ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [435] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha    kho    aññataro    brāhmaṇo    yena    bhagavā   tenupasaṅkami
@Footnote: 1 Ma. Yu. cesaddo natthi .  2 Yu. anussaritāva .  3 Ma. atha kho te.
@Yu. atha te .  4 Ma. vāti.
Upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   so
brāhmaṇo   bhagavantaṃ   etadavoca   kīvabahukā   nu   kho   bho   gotama
kappā   abbhatītā   atikkantāti   .   bahukā   kho   brāhmaṇa  kappā
abbhatītā   atikkantā   te   na   sukarā   saṅkhātuṃ   ettakā  kappā
iti   vā   ettakāni   kappasatāni  iti  vā  ettakāni  kappasahassāni
iti     vā     ettakāni     kappasatasahassāni    iti    vāti   .
Sakkā pana bho gotama upamā kātunti.
     [436]  Sakkā  brāhmaṇāti  bhagavā  avoca  seyyathāpi  brāhmaṇa
yato   cāyaṃ   gaṅgānadī   pahoti   yattha   ca  mahāsamuddaṃ  appeti  yā
etasmiṃ  1-  antare  vālikā  sā  na  sukarā saṅkhātuṃ ettakā vālikā
iti   vā  ettakāni  vālikasatāni  iti  vā  ettakāni  vālikasahassāni
iti  vā  ettakāni  vālikasatasahassāni  iti  vā  2-  .  tato bahutarā
kho   brāhmaṇa   kappā  abbhatītā  atikkantā  te  na  sukarā  saṅkhātuṃ
ettakā  kappā  iti  vā  ettakāni  kappasatāni  iti  vā  ettakāni
kappasahassāni   iti   vā   ettakāni   kappasatasahassāni   iti  vā  taṃ
kissa    hetu   anamataggoyaṃ   brāhmaṇa   saṃsāro   pubbā   koṭi   na
paññāyati       avijjānīvaraṇānaṃ       sattānaṃ       taṇhāsaññojanānaṃ
sandhāvataṃ   saṃsarataṃ   evaṃ   dīgharattaṃ   kho   brāhmaṇa   dukkhaṃ  paccanubhūtaṃ
tippaṃ     paccanubhūtaṃ     byasanaṃ     paccanubhūtaṃ    kaṭasī    vaḍḍhitā   .
@Footnote: 1 Yu. yā ca tasmiṃ .  2 Ma. vāti.
Yāvañcidaṃ      brāhmaṇa      alameva     sabbasaṅkhāresu     nibbindituṃ
alaṃ virajjituṃ alaṃ vimuccitunti.
     [437]   Evaṃ   vutte   so   brāhmaṇo   bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama   upāsakaṃ   maṃ  bhavaṃ
gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 217-219. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=435&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=435&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=435&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=435&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=435              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3981              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3981              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :