ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [26]    Pubbeva    me    bhikkhave   sambodhā   anabhisambuddhassa
bodhisattasseva   sato   etadahosi   kicchaṃ   vatāyaṃ   loko   āpanno
jāyati  ca  jiyyati  ca  miyyati  ca  cavati  ca  upapajjati  ca atha ca panimassa
dukkhassa     nissaraṇaṃ     nappajānāti    jarāmaraṇassa    kudassu    nāma
imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassāti.
     {26.1}     Tassa     mayhaṃ     bhikkhave    etadahosi    kimhi
nu       kho       sati       jarāmaraṇaṃ       hoti       kiṃpaccayā
@Footnote: 1 Ma. itisaddo dissati .    2 Yu. peyyālo.
Jarāmaraṇanti   .   tassa  mayhaṃ  bhikkhave  yonisomanasikārā  ahu  paññāya
abhisamayo    jātiyā    kho    sati    jarāmaraṇaṃ    hoti   jātipaccayā
jarāmaraṇanti   .   tassa   mayhaṃ   bhikkhave   etadahosi   kimhi  nu  kho
sati  jāti  hoti .pe. Bhavo ... Upādānaṃ ... Taṇhā ... Vedanā ...
Phasso  ...  saḷāyatanaṃ  ...  nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhārā honti
kiṃpaccayā   saṅkhārāti   .   tassa   mayhaṃ   bhikkhave   yonisomanasikārā
ahu    paññāya   abhisamayo   avijjāya   kho   sati   saṅkhārā   honti
avijjāpaccayā saṅkhārāti.
     {26.2}  Iti  hidaṃ  avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
.pe.  evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti  .  samudayo
samudayoti  kho  me  bhikkhave  pubbe  ananussutesu  dhammesu  cakkhuṃ udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.



             The Pali Tipitaka in Roman Character Volume 16 page 11-12. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=26&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=26&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=26&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=26&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=26              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :