[474] Sāvatthiyaṃ viharati ... taṃ kiṃ maññatha bhikkhave kathaṃrūpo
@Footnote: 1 Ma. opaneyyiko.
Bhikkhu arahati kulūpako hotuṃ kathaṃrūpo bhikkhu na arahati kulūpako
hotunti. Bhagavaṃmūlakā no bhante dhammā .pe.
[475] Bhagavā etadavoca yo hi koci bhikkhave bhikkhu
evaṃcitto kulāni upasaṅkamati dentuyeva me mā nādaṃsu bahukaññeva
me dentu mā thokaṃ paṇītaññeva me dentu mā lūkhaṃ sīghaññeva
me dentu mā dandhaṃ sakkaccaññeva me dentu mā asakkaccanti .
Tassa ce bhikkhave bhikkhuno evaṃcittassa kulāni upasaṅkamato
na denti tena bhikkhu sandīyati so tatonidānaṃ dukkhaṃ
domanassaṃ paṭisaṃvedayati . thokaṃ denti no bahukaṃ .pe. lūkhaṃ
denti no paṇītaṃ dandhaṃ denti no sīghaṃ tena bhikkhu sandīyati
so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . asakkaccaṃ
denti no sakkaccaṃ tena bhikkhu sandīyati so tatonidānaṃ dukkhaṃ
domanassaṃ paṭisaṃvedayati . evarūpo kho bhikkhave bhikkhu na arahati
kulūpako hotuṃ.
[476] Yo ca kho bhikkhave bhikkhu evaṃcitto kulāni upasaṅkamati
taṃ kutettha labbhā parakulesu dentuyeva me mā nādaṃsu bahukaññeva
me dentu mā thokaṃ paṇītaññeva me dentu mā lūkhaṃ sīghaññeva
me dentu mā dandhaṃ sakkaccaññeva me dentu mā asakkaccanti .
Tassa ce bhikkhave bhikkhuno evaṃcittassa kulāni upasaṅkamato na
denti tena bhikkhu na sandīyati so na tatonidānaṃ dukkhaṃ
Domanassaṃ paṭisaṃvedayati . thokaṃ denti no bahukaṃ tena bhikkhu
na sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati .
Lūkhaṃ denti no paṇītaṃ ... dandhaṃ denti no sīghaṃ tena bhikkhu na
sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati .
Asakkaccaṃ denti no sakkaccaṃ tena bhikkhu na sandīyati so na
tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . evarūpo kho bhikkhave
bhikkhu arahati kulūpako hotuṃ.
[477] Kassapo bhikkhave evaṃcitto kulāni upasaṅkamati taṃ
kutettha labbhā parakulesu dentuyeva me mā nādaṃsu bahukaññeva
me dentu mā thokaṃ .pe. na denti tena kassapo na sandīyati
so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . thokaṃ denti
no bahukaṃ tena kassapo na sandīyati so na tatonidānaṃ
dukkhaṃ domanassaṃ paṭisaṃvedayati . lūkhaṃ denti no paṇītaṃ tena
kassapo na sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ
paṭisaṃvedayati . dandhaṃ denti no sīghaṃ tena kassapo na sandīyati
so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . asakkaccaṃ
denti no sakkaccaṃ tena kassapo na sandīyati so na tatonidānaṃ
dukkhaṃ domanassaṃ paṭisaṃvedayati . kassapena vā hi vo bhikkhave
ovadissāmi yo vā panassa kassapādiso ovaditehi ca pana
vo tathattāya paṭipajjitabbanti. Catutthaṃ.
The Pali Tipitaka in Roman Character Volume 16 page 235-237.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=474&items=4&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=474&items=4
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=474&items=4&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=16&item=474&items=4&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=16&i=474
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4257
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4257
Contents of The Tipitaka Volume 16
http://84000.org/tipitaka/read/?index_16
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com