ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [635]     Yaṅkiñci     rāhula     rūpaṃ    atītānāgatapaccuppannaṃ
ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā   sukhumaṃ  vā  hīnaṃ  vā
paṇītaṃ   vā  yaṃ  dūre  santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi
na    meso    attāti    evametaṃ   yathābhūtaṃ   sammappaññāya   disvā
anupādā vimutto hoti.
                [pañcannaṃ khandhānaṃ evaṃ kātabbaṃ]
     yākāci vedanā ... Yākāci saññā ... Yekeci saṅkhārā ... Yaṅkiñci
viññāṇaṃ     atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā
oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā yaṃ dūre santike vā sabbaṃ
viññāṇaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ
yathābhūtaṃ   sammappaññāya   disvā   anupādā   vimutto   hoti  .  evaṃ
kho   rāhula   jānato   evaṃ   passato  imasmiñca  saviññāṇake  kāye
bahiddhā     ca    sabbanimittesu    ahaṅkāramamaṅkāramānāpagataṃ    mānasaṃ
Hoti vidhā samatikkantaṃ santaṃ suvimuttanti. Dvādasamaṃ.
                    Dutiyavaggo dutiyo.
                       Tassa uddānaṃ
         cakkhuṃ rūpañca viññāṇaṃ           samphasso vedanāya ca
         saññā ca cetanā taṇhā 1-   dhātu khandhena te dasa
         anusayaṃ apagatañceva               vaggo tena pavuccatīti.
                  Rāhulasaṃyuttaṃ chaṭṭhaṃ samattaṃ.
                      ----------
@Footnote: 1 Ma. Yu. saññā sañcetanā taṇhā.



             The Pali Tipitaka in Roman Character Volume 16 page 296-297. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=635&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=635&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=635&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=635&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=635              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5280              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :