ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [680]  Sāvatthiyaṃ  viharati  ...  tena  kho  pana samayena aññataro
bhikkhu   ativelaṃ  kulesu  cārittaṃ  āpajjati  .  tamenaṃ  bhikkhū  evamāhaṃsu
mā  āyasmā  ativelaṃ  kulesu  cārittaṃ  āpajjīti  .  so  1-  bhikkhūhi
vuccamāno   na   ramati   .   atha   kho  sambahulā  bhikkhū  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
idha   bhante   aññataro   bhikkhu   ativelaṃ   kulesu   cārittaṃ  āpajjati
tamenaṃ   bhikkhū   evamāhaṃsu   mā   āyasmā   ativelaṃ  kulesu  cārittaṃ
āpajjīti so [1]- bhikkhūhi vuccamāno na ramatīti.
     [681]   Bhūtapubbaṃ   bhikkhave   viḷāro   sandhisamalasaṅkatire   ṭhito
ahosi    mudumūsiṃ    āgamayamāno    2-   yatthāyaṃ   mudumūsi   gocarāya
pakkamissati   tattheva   naṃ   gahetvā  khādissāmīti  .  atha  kho  [3]-
bhikkhave   mudumūsi   gocarāya   pakkāmi   .   tamenaṃ  viḷāro  gahetvā
sahasā   maṃsaṃ   khāditvā  4-  ajjhohari  .  tassa  sā  mudumūsi  antampi
khādi    antaguṇampi   khādi   .   so   tatonidānaṃ   maraṇampi   nigacchati
maraṇamattampi dukkhaṃ.
     [682]   Evameva   kho  bhikkhave  idhekacco  bhikkhu  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   gāmaṃ   vā  nigamaṃ  vā  piṇḍāya  pavisati
arakkhiteneva    kāyena    arakkhitāya   vācāya   arakkhitena   cittena
@Footnote: 1 Ma. Yu. bhikkhu .  2 Ma. Yu. maggayamāno .  3 Ma. Yu. so .  4 Ma. sahasā
@saṅkhāditvā. Yu. sahasā saṅkharitvā.

--------------------------------------------------------------------------------------------- page316.

Anupaṭṭhitāya satiyā asaṃvutehi indriyehi tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa mātugāmaṃ disvāna dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti so rāgānuddhaṃsena cittena maraṇaṃ vā nigacchati maraṇamattaṃ vā dukkhaṃ . maraṇaṃ so taṃ bhikkhave 1- ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati. Maraṇamattaññeva 2- bhikkhave dukkhaṃ yadidaṃ aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati . Tasmātiha bhikkhave evaṃ sikkhitabbaṃ rakkhitena 3- kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmāti evañhi vo bhikkhave sikkhitabbanti. Dasamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 315-316. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=680&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=680&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=680&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=680&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=680              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5628              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5628              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :