ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [406]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Paṭhavīdhātuyāhaṃ
bhikkhave    assādapariyesanaṃ    acariṃ    yo    paṭhavīdhātuyā    assādo
tadajjhagamaṃ    yāvatā    paṭhavīdhātuyā    assādo   paññāya   me   so
sudiṭṭho    .   paṭhavīdhātuyāhaṃ   bhikkhave   ādīnavapariyesanaṃ   acariṃ   yo
paṭhavīdhātuyā    ādīnavo   tadajjhagamaṃ   yāvatā   paṭhavīdhātuyā   ādīnavo
paññāya   me  so  sudiṭṭho  .  paṭhavīdhātuyāhaṃ  bhikkhave  nissaraṇapariyesanaṃ
acariṃ   yaṃ   paṭhavīdhātuyā   nissaraṇaṃ   tadajjhagamanaṃ   yāvatā   paṭhavīdhātuyā
nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
     {406.1}        Āpodhātuyāhaṃ        bhikkhave        .pe.
Tejodhātuyāhaṃ       bhikkhave     ...     vāyodhātuyāhaṃ     bhikkhave
@Footnote: 1-2 Po. Ma. Yu. abhisambuddhoti. evamuparipi .  3 Yu. cetovimutti.

--------------------------------------------------------------------------------------------- page205.

Assādapariyesanaṃ acariṃ yo vāyodhātuyā assādo tadajjhagamaṃ yāvatā vāyodhātuyā assādo paññāya me so sudiṭṭho . Vāyodhātuyāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ yo vāyodhātuyā ādīnavo tadajjhagamaṃ yāvatā vāyodhātuyā ādīnavo paññāya me so sudiṭṭho . vāyodhātuyāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ vāyodhātuyā nissaraṇaṃ tadajjhagamaṃ yāvatā vāyodhātuyā nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 204-205. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=406&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=406&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=406&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=406&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=406              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3896              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3896              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :