ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [495]   Tathā  hi  pana  kassapa  pubbe  therā  bhikkhū  āraññikā
ceva     ahesuṃ    āraññikattassa    ca    vaṇṇavādino    piṇḍapātikā
ceva    ahesuṃ   piṇḍapātikattassa   ca   vaṇṇavādino   paṃsukūlikā   ceva
ahesuṃ    paṃsukūlikattassa   ca   vaṇṇavādino   tecīvarikā   ceva   ahesuṃ
tecīvarikattassa     ca     vaṇṇavādino     appicchā    ceva    ahesuṃ
appicchatāya   ca   vaṇṇavādino   santuṭṭhā  ceva  ahesuṃ  santuṭṭhiyā  ca
vaṇṇavādino   pavivittā   ceva   ahesuṃ   pavivekassa   ca   vaṇṇavādino
asaṃsaṭṭhā   ceva   ahesuṃ   asaṃsaggassa   ca   vaṇṇavādino  āraddhaviriyā
ceva ahesuṃ viriyārambhassa ca vaṇṇavādino.
     {495.1}  Tatra  yo  hoti  bhikkhu  āraññiko ceva āraññikattassa
ca     vaṇṇavādī     piṇḍapātiko     ceva     piṇḍapātikattassa     ca
vaṇṇavādī     paṃsukūliko     ceva     paṃsukūlikattassa     ca    vaṇṇavādī
tecīvariko     ceva     tecīvarikattassa    ca    vaṇṇavādī    appiccho
ceva    appicchatāya    ca    vaṇṇavādī   santuṭṭho   ceva   santuṭṭhiyā
ca     vaṇṇavādī    pavivitto    ceva    pavivekassa    ca    vaṇṇavādī
@Footnote: 1 Yu. anusāsananti.
Asaṃsaṭṭho    ceva    asaṃsaggassa   ca   vaṇṇavādī   āraddhaviriyo   ceva
viriyārambhassa     ca    vaṇṇavādī    taṃ    therā    bhikkhū    āsanena
nimantenti   ehi   bhikkhu   ko   nāmāyaṃ  bhikkhu  bhaddako  vatāyaṃ  bhikkhu
sikkhākāmo vatāyaṃ bhikkhu ehi bhikkhu idaṃ āsanaṃ nisīdāhīti.
     {495.2}   Tatra   kassapa  navānaṃ  bhikkhūnaṃ  evaṃ  hoti  yo  kira
so   hoti   bhikkhu   āraññiko   ceva   āraññikattassa   ca  vaṇṇavādī
piṇḍapātiko  ceva  ...  paṃsukūliko  ceva  ...  tecīvariko  ceva  ...
Appiccho  ceva  ...  santuṭṭho  ceva ... Pavivitto ceva ... Asaṃsaṭṭho
ceva   ...   āraddhaviriyo   ceva   viriyārambhassa   ca   vaṇṇavādī  taṃ
therā    bhikkhū   āsanena   nimantenti   ehi   bhikkhu   ko   nāmāyaṃ
bhikkhu     bhaddako    vatāyaṃ    bhikkhu    sikkhākāmo    vatāyaṃ    bhikkhu
ehi    bhikkhu   idaṃ   āsanaṃ   nisīdāhīti   te   tathattāya   paṭipajjanti
tesantaṃ hoti dīgharattaṃ hitāya sukhāya.



             The Pali Tipitaka in Roman Character Volume 16 page 246-247. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=495&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=495&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=495&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=495&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=495              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4359              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4359              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :