ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [496]  Etarahi  pana  kassapa  therā  bhikkhū  na  ceva  āraññikā
na    ca    āraññikattassa    vaṇṇavādino    na    ceva   piṇḍapātikā
na   ca   piṇḍapātikattassa   vaṇṇavādino   na   ceva   paṃsukūlikā  na  ca
paṃsukūlikattassa     vaṇṇavādino    na    ceva    tecīvarikā    na    ca
tecīvarikattassa     vaṇṇavādino    na    ceva    appicchā    na    ca
appicchatāya   vaṇṇavādino   na   ceva   santuṭṭhā   na   ca  santuṭṭhiyā
vaṇṇavādino   na   ceva   pavivittā  na  ca  pavivekassa  vaṇṇavādino  na
ceva  asaṃsaṭṭhā  na  ca  asaṃsaggassa  vaṇṇavādino  na  ceva  āraddhaviriyā
Na   ca   viriyārambhassa  vaṇṇavādino  .  tatra  yo  hoti  bhikkhu  ñāto
yasassī      lābhī      cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
taṃ  therā  bhikkhū  āsanena  nimantenti  ehi  bhikkhu  ko  nāmāyaṃ  bhikkhu
bhaddako   vatāyaṃ   bhikkhu   sabrahmacārikāmo   vatāyaṃ  bhikkhu  ehi  bhikkhu
idaṃ āsanaṃ nisīdāhīti.
     {496.1}  Tatra  kassapa  navānaṃ bhikkhūnaṃ evaṃ hoti yo kira so hoti
bhikkhu     ñāto    yasassī    lābhī    cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ  taṃ  therā  bhikkhū  āsanena  nimantenti  ehi  bhikkhu
ko   nāmāyaṃ   bhikkhu   bhaddako  vatāyaṃ  bhikkhu  sabrahmacārikāmo  vatāyaṃ
bhikkhu   ehi   bhikkhu   idaṃ  āsanaṃ  nisīdāhīti  te  tathattāya  paṭipajjanti
tesantaṃ   hoti  dīgharattaṃ  ahitāya  dukkhāya  .  yañhi  taṃ  kassapa  sammā
vadamāno  vadeyya  upaddutā  brahmacārī  brahmacārūpaddavena abhivānā 1-
brahmacārī   brahmacārābhivānenāti  2-  .  etarahi  taṃ  kassapa  sammā
vadamāno     vadeyya     upaddutā    brahmacārī    brahmacārūpaddavena
abhivānā brahmacārī brahmacārābhivānenāti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 247-248. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=496&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=496&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=496&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=496&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=496              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4359              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4359              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :