccanti   jatiya   jaraya   maranena  sokehi
paridevehi    dukkhehi    domanassehi    upayasehi    na   parimuccanti
dukkhasmati vadami.
     [261]   Ye   ca  kho  keci  bhikkhave  atitamaddhanam  samana  va
brahmana   va   yam   loke   piyarupam  satarupam  tam  aniccato  addakkhum
dukkhato    addakkhum    anattato   addakkhum   rogato   addakkhum   bhayato
addakkhum   te   tanham  pajahimsu  .  ye  tanham  pajahimsu  te  upadhim  pajahimsu
ye  upadhim  pajahimsu  te  dukkham  pajahimsu  ye  dukkham  pajahimsu  te  parimuccimsu
jatiya   jaraya   maranena   sokehi   paridevehi  dukkhehi  domanassehi
upayasehi parimuccimsu dukkhasmati vadami.
     {261.1}   Yepi  hi  keci  bhikkhave  anagatamaddhanam  samana  va
brahmana   va   yam  loke  piyarupam  satarupam  tam  aniccato  dakkhissanti
dukkhato    dakkhissanti    anattato    dakkhissanti   rogato   dakkhissanti
bhayato   dakkhissanti   te   tanham  pajahissanti  .  ye  tanham  pajahissanti
.pe. Te parimuccanti dukkhasmati vadami.
     {261.2}   Yepi   hi   keci   bhikkhave   etarahi   samana  va
brahmana   va   yam   loke   piyarupam  satarupam  tam  aniccato  passanti
dukkhato     passanti     anattato     passanti     rogato    passanti
Bhayato   passanti   te   tanham   pajahanti   .  ye  tanham  pajahanti  te
upadhim   pajahanti   ye   upadhim   pajahanti  te  dukkham  pajahanti  ye  dukkham
pajahanti   te  parimuccanti  jatiya  jaraya  maranena  sokehi  paridevehi
dukkhehi domanassehi upayasehi parimuccanti dukkhasmati vadami.
     [262]    Seyyathapi    bhikkhave    apaniyakamso   vannasampanno
gandhasampanno   rasasampanno   .  so  ca  kho  visena  samsattho  .  atha
puriso    agaccheyya    ghammabhitatto   ghammapareto   kilanto   tasito
pipasito  .  tamenam  evam  vadeyyum  ayam  te  ambho purisa apaniyakamso
vannasampanno    gandhasampanno    rasasampanno   so   ca   kho   visena
samsattho   sace   akankhasi   piva   pivato   hi   kho   tam   chadessati
vannenapi   gandhenapi   rasenapi   pivitva   ca   pana   tatonidanam  maranam
va nigacchasi maranamattam va dukkhanti.
     {262.1}  Atha  kho  bhikkhave tassa purisassa evamassa sakka kho me
ayam   sura   pipasita  paniyena  va  vinetum  dadhimandakena  va  vinetum
matthalonikaya  1-  va  vinetum  lonasocirakena  va vinetum na tvevahantam
piveyyam  yam  mama  assa  digharattam  ahitaya dukkhayati. So tam apaniyakamsam
patisankha  na  piveyya  patinissajjeyya  .  so  tatonidanam  maranam  va na
nigaccheyya  maranamattam  va  dukkham  .  evameva  kho  bhikkhave ye hi keci
atitamaddhanam   samana   va  brahmana  va  yam  loke  piyarupam  satarupam
@Footnote: 1 Ma. bhatthalonikaya.
Tam   aniccato   addakkhum   dukkhato  addakkhum  anattato  addakkhum  rogato
addakkhum  bhayato  addakkhum  te  tanham  pajahimsu  .  ye  tanham  pajahimsu  te
upadhim  pajahimsu  ye  upadhim  pajahimsu  te  dukkham  pajahimsu  ye dukkham pajahimsu te
parimuccimsu   jatiya   jaraya   maranena   sokehi   paridevehi   dukkhehi
domanassehi upayasehi parimuccimsu dukkhasmati vadami.
     {262.2}  Ye  hi  keci  bhikkhave  anagatamaddhanam  .pe. Etarahi
samana   va  brahmana  va  yam  loke  piyarupam  satarupam  tam  aniccato
passanti     dukkhato     passanti     anattato     passanti    rogato
passanti    bhayato   passanti   te   tanham   pajahanti   .   ye   tanham
pajahanti    te   upadhim   pajahanti   ye   upadhim   pajahanti   te   dukkham
pajahanti    ye   dukkham   pajahanti   te   parimuccanti   jatiya   jaraya
maranena    sokehi    paridevehi   dukkhehi   domanassehi   upayasehi
parimuccanti dukkhasmati vadamiti. Chattham.



             The Pali Tipitaka in Roman Character Volume 16 page 130-136. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=254&items=9&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=254&items=9&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=254&items=9&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=254&items=9&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=254              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3020              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3020              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :