ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [41]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
ime   dhamme   pajānanti   imesaṃ   dhammānaṃ   samudayaṃ  pajānanti  imesaṃ
Dhammānaṃ    nirodhaṃ    pajānanti    imesaṃ    dhammānaṃ   nirodhagāminīpaṭipadaṃ
pajānanti   .   katame   dhamme   pajānanti   katamesaṃ   dhammānaṃ  samudayaṃ
pajānanti    katamesaṃ   dhammānaṃ   nirodhaṃ   pajānanti   katamesaṃ   dhammānaṃ
nirodhagāminīpaṭipadaṃ   pajānanti   .   jarāmaraṇaṃ   pajānanti  jarāmaraṇasamudayaṃ
pajānanti     jarāmaraṇanirodhaṃ     pajānanti     jarāmaraṇanirodhagāminīpaṭipadaṃ
pajānanti  .  jātiṃ  .pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ...
Phassaṃ  ...  saḷāyatanaṃ  ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre pajānanti
saṅkhārasamudayaṃ    pajānanti    saṅkhāranirodhaṃ    pajānanti   saṅkhāranirodha-
gāminīpaṭipadaṃ   pajānanti   .   ime  dhamme  pajānanti  imesaṃ  dhammānaṃ
samudayaṃ   pajānanti   imesaṃ   dhammānaṃ  nirodhaṃ  pajānanti  imesaṃ  dhammānaṃ
nirodhagāminīpaṭipadaṃ   pajānanti   .   te   khome   bhikkhave  samaṇā  vā
brāhmaṇā    vā    samaṇesu    ceva   samaṇasammatā   brāhmaṇesu   ca
brāhmaṇasammatā      te      ca      panāyasmanto     sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 19-20. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=41&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=41&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=41&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=41&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=41              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=826              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=826              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :